गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्
गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम् कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः…
गुरुपूर्णिमाविशेषः-तस्मै श्री गुरवे नमः
गुरुपूर्णिमाविशेषः तस्मै श्री गुरवे नमः सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्। अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥…
Shrikhand Yatra : श्रीखण्डयात्रायै अन्तर्जालीयं भविष्यति पञ्जीकरणम्
Shrikhand Yatra : श्रीखण्डयात्रायै अन्तर्जालीयं भविष्यति पञ्जीकरणम् हिमसंस्कृतवार्ता: - निरमण्ड:। श्रीखण्डमहादेवयात्रा 10…
योगविज्ञानं मनुष्यस्य अन्तः परमसत्येन सह सम्बद्धत्वात् न कदापि नश्यति
योगविज्ञानं मनुष्यस्य अन्तः परमसत्येन सह सम्बद्धत्वात् न कदापि नश्यति “सृष्टेः आरम्भे मनुष्यस्य…
रमणायनम्, कः ईश्वरस्य प्रतिभू:?
रमणायनम्, कः ईश्वरस्य प्रतिभू:? स जातो येन जातेन याति वंश: समुन्नतिम्। परिवर्तिनि…
रमणायनम्,ईश्वरानुगृहीतं तत्कुलम्
रमणायनम्,ईश्वरानुगृहीतं तत्कुलम् कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती च तेन। अपारसंवित्सुखसागरेऽस्मिन् लीनं…
रमणायनम्- श्रीरमणमहर्षिः
रमणायनम्- श्रीरमणमहर्षिः आमुखम्-भगवान् श्रीरमणमहर्षि: विंशतितमशतकस्य सर्वश्रेष्ठ: आध्यात्मिकसत्पुरुष:, अद्वैतवेदान्तस्य सर्वश्रेष्ठ: आचार्य: च इति…
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजपरिवर्तनकार्यम्…
उत्तराखण्डे अक्षयतृतीयायाः शुभावसरे पवित्रा चारधामयात्रा समारब्धा
उत्तराखण्डे अक्षयतृतीयायाः शुभावसरे गंगोत्री-यमुनोत्री धाम्नोः कपाटोद्वाटनेन सह पवित्रा पुण्या च चारधाम इत्याख्या…
अखिलभारतीय- मैथिलमहासभाभवने, दरभङ्गायाः भव्यप्राङ्गणे, ऐक्येन ऐतिहासिकपण्डितसभाया आयोजनम्
दरभंगा। ग्रेगोरीयपञ्चाङ्गानुसारं २७ अप्रैल २०२५ दिनाङ्के, विक्रमाब्दस्य ज्येष्ठशुक्लपञ्चम्याः पुण्योपलक्ष्ये, अखिलभारतीय- मैथिलमहासभाभवने, बलभद्रपुरे,…