Ad imageAd image

KKSU Ramtek : सीवेजशुद्धिकरणपरियोजनाया: भूमिपूजनं सम्पन्नम्

KKSU Ramtek : सीवेजशुद्धिकरणपरियोजनाया: भूमिपूजनं सम्पन्नम् हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरु कालिदास संस्कृतविश्वविद्यालये नागपुरस्य प्रसिद्धसंशोधनसंस्थानीरी इत्यस्य सहकारेण सीवेजहैट्रीटमेण्ट-एवं-ठोस- अपशिष्टकम्पोस्टिंग् परियोजनायाः भूमिपूजनसमारोहः

डॉ मनोज शैल By डॉ मनोज शैल

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः।

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः। भारतीयभाषासु मधुरता अनुभवस्य विषयः अस्ति- डॉ. लीना रस्तोगी  हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरु-

डॉ मनोज शैल By डॉ मनोज शैल

पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता

पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर. महाविद्यालये संस्कृतगौरवपरीक्षा 7 दिसम्बर, 2024 दिनाङ्के आयोजिता। केन्द्रीयसंयोजकः

जगदीश डाभी By जगदीश डाभी
- Advertisement -
Ad imageAd image