Ad image

e-हिमसंस्कृतवार्तापत्रम्-22.10.2024.pdf

×

हिमसंस्कृतवार्ताः Youtube

पहाड़ी गल्लां – दोस्ती जोड़ी राख

पहाड़ी गल्लां "दोस्ती जोड़ी राख" ज्यादा क्यूं सोचो ए , इच्छा ही

अजकला रे छोरुआं रा बखरा ई कम्म- रविन्द्रकुमार

अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू

हिमाचलीय संस्कृतौ पञ्जी परम्परा अर्थात् सर्पपूजनम्

हिमाचलीय संस्कृतौ पञ्जी परम्परा अर्थात् सर्पपूजनम् हिन्दुसंस्कृतौ पशुभिः, पक्षिभिः, वृक्षैः, वनस्पतिभिः च

श्रीरामायणकथा रामरावणयोः युद्धम् (तृतीयः खण्डः)

श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम्। (तृतीयः खण्डः) रे रावण! महावने मया

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां

Cm Sukhu in International Kullu Dussehra Festival : : देवतानां वाद्ययन्त्रवादकानां उपहारराशौ वृद्धि:‌

CM Sukhu in International Kullu Dussehra Festival : देवतानां वाद्ययन्त्रवादकानां उपहारराशौ वृद्धि:,

अयोध्या भविष्यति जगद्विख्याता नगरी- उत्तरप्रदेशसर्वकारः

उत्तरप्रदेशसर्वकारः अयोध्यां जगद्विख्यातनगरीं निर्मातुम् अष्टसप्तत्यधिकशतासु परियोजनासु पञ्चाब्जाधिकत्रिनिखर्वतः अपि अधिकानि रुप्यकानि व्ययीकरोति योगीसर्वकारेण

मण्डी शिवरात्रि : कलाकाराणां स्वरपरीक्षणस्य समयसूची निर्गता, २६ मार्चतः २ मार्चपर्यन्तं चलिष्यति प्रक्रिया

मण्डी शिवरात्रि : कलाकाराणां स्वरपरीक्षणस्य समयसूची निर्गता, २६ मार्चतः २ मार्चपर्यन्तं चलिष्यति

DD वार्ताप्रसारणम्

Sensex ; सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः,

Sensex सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः, निफ्टी ९०.७० अंकैः

भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री

प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य

HP Congress – व्यक्तिगतहितस्य कारणेन दलं त्यक्तवन्त: विद्रोहीविधायका:, प्रदेशहितेन नास्ति किमपि प्रयोजनम्- काङ्ग्रेसदलम्

HP Congress - व्यक्तिगतहितस्य कारणेन दलं त्यक्तवन्त: विद्रोहीविधायका:, प्रदेशहितेन नास्ति किमपि प्रयोजनम्-

डॉ मनोज शैल By डॉ मनोज शैल

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः

हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- शिमला।

‘गदर २’ इत्यस्य सफलता पश्चाद् आमिरखानस्य ‘लाहौर १९४७’ इति चलच्चित्रे सन्नी देओल: दृश्यते

वार्ताहर: - जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारं 'गदर २' इत्यस्य सफलता पश्चाद्

अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं “बड़े मियां छोटे मियां”

हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई। प्राप्तवार्तानुसारम् अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं "बड़े

चिदानन्दनायकस्य चलच्चित्रं ७७ तमे कान-चलच्चित्रमहोत्सवे ‘ला सिनेफ्’ प्रतियोगी-खण्डाय चयनितम्

भारतीय चलचित्र-दूरदर्शन-संस्थानस्य छात्रस्य चिदानन्दनायकस्य चलच्चित्रं ७७ तमे कान-चलच्चित्रमहोत्सवे 'ला सिनेफ्' प्रतियोगी-खण्डाय चयनितम्

सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी

सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी इहभूमौ समये समये आदर्शपुरुषाः आविर्भवेयुः इति तु काचित् लोकपरम्परा एव। कस्यचन विशेषकार्यार्थं ते भुवि अवतरेयुः। एतादृशः

Dr.Amandeep Sharma By Dr.Amandeep Sharma

ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः

ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः गुरुवासरे काशीविश्वनाथमन्दिरसमीपस्थ ज्ञानवापीसङ्कुलस्य भारतीयपुरातत्वसर्वेक्षणस्य सर्वेक्षणप्रतिवेदनप्रतिलिपिः पञ्चजनाः प्राप्तवन्तः। प्रकरणसम्बद्धपक्षैः गुरुवासरे न्यायालये आवेदनपत्रं प्रदत्तम् आसीत् ।सर्वेक्षणप्रतिवेदनस्य

Dr.Amandeep Sharma By Dr.Amandeep Sharma
Subscribe Our Youtube
Ad imageAd image

Jai Ram Thakur : पत्रकाराणामुपरि प्रभावं जनयति सुक्खुसर्वकारः, समाचार-लेखने परिणामं भोक्तुं वातावरणं निर्मीयते’

Jai Ram Thakur : पत्रकाराणामुपरि प्रभावं जनयति सुक्खुसर्वकारः, समाचार-लेखने परिणामं भोक्तुं वातावरणं निर्मीयते' हिमसंस्कृतवार्ता: - शिमला।  विपक्षनेता जयरामठाकुरः सुखविन्दरसिंहसुक्खो: उपरि

डॉ मनोज शैल By डॉ मनोज शैल

Himachal Homestay : प्रदेशे अनुच्छेद-११८ माध्यमेन भूमिं क्रीतवन्त: जना: गृहवासान् (होमस्टे) न चालयितुं शक्नुवन्ति

Himachal Homestay : प्रदेशे अनुच्छेद-११८ माध्यमेन भूमिं क्रीतवन्त: जना: गृहवासान् (होमस्टे) न चालयितुं शक्नुवन्ति   हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशे होमस्टे-एककानां

डॉ मनोज शैल By डॉ मनोज शैल

HPCM : ‘विद्युत् परियोजनायाः कृते त्रिस्तरे स्वत्वशुल्कं दातव्यं भविष्यति, अन्यथा राज्यसर्वकारः अधिग्रहणं करिष्यति’

HPCM : 'विद्युत् परियोजनायाः कृते त्रिस्तरे स्वत्वशुल्कं दातव्यं भविष्यति, अन्यथा राज्यसर्वकारः अधिग्रहणं करिष्यति' हिमसंस्कृतवार्ता: - हमीरपुरम्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: हमीरपुरस्य प्रवासे

डॉ मनोज शैल By डॉ मनोज शैल

CM Sukhu : हमीरपुर-चिकित्सा-महाविद्यालयस्य नवपरिसरस्य निर्माणं २०२६ मार्चमासपर्यन्तं सम्पन्नं भविष्यति

CM Sukhu : हमीरपुर-चिकित्सा-महाविद्यालयस्य नवपरिसरस्य निर्माणं २०२६ मार्चमासपर्यन्तं सम्पन्नं भविष्यति   हिमसंस्कृतवार्ता: - हमीरपुरम्।   मुख्यमंत्री सुखविन्द्रसिंहसुक्खु: डॉ. राधाकृष्णन-राजकीयचिकित्स- महाविद्यालयस्य

डॉ मनोज शैल By डॉ मनोज शैल

Himsanskritnews Headlines: छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:

Himsanskritnews Headlines: छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता: राष्ट्रीयवार्ता: प्रधानमन्त्री नरेन्द्रमोदी प्रतिपादितवान् यत् विगतदशवर्षेषु देशस्य स्वास्थ्यसेवाक्षेत्रे परिवर्तनानि जातानि। सः न केवलं पूर्वांचले

डॉ मनोज शैल By डॉ मनोज शैल

Follow US

Find US on Social Medias
Ad imageAd image