Ad image

e-हिमसंस्कृतवार्तापत्रम्-22.07.2024.pdf

×

हिमसंस्कृतवार्ताः Youtube

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।

तुलसी बणा कने बसूटी

तुलसी बणा कने बसूटी गांवां च थी इक पहटी सारे सलूणे थे

धर्मशाला महन्ता गद्दी सदैव संस्कृत-संस्कृतेः प्रसारस्य दिशि कार्य करिष्यति- महन्तः उपेन्द्रपाराशरः

धर्मशाला महन्ता गद्दी सदैव संस्कृत-संस्कृतेः प्रसारस्य दिशि कार्य करिष्यति- महन्तः उपेन्द्रपाराशरः हिमाचलस्य

गर्भगृहे विराजितः रामलल्ला, स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्,

रामलल्लायाः स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्, गर्भगृहे विराजितः रामलल्ला २२ जनवरी दिनाङ्कः

श्रीरामायणकथा रामरावणयोः युद्धम् (तृतीयः खण्डः)

श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम्। (तृतीयः खण्डः) रे रावण! महावने मया

श्रीरामकथा :-मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः

श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च

कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति

कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति कन्नगी तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य केन्द्रीयभूमिकायाः वैश्यमहिला अस्ति ।

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां

DD वार्ताप्रसारणम्

SENSEX शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः

SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः

भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री

प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य

जयरामठाकुरः – सर्वकारस्य भविष्यं नास्ति, परन्तु अधिकारिणः स्वस्य भविष्यं न दूषयन्तु

जयरामठाकुरः - सर्वकारस्य भविष्यं नास्ति, परन्तु अधिकारिणः स्वस्य भविष्यं न दूषयन्तु हिमसंस्कृतवार्ता-

डॉ मनोज शैल By डॉ मनोज शैल

भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः

भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-चैम्पियनशिप्-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः

इटलीदेशस्य युवा-टेनिसक्रीडकेन “यानिक-सिनर” इत्यनेन रचितः इतिहासः

इटलीदेशस्य युवा-टेनिसक्रीडकेन "यानिक-सिनर" इत्यनेन रचितः इतिहासः, १०

चेन्नै-पञ्जाबयोः आईपीएल-क्रीडायाः चिटिकाया: मूल्यं पुनः वर्धितम्

चेन्नै-पञ्जाबयोः आईपीएल-क्रीडायाः चिटिकाया: मूल्यं पुनः वर्धितम् पञ्जाब-किङ्ग्स्-चेन्नै-सुपर-किङ्ग्स्-योः

अमिताभ बच्चन: ‘केबीसी’ इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति

अमिताभ बच्चनः 'केबीसी' इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति वार्ताहर: -

‘गदर २’ इत्यस्य सफलता पश्चाद् आमिरखानस्य ‘लाहौर १९४७’ इति चलच्चित्रे सन्नी देओल: दृश्यते

वार्ताहर: - जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारं 'गदर २' इत्यस्य सफलता पश्चाद्

शिमलायां मॉलरोड़े गेयटीरङ्गमण्डपे चाभवत् चलचित्रस्य छायाङ्कनम्

शिमलायां मॉलरोड़े गेयटीरङ्गमण्डपे चाभवत् चलचित्रस्य छायाङ्कनम्। नायकान् द्रष्टुं जनसमूहः समागतः हिमसंस्कृतवार्ता:- शिमला।

अस्मिन् दिने भूल भुलैया- ३ प्रदर्शितं भविष्यति, कार्तिकः इति सूचनां प्रदत्तवान्

अस्मिन् दिने भूल भुलैया- ३ प्रदर्शितं भविष्यति, कार्तिकः इति सूचनां प्रदत्तवान् हिमसंस्कृतवार्ता:-

मन एव मनुष्याणां कारणं बन्धमोक्षयोः

मनसः स्वरूपम्- मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्तिः वर्तते । अर्थात् मनसः कारणतो हि मनुष्यः सुखी, दुःखी वा भवति, बन्धनं

Dr.Amandeep Sharma By Dr.Amandeep Sharma

श्रीरामायणकथा-रामरावणयोः युद्धम्

श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम् लक्ष्मणस्य तादृशं वचनं श्रुत्वा वीर्यवान् राघवः धनुरादाय चमूमुखे रावणाय घोरान् शरान् व्यसर्जत्। अन्यत्र राक्षसाधिपः

Dr.Amandeep Sharma By Dr.Amandeep Sharma
Subscribe Our Youtube
Ad imageAd image

क्यार्टू-विद्यालये संस्कृतसम्भाषणशिबिरस्य समापनम्

क्यार्टू-विद्यालये संस्कृतसम्भाषणशिबिरस्य समापनम् शिमलाग्रामीणजनपदस्य राजकीय-वरिष्ठ-माध्यमिक-पाठशाला क्यार्टू इत्यत्र संस्कृतभारत्या: विद्यालयस्य च संयुक्तायासेन संस्कृतसम्भाषणशिबिरं सञ्चालितम् । शिमलाग्रामीणजनपदमन्त्री डॉ.सन्तोषकुमार: अकथयत् यत् इदं सम्भाषणशिबिरं

Dr.Amandeep Sharma By Dr.Amandeep Sharma

Manimahesh Yatra : 28 अगस्ततः भविष्यति मणिमेशयात्रा, प्रत्येकं भक्तस्य भविष्यति पंजीकरणम्

Manimahesh Yatra : 28 अगस्ततः भविष्यति मणिमेशयात्रा, प्रत्येकं भक्तस्य भविष्यति पंजीकरणम्  'हेलीटैक्सी'  इति सेवाऽपि उपलब्धा भविष्यति हिमसंस्कृतवार्ता: - चम्बा।  अस्मिन्

HPCM : ६,००० निराश्रितबालेभ्य: वैधानिक-अधिकार-प्रदाता हिमाचलं प्रथमं राज्यम्

HPCM : ६,००० निराश्रितबालेभ्य: वैधानिक-अधिकार-प्रदाता हिमाचलं प्रथमं राज्यम् हिमसंस्कृतवार्ता: - शिमला।  मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशः देशस्य प्रथमं राज्यं यत्

HRTC : हिमाचलपथपरिवहननिगमस्य नादौने नूतन: बस-आगार:

HRTC : हिमाचलपथपरिवहननिगमस्य नादौने नूतन: बस-आगार: हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:।   हिमाचलपथपरिवहननिगमस्य प्रबन्धनेन हमीरपुरजनपदस्य नादौनाय नूतनं बस-आगारं उपहाररूपेण दत्तम् अस्ति

IPS : संजीवरंजन: ओझा राज्यस्य सीआइडी इत्यस्य डीजीपी भविष्यति,

IPS : संजीवरंजन: ओझा राज्यस्य सीआइडी इत्यस्य डीजीपी भविष्यति चत्वारः नवीनाः डीजीपी प्राप्ता: हिमसंस्कृतवार्ता: - शिमला।  हिमाचलप्रदेशे चत्वारः नवीनाः डीजीपीः

Follow US

Find US on Social Medias
Ad imageAd image