रमणायनम्- श्रीरमणमहर्षिः
रमणायनम्- श्रीरमणमहर्षिः आमुखम्-भगवान् श्रीरमणमहर्षि: विंशतितमशतकस्य सर्वश्रेष्ठ: आध्यात्मिकसत्पुरुष:, अद्वैतवेदान्तस्य सर्वश्रेष्ठ: आचार्य: च इति…
भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः
भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति ।…
(फॉसिल स्टेम) सोलनजनपदे प्रथमवारं जीवाश्मकाण्डस्य आविष्कारः
सोलनजनपदे प्रथमवारं कोटीरेलस्थानकस्य समीपे जीवाश्मकाण्डस्य (फॉसिल स्टेम) आविष्कारः हिमसंस्कृतवार्ताः। सोलनजनपदे प्रथमवारं जीवाश्मवैज्ञानिनां…
विष्णुसहस्रनाम स्तोत्रम्- पुसां पापनाशकम्
विष्णुसहस्रनाम स्तोत्रम् कलियुगे भगवतः नामसंकीर्तनमेव सर्वदुःखनाशकमस्ति, अतः महाभारते उल्लिखितं विष्णुसहस्रनामस्तोत्रम् अवश्यमेव प्रतिदिनं…
टाटामोटर्स् इत्यस्य आकर्षकानि विद्युतकारयानानि
टाटामोटर्स् इत्यस्य विद्युतकारयानानि स्वदेशीयकम्पनी टाटा मोटर्स् इत्यनेन विद्युतकारयानेषु अग्रणीस्थानं निर्वाहितम् अस्ति तथा…
“पोर्ट-ब्लेयर” अधुना ‘श्रीविजयपुरम्’ इत्यस्य द्वीपस्य इतिहासः
“पोर्ट्-ब्लेयर” इत्यस्य इतिहासः किम् अस्ति? अस्य द्वीपस्य नाम “पोर्ट्-ब्लेयर” इति किमर्थं जातम्?…
सुशासनदिवस:
सुशासनदिवस: । अद्य पूर्वप्रधानमन्त्री अटलबिहारवाजपेयी इत्यस्य जन्मदिवसः अस्ति। अयं दिवसः सुशासनदिवसः इतिरूपेण…
संस्कृत शब्दकोशः- सुधा साठ्ये
संस्कृत शब्दकोशः यदा वयं संस्कृतस्य विषये वदामः तदा प्राकृत-पाली-भाषायाः अन्ययोः शास्त्रीयभाषयोः अपि…