Ad imageAd image
वार्ताः

पहाड़ीगल्लां-ख्यालां दे महलां

पहाड़ीगल्लां- ख्यालां दे महलां ख्यालां दे महलां चिणदे चणदियां । उमरां चली

घेरसू दियाली-: दियाली ता हूण बी मनांदे अहें

घेरसू दियाली दियाली ता हूण बी मनांदे अहें, पर से पहले ओली

अजकला रे छोरुआं रा बखरा ई कम्म- रविन्द्रकुमार

अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू

श्रीरामकथा :-मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः

श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च

आश्विन-नवरात्र महोत्सव: चिंतपूर्णीमन्दिरं २४ होरा: उद्घटितं भविष्यति

आश्विन-नवरात्र महोत्सव: चिंतपूर्णीमन्दिरं २४ होरा: उद्घटितं भविष्यति हिमसंस्कृतवार्ता:- ऊना। आश्विननवरात्रमेलायां शक्तिपीठाः विविधवर्णस्य

मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति

मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति

Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम्‌

Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम्‌ हिमसंस्कृतवार्ता: - रिकांगपिओ। किन्नौर

प्रयागराजे महाशिवरात्र्यावसरे आस्थायाः विशालतरङ्गः, १.५ कोटिजनैः स्नानमाचरितम्

प्रयागराजे महाशिवरात्र्यावसरे आस्थायाः विशालतरङ्गः, १.५ कोटिजनैः स्नानमाचरितम् बुधवासरे महाकुम्भस्य अन्तिमे दिने संगमे

साक्षात्कारः

आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती

आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती २०२४-२५

KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि

KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि कविकुलगुरुकालिदास संस्कृतविश्वविद्यालयः,

Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान्

Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान् हिमसंस्कृतवार्ताः। भारतस्य अद्यतन

Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः

Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः दशमलव-एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति । वित्तवर्षेऽस्मिन् साम्प्रतं

ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः

ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं

विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः

विमानदुर्घटनायां गुजरातस्य पूर्वमुख्यमन्त्री राज्यसभा सदस्यः विजयरूपाणी मृतः अहमदाबाद एयर इण्डिया विमानदुर्घटनायां गुजरातस्य

CM Sukhu : अन्ताराष्ट्रीयक्रीडकानां सम्मानम्

मुख्यमन्त्रीसुक्खुः अन्ताराष्ट्रीयपदकविजेतॄणां क्रीडकानां सम्मानं कृतवान्। उक्तवान् च-

जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा विजितौ

जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा

वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह दृश्यन्ते

वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह

Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम्

Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।   प्रयागराजमहाकुम्भस्य अराजकताया: अनन्तरं प्रशासनेन स्थितिं नियन्त्रणे आनेतुं

डॉ मनोज शैल By डॉ मनोज शैल

मन एव मनुष्याणां कारणं बन्धमोक्षयोः

मनसः स्वरूपम्- मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्तिः वर्तते । अर्थात् मनसः कारणतो हि मनुष्यः सुखी, दुःखी वा भवति, बन्धनं

श्रीराममन्दिर-प्रतिष्ठा-अयोध्या – हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा

श्रीराममन्दिर-प्रतिष्ठा-अयोध्या - हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा हिमसंस्कृतवार्ता- शिमला।  हिमाचलप्रदेशस्य मुख्यमंत्री सुखविन्दरसिंहसुक्खुः रविवासरे शिमलाया: गंजबाजारे राममंदिरं

डॉ मनोज शैल By डॉ मनोज शैल
Subscribe Our Youtube
Ad imageAd image

गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्

गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम् कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः दीपप्रज्वलनेन कार्यक्रमस्य शुभारम्भः कृतः। सरस्वती -वन्दनायाः परं छात्रैः

मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान्

मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान् हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे सायं मण्डीमण्डलस्य थुनागस्य

राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः

राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः हिमसंस्कृतवार्ता: - सर्वोच्चन्यायालयः प्रोक्तवान् यत् बिहारे निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य

कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः

कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः वार्ताहर: - जगदीश डाभी गुरुपूर्णिमोत्सवः-२०२५, दिनाङ्कः- १०/०७/२०२५ केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदिते पश्चिमबङ्गस्थपूर्वमेदिनीपुरमण्डलान्तर्गते कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये १०.०७.२०२५ तमे दिनाङ्के गुरुवासरे आषाढ़पूर्णिमायां सशिक्षकैः छात्राः

जगदीश डाभी By जगदीश डाभी

गुरुपूर्णिमाविशेषः-तस्मै श्री गुरवे नमः

गुरुपूर्णिमाविशेषः तस्मै श्री गुरवे नमः सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्। अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥ ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोर्पदम्। मन्त्रमूलं गुरोर्वाक्यं, मोक्षमूलं गुरो:

Follow US

Find US on Social Medias
Ad imageAd image