संस्कृतगतिविधयः
पहाड़ीगल्लां- ख्यालां दे महलां ख्यालां दे महलां चिणदे चणदियां । उमरां चली…
घेरसू दियाली दियाली ता हूण बी मनांदे अहें, पर से पहले ओली…
अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू…
श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च…
आश्विन-नवरात्र महोत्सव: चिंतपूर्णीमन्दिरं २४ होरा: उद्घटितं भविष्यति हिमसंस्कृतवार्ता:- ऊना। आश्विननवरात्रमेलायां शक्तिपीठाः विविधवर्णस्य…
Temple Shri Naina Devi Ji : वर्षायै मातु: श्रीनयनादेव्या: चरणयो: स्थापिता भगवत:…
मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति…
Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम् हिमसंस्कृतवार्ता: - रिकांगपिओ। किन्नौर…
प्रयागराजे महाशिवरात्र्यावसरे आस्थायाः विशालतरङ्गः, १.५ कोटिजनैः स्नानमाचरितम् बुधवासरे महाकुम्भस्य अन्तिमे दिने संगमे…
KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः। भारतीयभाषासु मधुरता अनुभवस्य विषयः…
आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती २०२४-२५…
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि कविकुलगुरुकालिदास संस्कृतविश्वविद्यालयः,…
Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान् हिमसंस्कृतवार्ताः। भारतस्य अद्यतन…
Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः दशमलव-एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति । वित्तवर्षेऽस्मिन् साम्प्रतं…
ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं…
विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः अहमदाबाद एयर इण्डिया विमानदुर्घटनायां गुजरातस्य…
१० दिसम्बरतः १७ दिसम्बरपर्यन्तं पैरा खेलो इण्डिया
मुख्यमन्त्रीसुक्खुः अन्ताराष्ट्रीयपदकविजेतॄणां क्रीडकानां सम्मानं कृतवान्। उक्तवान् च-…
जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा…
IND Vs SA : रोमांचके मेलने भारतेन…
एयर राइफल इत्यस्यां स्पर्धायां भारतस्य दिवांशी इत्यनया…
असमस्थे विश्वनाथे संस्कृतभारतीविश्वनाथः शाखायाः गीता जयन्ती आचरणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गीता…
सफलता परिश्रमेण आयाति वार्ताहर: - जगदीशडाभी (पश्चिमबङ्गः) सफलता कदापि अलसेन न आयाति।…
वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह…
Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः हिमसंस्कृतवार्ताः,शिमला। शिमलाया: फागलीसंस्कृतमहाविद्यालये…
Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। प्रयागराजमहाकुम्भस्य अराजकताया: अनन्तरं प्रशासनेन स्थितिं नियन्त्रणे आनेतुं…
मनसः स्वरूपम्- मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्तिः वर्तते । अर्थात् मनसः कारणतो हि मनुष्यः सुखी, दुःखी वा भवति, बन्धनं…
श्रीराममन्दिर-प्रतिष्ठा-अयोध्या - हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशस्य मुख्यमंत्री सुखविन्दरसिंहसुक्खुः रविवासरे शिमलाया: गंजबाजारे राममंदिरं…
गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम् कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः दीपप्रज्वलनेन कार्यक्रमस्य शुभारम्भः कृतः। सरस्वती -वन्दनायाः परं छात्रैः…
मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान् हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे सायं मण्डीमण्डलस्य थुनागस्य…
राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः हिमसंस्कृतवार्ता: - सर्वोच्चन्यायालयः प्रोक्तवान् यत् बिहारे निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य…
कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः वार्ताहर: - जगदीश डाभी गुरुपूर्णिमोत्सवः-२०२५, दिनाङ्कः- १०/०७/२०२५ केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदिते पश्चिमबङ्गस्थपूर्वमेदिनीपुरमण्डलान्तर्गते कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये १०.०७.२०२५ तमे दिनाङ्के गुरुवासरे आषाढ़पूर्णिमायां सशिक्षकैः छात्राः…
गुरुपूर्णिमाविशेषः तस्मै श्री गुरवे नमः सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्। अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥ ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोर्पदम्। मन्त्रमूलं गुरोर्वाक्यं, मोक्षमूलं गुरो:…
Sign in to your account