Ad imageAd image

विष्णुसहस्रनाम स्तोत्रम्- पुसां पापनाशकम्

विष्णुसहस्रनाम स्तोत्रम् कलियुगे भगवतः नामसंकीर्तनमेव सर्वदुःखनाशकमस्ति, अतः महाभारते उल्लिखितं विष्णुसहस्रनामस्तोत्रम् अवश्यमेव प्रतिदिनं पठनीयम्। अस्य पाठस्य प्रभावात् सर्वसिद्धिर्जायते।। भगवतः विष्णोः सहस्रनामानि

“पोर्ट-ब्लेयर” अधुना ‘श्रीविजयपुरम्’ इत्यस्य द्वीपस्य इतिहासः

“पोर्ट्-ब्लेयर” इत्यस्य इतिहासः किम् अस्ति? अस्य द्वीपस्य नाम “पोर्ट्-ब्लेयर” इति किमर्थं जातम्? इति ज्ञातव्यम्। “पोर्ट्-ब्लेयर” इत्यस्य नाम श्रीविजयपुरम् इति परिवर्तितम्

संस्कृत शब्दकोशः- सुधा साठ्ये

संस्कृत शब्दकोशः यदा वयं संस्कृतस्य विषये वदामः तदा प्राकृत-पाली-भाषायाः अन्ययोः शास्त्रीयभाषयोः अपि प्रभावः भवति । कालक्रमस्य विषये यास्कः, निघन्टु:, निरुक्तादय:

- Advertisement -
Ad imageAd image