Ad imageAd image
वार्ताः

पहाड़ीगल्लां-ख्यालां दे महलां

पहाड़ीगल्लां- ख्यालां दे महलां ख्यालां दे महलां चिणदे चणदियां । उमरां चली

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।

तुलसी बणा कने बसूटी

तुलसी बणा कने बसूटी गांवां च थी इक पहटी सारे सलूणे थे

ज्वालादेवी मन्दिरम्, कांगड़ा

हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा

अक्षय तृतीया – भगवत: परशुरामस्य जयन्त्युपलक्ष्ये, श्रीरेणुकाजी प्राप्ता: देवशिविका:

अक्षय तृतीया - भगवत: परशुरामस्य जयन्त्युपलक्ष्ये, श्रीरेणुकाजी प्राप्ता: देवशिविका: हिमसंस्कृतवार्ता- सिरमौरम्। सिरमौरजनपदे

International Dussehra Festival Kullu : सप्तदिनानि यावद् तपस्वीवत् निवसन्ति ३,००० देवकार्यगणा:

International Dussehra Festival Kullu : सप्तदिनानि यावद् तपस्वीवत् निवसन्ति ३,००० देवकार्यगणा: हिमसंस्कृतवार्ता:

धारावाहिकं गीताप्रश्नोत्तरम् -६१

धारावाहिकं गीताप्रश्नोत्तरम् -६१ अर्जुनः - हे परमदेव ! नमस्तुभ्यम् । हे प्रभो

ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः

ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः गुरुवासरे काशीविश्वनाथमन्दिरसमीपस्थ ज्ञानवापीसङ्कुलस्य भारतीयपुरातत्वसर्वेक्षणस्य सर्वेक्षणप्रतिवेदनप्रतिलिपिः पञ्चजनाः

हिमसंस्कृतवार्ता: – ब्रह्मपञ्चाङ्गम्

हिमसंस्कृतवार्ता: - ब्रह्मपञ्चाङ्गम्

साक्षात्कारः

KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला

KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला हिमसंस्कृतवार्ता:- रामटेक:। कविकुलगुरु- कालिदास-

SENSEX शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः

SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः

“Sensex” उच्चतमं अभिलेखं स्पर्शं कृत्वा सेन्सेक्सः २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः

“Sensex” उच्चतमं अभिलेखं स्पर्शं कृत्वा सेन्सेक्सः २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः

आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती

आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती २०२४-२५

ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः

ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं

विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः

विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः अहमदाबाद एयर इण्डिया विमानदुर्घटनायां गुजरातस्य

खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ

खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ नई दिल्ली।

‘गदर २’ इत्यस्य सफलता पश्चाद् आमिरखानस्य ‘लाहौर १९४७’ इति चलच्चित्रे सन्नी देओल: दृश्यते

वार्ताहर: - जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारं 'गदर २' इत्यस्य सफलता पश्चाद्

वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह दृश्यन्ते

वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह

masti4 ‘मस्ती ४’ आगच्छति, पूजा-अर्चना इत्यनेन सह चलचित्रकार्यम् आरब्धम्

'मस्ती ४' आगच्छति, पूजा-अर्चना इत्यनेन सह चलचित्रकार्यम् आरब्धम् वार्ताहर: - जगदीशडाभी (मुम्बई)

वरुण धवनस्य BabyJohn इति चलच्चित्रं ३ सहस्रेषु स्थानेषु प्रदर्शितं भविष्यति

वरुण धवनस्य बेबी जॉन इति चलच्चित्रं ३ सहस्रेषु स्थानेषु प्रदर्शितं भविष्यति वार्ताहर:

कांगड़ा मंदिरम् – मातु: बज्रेश्वरीदेव्या: प्रतिमायां २१ क्विंटल शुद्धघृतं नवनीतं च अर्पितम्

कांगड़ा मंदिरम् - मातु: बज्रेश्वरीदेव्या: प्रतिमायां २१ क्विंटल शुद्धघृतं नवनीतं च अर्पितम् हिमसंस्कृतवार्ता:- काङ्गड़ा। मकरसंक्रांतिदिने माताश्री बज्रेश्वरीदेव्याः प्रतिमायां चिररात्रौ सायंकालात्

डॉ मनोज शैल By डॉ मनोज शैल

Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा

Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा, बाबा भूतनाथाय शिवरात्रिमेलापकस्य  आमंत्रणम् हिमसंस्कृतवार्ता- मण्डी।  शुक्रवासरे महाशिवरात्रिमहोत्सवस्य शुभावसरे मण्डीजिलाप्रशासनेन लघ्वीकाश्यां मण्ड्यां

श्रीरामायणकथा-रामरावणयोः युद्धम्

श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम् लक्ष्मणस्य तादृशं वचनं श्रुत्वा वीर्यवान् राघवः धनुरादाय चमूमुखे रावणाय घोरान् शरान् व्यसर्जत्। अन्यत्र राक्षसाधिपः

Subscribe Our Youtube
Ad imageAd image

गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्

गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम् कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः दीपप्रज्वलनेन कार्यक्रमस्य शुभारम्भः कृतः। सरस्वती -वन्दनायाः परं छात्रैः

मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान्

मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान् हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे सायं मण्डीमण्डलस्य थुनागस्य

राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः

राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः हिमसंस्कृतवार्ता: - सर्वोच्चन्यायालयः प्रोक्तवान् यत् बिहारे निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य

कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः

कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः वार्ताहर: - जगदीश डाभी गुरुपूर्णिमोत्सवः-२०२५, दिनाङ्कः- १०/०७/२०२५ केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदिते पश्चिमबङ्गस्थपूर्वमेदिनीपुरमण्डलान्तर्गते कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये १०.०७.२०२५ तमे दिनाङ्के गुरुवासरे आषाढ़पूर्णिमायां सशिक्षकैः छात्राः

जगदीश डाभी By जगदीश डाभी

गुरुपूर्णिमाविशेषः-तस्मै श्री गुरवे नमः

गुरुपूर्णिमाविशेषः तस्मै श्री गुरवे नमः सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्। अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥ ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोर्पदम्। मन्त्रमूलं गुरोर्वाक्यं, मोक्षमूलं गुरो:

Follow US

Find US on Social Medias
Ad imageAd image