संस्कृतगतिविधयः
पहाड़ीगल्लां- ख्यालां दे महलां ख्यालां दे महलां चिणदे चणदियां । उमरां चली…
विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।…
हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा…
अक्षय तृतीया - भगवत: परशुरामस्य जयन्त्युपलक्ष्ये, श्रीरेणुकाजी प्राप्ता: देवशिविका: हिमसंस्कृतवार्ता- सिरमौरम्। सिरमौरजनपदे…
International Dussehra Festival Kullu : सप्तदिनानि यावद् तपस्वीवत् निवसन्ति ३,००० देवकार्यगणा: हिमसंस्कृतवार्ता:…
धारावाहिकं गीताप्रश्नोत्तरम् -६१ अर्जुनः - हे परमदेव ! नमस्तुभ्यम् । हे प्रभो…
ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः गुरुवासरे काशीविश्वनाथमन्दिरसमीपस्थ ज्ञानवापीसङ्कुलस्य भारतीयपुरातत्वसर्वेक्षणस्य सर्वेक्षणप्रतिवेदनप्रतिलिपिः पञ्चजनाः…
असमराज्यस्य विश्वनाथजनपदे नूतना कार्यकारी समितिः निर्माणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गत सप्ताहस्य…
KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला हिमसंस्कृतवार्ता:- रामटेक:। कविकुलगुरु- कालिदास-…
SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः…
“Sensex” उच्चतमं अभिलेखं स्पर्शं कृत्वा सेन्सेक्सः २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः…
आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती २०२४-२५…
ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं…
विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः अहमदाबाद एयर इण्डिया विमानदुर्घटनायां गुजरातस्य…
आईपीएल25- आरसीबी-क्रीडायाः उद्घाटकौ फिल् साल्ट्, विराट् कोहली…
IPL 2025 - पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां…
कीर्तिमानम्- पर्वतारोहकः कामी रीता शेरपा स्वस्य विश्वकीर्तिमानां…
खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ नई दिल्ली।…
Achievement : हिमाचलस्य वंशिका गोस्वामी अन्त:- १९…
वार्ताहर: - जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारं 'गदर २' इत्यस्य सफलता पश्चाद्…
वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह…
'मस्ती ४' आगच्छति, पूजा-अर्चना इत्यनेन सह चलचित्रकार्यम् आरब्धम् वार्ताहर: - जगदीशडाभी (मुम्बई)…
वरुण धवनस्य बेबी जॉन इति चलच्चित्रं ३ सहस्रेषु स्थानेषु प्रदर्शितं भविष्यति वार्ताहर:…
कांगड़ा मंदिरम् - मातु: बज्रेश्वरीदेव्या: प्रतिमायां २१ क्विंटल शुद्धघृतं नवनीतं च अर्पितम् हिमसंस्कृतवार्ता:- काङ्गड़ा। मकरसंक्रांतिदिने माताश्री बज्रेश्वरीदेव्याः प्रतिमायां चिररात्रौ सायंकालात्…
Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा, बाबा भूतनाथाय शिवरात्रिमेलापकस्य आमंत्रणम् हिमसंस्कृतवार्ता- मण्डी। शुक्रवासरे महाशिवरात्रिमहोत्सवस्य शुभावसरे मण्डीजिलाप्रशासनेन लघ्वीकाश्यां मण्ड्यां…
श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम् लक्ष्मणस्य तादृशं वचनं श्रुत्वा वीर्यवान् राघवः धनुरादाय चमूमुखे रावणाय घोरान् शरान् व्यसर्जत्। अन्यत्र राक्षसाधिपः…
गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम् कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः दीपप्रज्वलनेन कार्यक्रमस्य शुभारम्भः कृतः। सरस्वती -वन्दनायाः परं छात्रैः…
मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान् हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे सायं मण्डीमण्डलस्य थुनागस्य…
राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः हिमसंस्कृतवार्ता: - सर्वोच्चन्यायालयः प्रोक्तवान् यत् बिहारे निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य…
कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः वार्ताहर: - जगदीश डाभी गुरुपूर्णिमोत्सवः-२०२५, दिनाङ्कः- १०/०७/२०२५ केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदिते पश्चिमबङ्गस्थपूर्वमेदिनीपुरमण्डलान्तर्गते कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये १०.०७.२०२५ तमे दिनाङ्के गुरुवासरे आषाढ़पूर्णिमायां सशिक्षकैः छात्राः…
गुरुपूर्णिमाविशेषः तस्मै श्री गुरवे नमः सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्। अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥ ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोर्पदम्। मन्त्रमूलं गुरोर्वाक्यं, मोक्षमूलं गुरो:…
Sign in to your account