संस्कृतगतिविधयः
पहाड़ीगल्लां- कुड़िया रा ब्याह निक्के रिया मुन्नियां रा आया ब्याह देई दित्ती…
विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।…
अक्षय तृतीया - भगवत: परशुरामस्य जयन्त्युपलक्ष्ये, श्रीरेणुकाजी प्राप्ता: देवशिविका: हिमसंस्कृतवार्ता- सिरमौरम्। सिरमौरजनपदे…
उत्तरप्रदेशसर्वकारः अयोध्यां जगद्विख्यातनगरीं निर्मातुम् अष्टसप्तत्यधिकशतासु परियोजनासु पञ्चाब्जाधिकत्रिनिखर्वतः अपि अधिकानि रुप्यकानि व्ययीकरोति योगीसर्वकारेण…
रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम् हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य…
Navratri 2024 : अष्टम्यां मातुः जयघोषै: प्रतिध्वनिता: प्रदेशस्य शक्तिपीठा: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।…
श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः दीनदयालशुक्लः (उत्तरप्रदेशः) लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य…
देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च -शिवराजभट्टः देवघट्टः देवघाट वा क्षेत्रं नेपालदेशस्य महत्त्वपूर्णेषु…
KKSU Ramtek : सीवेजशुद्धिकरणपरियोजनाया: भूमिपूजनं सम्पन्नम् हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरु कालिदास संस्कृतविश्वविद्यालये…
पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर.…
Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं…
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि कविकुलगुरुकालिदास संस्कृतविश्वविद्यालयः,…
असमस्थे विश्वनाथे संस्कृतभारतीविश्वनाथः शाखायाः गीता जयन्ती आचरणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गीता…
पूर्वप्रधानमन्त्रिण: मनमोहनसिंहस्य निधनम्, अखिलभारतीय-आयुर्विज्ञानसंस्थाने अन्तिम-श्वासं गृहीतवान् हिमसंस्कृतवार्ता: - नवदेहली। पूर्वप्रधानमन्त्रिण: मनमोहनसिंहस्य ९२…
मुख्यमंत्री सुक्खु:, प्रतिभासिंह, उपमुख्यमंत्री मुकेश: अग्निहोत्री च दिल्लीं प्रति प्रस्थिताः, बेलगामे काङ्ग्रेससभायां…
Ind vs Eng Cricket Test : तिब्बती…
भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-चैम्पियनशिप्-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः…
स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्…
युवाकार्याणां क्रीडामन्त्रिणा अनुरागसिंहठाकुरेन उक्तं यत् केन्द्रेण देशे…
चेन्नै-पञ्जाबयोः आईपीएल-क्रीडायाः चिटिकाया: मूल्यं पुनः वर्धितम् पञ्जाब-किङ्ग्स्-चेन्नै-सुपर-किङ्ग्स्-योः…
पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर.…
जाह्नवी, खुशी च पश्चात् भगिनी शनाया कपूरः अपि बॉलीवुड-नायिका भविष्यति वार्ताहर: -…
निष्फला पश्चाद् आलिया भट्ट: इत्यस्या: चलच्चित्रं 'जिगरा' अस्मिन् दिने ओटीटी इत्यत्र प्रदर्शितं…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल…
महाकुम्भं 2025 इत्येनं स्वच्छकुम्भं करिष्यति योगिसर्वकारः महाकुम्भे स्वच्छताम् उद्दिश्य मेलाप्रशासनपक्षतः कृताः व्यापकसज्जताः दशसहस्राधिकानां स्वच्छकर्मिणां नियोजनं क्रियते सुनिश्चितम् सार्धैकेलक्षाः शौचालयाः अपि…
संघप्रमुखः मोहनभागवतः-यदि कश्चन हिन्दुः दुर्बलः अस्ति तर्हि सः अत्याचारान् आमन्त्रयति नागपुरे दशहरा-सभायाः अवसरे संघप्रमुखः मोहनभागवतः बाङ्गलादेशस्य उल्लेखं कुर्वन् अवदत् यत्…
Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां दर्शनानि हिमसंस्कृतवार्ता:- मण्डी। अन्ताराष्ट्रीय- महाशिवरात्रिमहोत्सवस्य कारणात् ऐतिहासिके पड्डलप्राङ्गणे देवलोक: अवतरितः अस्ति।…
HMPV VIRUS - हिमाचले एच.एम.पी.वी. विषाणो: कियत् संकटम् ? हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। कर्नाटकराज्ये सद्यः एव मानवमेटान्यूमोविषाणो: (एचएमपीवी) प्रकरणानाम् विषये…
National News : प्रमुखा: राष्ट्रीयवार्ता: नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति पंचविंशत्यधिकद्विसहस्रतमवर्षीयः प्रारूपगत-आंककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः - प्रधानमन्त्री हिमसंस्कृतवार्ता: - प्रधानमन्त्री…
गुजरातराज्यसंस्कृतविभागस्योपाध्यक्षरूपेण डॉ.पङ्कज त्रिवेदी नियुक्तः वार्ताहर: - जगदीशडाभी (राष्ट्रीय संस्कृत प्रचारक) गांधीनगरम् (गुजरातम्) गुजरातराज्यसर्वकारेण स्थापितस्य संस्कृत विभागस्य…
Himachal News : हिमाचलस्य प्रमुखा वार्ता: HPCM: पर्यटनमूलसंरचनानां निर्माणे, सुदृढीकरणे च २४१५ कोटिरूप्यकाणां व्ययः भविष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता: - शिमला।…
Himachal News : आईजीएमसी-टाण्डा-नेरचौक-चिकित्सामहाविद्यालयेषु त्रीणि टेस्ला-एमआरआइ-यन्त्राणि स्थापितानि भविष्यन्ति, ८५ कोटिरूप्यकाणि विमोचितानि हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारेण त्रीणि…
Sign in to your account