Ad imageAd image
वार्ताः

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।

अजकला रे छोरुआं रा बखरा ई कम्म- रविन्द्रकुमार

अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू

हिमाचले दी शान बाबा पहाड़ी गांधी

हिमाचले दी शान बाबा पहाड़ी गांधी ए डाडे दी रियासता दी शान

ज्वालादेवी मन्दिरम्, कांगड़ा

हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा

स्कैनिंग ततः मातु: नयनादेव्या: दर्शनम्

प्रथमं क्रमवीक्षणं (स्कैनिंग) तत: मातु: नयनादेव्या: दर्शनम् श्रीनयनादेवीशक्तिपीठे नूतनप्रणाल्या: आरंभस्य सज्जता हिमसंस्कृतवार्ता-

विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम

विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम भारतम् इतीदं तत्त्वपूर्णं नाम वर्तते

Navratri 2024 : अष्टम्यां मातुः जयघोषै: प्रतिध्वनिता:  प्रदेशस्य शक्तिपीठा:

Navratri 2024 : अष्टम्यां मातुः जयघोषै: प्रतिध्वनिता:  प्रदेशस्य शक्तिपीठा: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

मन एव मनुष्याणां कारणं बन्धमोक्षयोः

मनसः स्वरूपम्- मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्तिः वर्तते । अर्थात् मनसः

Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां  दर्शनानि

Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां  दर्शनानि हिमसंस्कृतवार्ता:- मण्डी। 

साक्षात्कारः

SENSEX शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः

SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः

ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः

ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं

विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः

विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः अहमदाबाद एयर इण्डिया विमानदुर्घटनायां गुजरातस्य

खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ

खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ नई दिल्ली।

RashaThadani १९ वर्षीया राशा थडानी शीघ्रमेव बॉलीवुडक्षेत्रे पदार्पणं करिष्यति

१९ वर्षीया राशा थडानी शीघ्रमेव बॉलीवुडक्षेत्रे पदार्पणं करिष्यति वार्ताहर: - जगदीशडाभी (मुम्बई)

Akshaykumar : अक्षयकुमारस्य भारत-पाकिस्तान-वायुयुद्धाधारितं देशभक्तिपूर्णं चलच्चित्रम् अस्मिन् दिने प्रदर्शितं भविष्यति

Akshaykumar : अक्षयकुमारस्य भारत-पाकिस्तान-वायुयुद्धाधारितं देशभक्तिपूर्णं चलच्चित्रम् अस्मिन् दिने प्रदर्शितं भविष्यति वार्ताहर: -

ananyapanday एतस्य भयस्य कारणात् अनन्या पाण्डेयः पितुः चङ्की पाण्डेयस्य चलच्चित्रं न पश्यति

एतस्य भयस्य कारणात् अनन्या पाण्डेयः पितुः चङ्की पाण्डेयस्य चलच्चित्रं न पश्यति वार्ताहर:

International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः

International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी। चौहारघाट्याः आराध्यदेवः पशाकोटः द्वौ मासौ पर्यन्तं परिक्रमां कृत्वा

डॉ मनोज शैल By डॉ मनोज शैल

ज्वालादेवी मन्दिरम्, कांगड़ा

हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा अस्ति, धूमादेवी इत्यस्य स्थानम् इत्यपि कथ्यते । चिन्तपूर्णी,

हिमाचलीय संस्कृतौ पञ्जी परम्परा अर्थात् सर्पपूजनम्

हिमाचलीय संस्कृतौ पञ्जी परम्परा अर्थात् सर्पपूजनम् हिन्दुसंस्कृतौ पशुभिः, पक्षिभिः, वृक्षैः, वनस्पतिभिः च सह आत्मीयसम्बन्धं स्थापयितुं प्रयत्नः कृतः अस्ति । अत्र

Subscribe Our Youtube
Ad imageAd image

भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् – प्रधानमन्त्री नरेन्द्रमोदी

भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् - प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: - प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत्,

विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः

विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः हिमसंस्कृतवार्ताः। विश्वे प्रथमवारं कश्चन कारयानं निर्माणसंस्थानतः ग्राहकस्य गृहं यावत्

बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः

बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः — पाठ्यक्रमगुणवत्तावर्धनाय नवसंकल्पानां घोषणा कृताः आधुनिकताया सह संस्कृतशिक्षायाः समायोजनं, शिक्षकेभ्यः प्रशिक्षणं, छात्रेभ्यः योजनालाभश्च सुनिश्चितम् वार्ता प्रेषक: अंकुश

असमवार्ता- पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयकराष्ट्रियकार्यशालायाः पञ्चमदिवसः

असमवार्ता:-पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक- एकविंशतिदिनात्मक- राष्ट्रियकार्यशालायाः पञ्चमदिवसः सम्पन्नः मैथिलीलिपे: सजीवप्रदर्शनम्, वैष्णवपदावलीपाण्डुलिपेः अनुलेखनं च प्रमुखम् आकर्षणम् हिमसंस्कृतवार्ता:- डॉ. निशिकान्तपाण्डेयः, नलबारी असमप्रदेशः २७

हिमाचलवार्ता:-

हिमाचलवार्ता:-चिट्टातस्कराणाम् उपरि गान्धिनः कार्यविधि: शिमलानगरे आरब्धा, २४ होरासु सप्तजनाः गृहीताः हिमसंस्कृतवार्ता:- शिमला। शिमलानगरे चिट्टातस्कराणां उपरि वरिष्ठपुलिसाधीक्षकस्य संजीवगान्धिनः कार्यविधि: आरब्धा। वरिष्ठपुलिसाधीक्षकस्य

Follow US

Find US on Social Medias
Ad imageAd image