Ad imageAd image

धर्मसंस्कृतिः

धर्मसंस्कृतिः

मकरसंक्रांति: – पितु: पुत्रस्य च मेलनम् 

मकरसंक्रांति: - पितु: पुत्रस्य च मेलनम्    'मकरसंक्रान्तिः' भारतस्य वैदिककालस्य उत्सवेषु अन्यतमः अस्ति । हिन्दूनाम् अधिकांशा: उपवासाः, उत्सवाः, धार्मिकाः उत्सवाः

डॉ मनोज शैल By डॉ मनोज शैल

रावणस्य शक्त्या लक्ष्मणः मूर्च्छितः- श्रीरामायणकथा

श्रीरामायणकथा लङ्काकाण्डम्। (ऊनपञ्चाशत्तमः सर्गः) (चतुर्थः खण्डः) एवमेव बहुकालं यावत् रामरावणयोः युद्धम् अभवत् किन्तु तौ उभावपि अपराजितौ आस्ताम्। यमराजवत् तौ उभावपि

गर्भगृहे विराजितः रामलल्ला, स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्,

रामलल्लायाः स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्, गर्भगृहे विराजितः रामलल्ला २२ जनवरी दिनाङ्कः सर्वेषां कृते अतीव विशेषः दिवसः आसीत् । अयोध्यया

- Advertisement -
Ad imageAd image