बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः
बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः डॉ. रणजीत् कुमार तिवारी सहाचार्योऽध्यक्षश्च,…
वैशाखसंक्रान्तिः- सङ्क्रान्ते पुण्यकाले कृतं पुण्यम् अक्षयफलप्रदमस्ति
वैशाखसंक्रान्तिः- सङ्कान्ते पुण्यकाले कृतं पुण्यम् अक्षयफलप्रदमस्ति भारते सङ्क्रान्तिपर्वः महता उत्साहेन आचर्यते ।…
चैत्रमासस्य पूर्णिमादिने आचर्यते हनुमानजयन्ती
चैत्रमासस्य पूर्णिमादिने आचर्यते हनुमानजयन्ती हनुमानजयन्ती प्रतिवर्षं चैत्रमासस्य पूर्णिमादिने आचर्यते । संकटमोचनः, बजरंगबली,…
चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्
चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम् डॉ. रणजीतकुमारतिवारी, दर्शनसंकायाध्यक्षः, कु.भा.वि.सं.पु.अ.विश्वविद्यालय:, नलबारी, असम…
महाकुरुषः श्रीश्रीदेवदामोदरदेवः
महाकुरुषः श्रीश्रीदेवदामोदरदेवः (जन्मदिनविशेषः) नयनज्योतिशर्मा, असम भारतवर्षः ऋषि-मुनीनां जन्मभूमिः । कालान्तरे अस्मिन भूभागे…
प्रयागराजे महाशिवरात्र्यावसरे आस्थायाः विशालतरङ्गः, १.५ कोटिजनैः स्नानमाचरितम्
प्रयागराजे महाशिवरात्र्यावसरे आस्थायाः विशालतरङ्गः, १.५ कोटिजनैः स्नानमाचरितम् बुधवासरे महाकुम्भस्य अन्तिमे दिने संगमे…
शिवमहापर्व-‘शिवरात्रिः’ -नारदोपाध्यायः
शिवमहापर्व-'शिवरात्रिः' -नारदोपाध्यायः महाशिवरात्रिपर्व परमात्म-शिवस्य दिव्यावतरणस्य मङ्गलसूचकं वर्तते। अस्मिन् विषये लिखन् अस्माकम् असमप्रदेशस्य…
महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः
महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः शिवराजभट्टः प्रतिसम्वतसरे फाल्गुनमासे कृष्णपक्षे शिवरात्रिदिने हिन्दुधर्मालम्बीनजनानां भक्तानां शिवालयेषु…
International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः
International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी।…
Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम्
Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।…