Ad image

e-हिमसंस्कृतवार्तापत्रम्-27.07.2024.pdf

×

हिमसंस्कृतवार्ताः Youtube

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।

पहाड़ी गल्लां – दोस्ती जोड़ी राख

पहाड़ी गल्लां "दोस्ती जोड़ी राख" ज्यादा क्यूं सोचो ए , इच्छा ही

लोकसेवा हि मनुष्यस्य परमो धर्मः

लोकसेवा हि मनुष्यस्य परमो धर्मः असमप्रदेशीय: विज्ञानशिक्षक:, नारदोपाध्याय: न त्वहं कामये राज्यं

प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः

प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः साधुचरितं लोककल्याणाय भवति। सत्पुरुषाणां मननेन गुणानुकीर्तनेन च मनुष्यमात्रस्य मनस्स्थितिः निर्मलीभवति।

Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां  दर्शनानि

Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां  दर्शनानि हिमसंस्कृतवार्ता:- मण्डी। 

श्रीरामायणकथा रामरावणयोः युद्धम् (तृतीयः खण्डः)

श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम्। (तृतीयः खण्डः) रे रावण! महावने मया

विप्रेभ्यः कर्मकाण्डप्रक्रियायां वैदिकसाहित्यस्य ज्ञानमपि आवश्यकम्- डॉ.रणजीतकुमारः

विप्रेभ्यः कर्मकाण्डप्रक्रियायां वैदिकसाहित्यस्य ज्ञानमपि आवश्यकम्- डॉ.रणजीतकुमारः हिमसंस्कृतवार्ताः। हिमाचलसंस्कृताकादम्याः ज्योतिषकर्मकाण्डप्रशिक्षणशिविरे द्वितीये दिवसे शिविरं

शिवशक्तेः मेलनस्य विशेषोत्सवः महाशिवरात्रिः-डॉ. पवनशर्मा

शिवशक्तेः मेलनस्य विशेषोत्सवः महाशिवरात्रिः एकस्मिन् वर्षे १२ शिवरात्रिः भवति, परन्तु फाल्गुनमासस्य महाशिवरात्रेःविशेषं

DD वार्ताप्रसारणम्

Sensex ; सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः,

Sensex सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः, निफ्टी ९०.७० अंकैः

SENSEX शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः

SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः

HP Election : काङ्ग्रेस-परीक्षणसमितिः विधानसभा- उपनिर्वाचनानां सम्भाव्यप्रत्याशिनां लघुसूची निर्मितवती

HP Election : काङ्ग्रेस-परीक्षणसमितिः विधानसभा- उपनिर्वाचनानां सम्भाव्यप्रत्याशिनां लघुसूची निर्मितवती हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

डॉ मनोज शैल By डॉ मनोज शैल

स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्

स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्

अस्मिन् दिने भूल भुलैया- ३ प्रदर्शितं भविष्यति, कार्तिकः इति सूचनां प्रदत्तवान्

अस्मिन् दिने भूल भुलैया- ३ प्रदर्शितं भविष्यति, कार्तिकः इति सूचनां प्रदत्तवान् हिमसंस्कृतवार्ता:-

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः

हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- शिमला।

‘गदर २’ इत्यस्य सफलता पश्चाद् आमिरखानस्य ‘लाहौर १९४७’ इति चलच्चित्रे सन्नी देओल: दृश्यते

वार्ताहर: - जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारं 'गदर २' इत्यस्य सफलता पश्चाद्

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल शर्मा च

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल

गौमाता भारतीयसनातनधर्मदृष्ट्या

भारतीय-सनातनधर्मदृष्ट्या गौः जननी (गौमाता) वर्तते -- नारदोपाध्यायः । भारतीयसंस्कृत्याः, सभ्यतायाः च उत्थान-विकासादिषु नानाक्षेत्रेषु च गोमातृस्थानं सर्वश्रेष्ठं मन्यते, एतस्य प्रमाणं श्रुतिः,

Dr.Amandeep Sharma By Dr.Amandeep Sharma

प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः

प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः साधुचरितं लोककल्याणाय भवति। सत्पुरुषाणां मननेन गुणानुकीर्तनेन च मनुष्यमात्रस्य मनस्स्थितिः निर्मलीभवति। तेषां चर्चया, जीवन-चरिताध्ययनेन च अस्मिन् देवदुर्लभे मनुष्यजीवने सन्मार्गदर्शनं

Dr.Amandeep Sharma By Dr.Amandeep Sharma
Subscribe Our Youtube
Ad imageAd image

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: राष्ट्रीयवार्ता:  वित्तमन्त्री निर्मला सीतारमण इत्येषा संसदि एनडीएप्रशासनस्य तृतीयकार्यकालस्य प्रथमं केन्द्रीयवित्तसंकल्पनापत्रकं प्रस्तुतवती।

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:   राष्ट्रीयवार्ता:  संसदः वित्त-सङ्कल्पना-सत्रं सोमवासरे आरब्धम्। वित्तमन्त्री निर्मला सीतारमण उभयोः सदनयोः

विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि अरचयत्

विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि अरचयत् हिमसंस्कृतवार्ता: - डॉ मनोजशैल:।  जगति अनेके कलाकाराः

Shrikhand Mahadev Yatra : ६,०२३ तीर्थयात्रिकाः श्रीखण्डमहादेवं प्रति प्रस्थिताः, अद्यावधि अनेके भक्ताः पञ्जीकरणं कृतवन्तः

Shrikhand Mahadev Yatra : ६,०२३ तीर्थयात्रिकाः श्रीखण्डमहादेवं प्रति प्रस्थिताः, अद्यावधि अनेके भक्ताः पञ्जीकरणं कृतवन्तः हिमसंस्कृतवार्ता: - कुल्लू:।  शुक्रवासरे आनी विधानसभाक्षेत्रस्य

International Cricket Match :  अन्ताराष्ट्रीय- क्रिकेट- क्रीडायां पदार्पणं कर्त्री चतुर्था हिमाचली अभवत् ‘तनुजा’

International Cricket Match :  अन्ताराष्ट्रीय- क्रिकेट- क्रीडायां पदार्पणं कर्त्री चतुर्था हिमाचली अभवत् 'तनुजा' हिमसंस्कृतवार्ता: - धर्मशाला।  अन्ताराष्ट्रीयमहिलाक्रिकेट्-जगति पदार्पणं कर्त्री हिमाचलप्रदेशस्य

Follow US

Find US on Social Medias
Ad imageAd image