Ad imageAd image

राजनैतिकवार्ता

राजनैतिकघटनासु पाठकानां विशेषध्यानं वर्तते, तादृशानां पाठकानां कृते संस्कृतभाषया राजनैतिकवार्ताः प्रस्तोतुम् अयं प्रकल्पः

Himachal Politics : लोकसभानिर्वाचनमभिलक्ष्य हिमाचलस्य राजनीतौ उष्णता, आक्रोशिता: भाजपानेतार: कांग्रेसेन  संपर्कं साधयन्ति

Himachal Politics : लोकसभानिर्वाचनमभिलक्ष्य हिमाचलस्य राजनीतौ उष्णता, आक्रोशिता: भाजपानेतार: कांग्रेसेन  संपर्कं साधयन्ति हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। हिमाचले निर्वाचनसम्बद्धे राजनीतिः सर्वथा तप्ता

महबूबा मुफ्ती काश्मीरीपण्डितानां राजनैतिकसशक्तीकरणाय आरक्षणस्य आग्रहं कृतवती

महबूबा मुफ्ती काश्मीरीपण्डितानां राजनैतिकसशक्तीकरणाय आरक्षणस्य आग्रहं कृतवती हिमसंस्कृतवार्ताः। जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री तथा जनप्रजातन्त्रपक्षस्य अध्यक्षा महबूबा मुफ्ती सोमवासरे (२ मे) उपराज्यपालमनोजसिन्हा इत्यनेन

हिमाचले राजनैतिकनाट्यम् – यदि २५ सदस्यीयं दलम् ४३ जनानां आह्वानं करोति तर्हि आशय: स्पष्ट: हिमाचलस्य राजनैतिकसंकटस्य विषये उक्तवती प्रियङ्का गान्धी

हिमाचले राजनैतिकनाट्यम् - यदि २५ सदस्यीयं दलम् ४३ जनानां आह्वानं करोति तर्हि आशय: स्पष्ट: हिमाचलस्य राजनैतिकसंकटस्य विषये उक्तवती प्रियङ्का गान्धी

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image