Ad imageAd image

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम् हिमसंस्कृतवार्ता:- डॉ. सन्तोषकुमार:, ठियोग:। सिरमौर-जनपदस्य गोरक्षनाथ-

डॉ मनोज शैल By डॉ मनोज शैल

सफलता परिश्रमेण आयाति

सफलता परिश्रमेण आयाति वार्ताहर: - जगदीशडाभी (पश्चिमबङ्गः) सफलता कदापि अलसेन न आयाति। परिश्रमेण सफलतायाः अर्जनं भवति। पश्चिमबङ्गराज्यस्य पूर्ववर्धमानजिलायाः कालनापरिमण्डलस्य एकः

जगदीश डाभी By जगदीश डाभी

KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला

KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला हिमसंस्कृतवार्ता:- रामटेक:। कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयेन भारतीयदर्शन- योगविभाग- सहकारेण शास्त्रभारती- व्याख्यानमाला आयोज्यते।

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image