संस्कृतगतिविधयः
विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।…
अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू…
हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा…
प्रथमं क्रमवीक्षणं (स्कैनिंग) तत: मातु: नयनादेव्या: दर्शनम् श्रीनयनादेवीशक्तिपीठे नूतनप्रणाल्या: आरंभस्य सज्जता हिमसंस्कृतवार्ता-…
विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम भारतम् इतीदं तत्त्वपूर्णं नाम वर्तते…
Navratri 2024 : अष्टम्यां मातुः जयघोषै: प्रतिध्वनिता: प्रदेशस्य शक्तिपीठा: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।…
मनसः स्वरूपम्- मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्तिः वर्तते । अर्थात् मनसः…
Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां दर्शनानि हिमसंस्कृतवार्ता:- मण्डी। …
HP Budget 2024 :- २०२४ वित्तवर्षे कर्मचारिणां वेतनस्य कृते आयव्ययकस्य चतुर्थांशं चतुर्दश…
केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत् वार्ताहर:…
KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति - प्रो. यशवंतपाठक:…
HP Budget 2024 - कर्मचारिभ्यः १ मार्चत: अवशिष्टधनस्य प्रदानं अप्रैलतः च महार्घतावृत्ते:…
SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः…
ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं…
विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः अहमदाबाद एयर इण्डिया विमानदुर्घटनायां गुजरातस्य…
खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ नई दिल्ली।…
IPL 2025 - पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां…
Achievement : हिमाचलस्य वंशिका गोस्वामी अन्त:- १९…
चतुरङ्गः - डी गुकेशः इतिहासं रचितवान्, फिडे…
Himachal News - पञ्जाब-किङ्ग्स-दिल्ली-कैपिटल्स्-एते दले हिमाचलात् प्रस्थिताः,…
The Raja Saheb : दक्षिणस्य नायकस्य प्रभासस्य 'द राजा साहब' चलच्चित्रम् अधुना…
१९ वर्षीया राशा थडानी शीघ्रमेव बॉलीवुडक्षेत्रे पदार्पणं करिष्यति वार्ताहर: - जगदीशडाभी (मुम्बई)…
Akshaykumar : अक्षयकुमारस्य भारत-पाकिस्तान-वायुयुद्धाधारितं देशभक्तिपूर्णं चलच्चित्रम् अस्मिन् दिने प्रदर्शितं भविष्यति वार्ताहर: -…
एतस्य भयस्य कारणात् अनन्या पाण्डेयः पितुः चङ्की पाण्डेयस्य चलच्चित्रं न पश्यति वार्ताहर:…
International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी। चौहारघाट्याः आराध्यदेवः पशाकोटः द्वौ मासौ पर्यन्तं परिक्रमां कृत्वा…
हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा अस्ति, धूमादेवी इत्यस्य स्थानम् इत्यपि कथ्यते । चिन्तपूर्णी,…
हिमाचलीय संस्कृतौ पञ्जी परम्परा अर्थात् सर्पपूजनम् हिन्दुसंस्कृतौ पशुभिः, पक्षिभिः, वृक्षैः, वनस्पतिभिः च सह आत्मीयसम्बन्धं स्थापयितुं प्रयत्नः कृतः अस्ति । अत्र…
भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् - प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: - प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत्,…
विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः हिमसंस्कृतवार्ताः। विश्वे प्रथमवारं कश्चन कारयानं निर्माणसंस्थानतः ग्राहकस्य गृहं यावत्…
बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः — पाठ्यक्रमगुणवत्तावर्धनाय नवसंकल्पानां घोषणा कृताः आधुनिकताया सह संस्कृतशिक्षायाः समायोजनं, शिक्षकेभ्यः प्रशिक्षणं, छात्रेभ्यः योजनालाभश्च सुनिश्चितम् वार्ता प्रेषक: अंकुश…
असमवार्ता:-पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक- एकविंशतिदिनात्मक- राष्ट्रियकार्यशालायाः पञ्चमदिवसः सम्पन्नः मैथिलीलिपे: सजीवप्रदर्शनम्, वैष्णवपदावलीपाण्डुलिपेः अनुलेखनं च प्रमुखम् आकर्षणम् हिमसंस्कृतवार्ता:- डॉ. निशिकान्तपाण्डेयः, नलबारी असमप्रदेशः २७…
हिमाचलवार्ता:-चिट्टातस्कराणाम् उपरि गान्धिनः कार्यविधि: शिमलानगरे आरब्धा, २४ होरासु सप्तजनाः गृहीताः हिमसंस्कृतवार्ता:- शिमला। शिमलानगरे चिट्टातस्कराणां उपरि वरिष्ठपुलिसाधीक्षकस्य संजीवगान्धिनः कार्यविधि: आरब्धा। वरिष्ठपुलिसाधीक्षकस्य…
Sign in to your account