नवरात्रमाहात्म्य ।।आदिशक्तिरनन्ता इयम्।।
नवरात्रमाहात्म्य ।।आदिशक्तिरनन्ता इयम्।। लेखकः डॉ. रमेशचन्द्रपाण्डेयः जगद्गुरुशङ्कराचार्य-ज्योतिषपीठस्य धर्माधिकारी ,उत्तराखण्डविद्वत्सभायाः संरक्षकः, श्रीज्ञानीगोलोकधामउत्तराखण्डस्य अध्यक्षः,…
Navratri utsav- शक्तिपीठेषु नवरात्रमेलापका: आरब्धा:, प्रथमदिने ५५,००० भक्ताः दर्शनानि अकुर्वन्
Navratri utsav- शक्तिपीठेषु नवरात्रमेलापका: आरब्धा:, प्रथमदिने ५५,००० भक्ताः दर्शनानि अकुर्वन् हिमसंस्कृतवार्ता:- कार्यालयीय:…
कालेश्वरमहादेवमंदिरम्, कांगड़ा
कालेश्वरमहादेवमंदिरम्, कांगड़ा कालेश्वरमहादेवमन्दिरं, काङ्गड़ामण्डलस्य परागपुरग्रामात् प्रायः ८ कि.मी दूरे भगवत्याः ज्वालादेव्याः दक्षिणदिशि…
गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्
गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम् कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः…
गुरुपूर्णिमाविशेषः-तस्मै श्री गुरवे नमः
गुरुपूर्णिमाविशेषः तस्मै श्री गुरवे नमः सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्। अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥…
Shrikhand Yatra : श्रीखण्डयात्रायै अन्तर्जालीयं भविष्यति पञ्जीकरणम्
Shrikhand Yatra : श्रीखण्डयात्रायै अन्तर्जालीयं भविष्यति पञ्जीकरणम् हिमसंस्कृतवार्ता: - निरमण्ड:। श्रीखण्डमहादेवयात्रा 10…
योगविज्ञानं मनुष्यस्य अन्तः परमसत्येन सह सम्बद्धत्वात् न कदापि नश्यति
योगविज्ञानं मनुष्यस्य अन्तः परमसत्येन सह सम्बद्धत्वात् न कदापि नश्यति “सृष्टेः आरम्भे मनुष्यस्य…
रमणायनम्, कः ईश्वरस्य प्रतिभू:?
रमणायनम्, कः ईश्वरस्य प्रतिभू:? स जातो येन जातेन याति वंश: समुन्नतिम्। परिवर्तिनि…
रमणायनम्,ईश्वरानुगृहीतं तत्कुलम्
रमणायनम्,ईश्वरानुगृहीतं तत्कुलम् कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती च तेन। अपारसंवित्सुखसागरेऽस्मिन् लीनं…
रमणायनम्- श्रीरमणमहर्षिः
रमणायनम्- श्रीरमणमहर्षिः आमुखम्-भगवान् श्रीरमणमहर्षि: विंशतितमशतकस्य सर्वश्रेष्ठ: आध्यात्मिकसत्पुरुष:, अद्वैतवेदान्तस्य सर्वश्रेष्ठ: आचार्य: च इति…