Ad imageAd image

भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः

भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति । यतो हि लौहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य

“पोर्ट-ब्लेयर” अधुना ‘श्रीविजयपुरम्’ इत्यस्य द्वीपस्य इतिहासः

“पोर्ट्-ब्लेयर” इत्यस्य इतिहासः किम् अस्ति? अस्य द्वीपस्य नाम “पोर्ट्-ब्लेयर” इति किमर्थं जातम्? इति ज्ञातव्यम्। “पोर्ट्-ब्लेयर” इत्यस्य नाम श्रीविजयपुरम् इति परिवर्तितम्

(फॉसिल स्टेम) सोलनजनपदे प्रथमवारं जीवाश्मकाण्डस्य आविष्कारः

सोलनजनपदे प्रथमवारं कोटीरेलस्थानकस्य समीपे जीवाश्मकाण्डस्य (फॉसिल स्टेम) आविष्कारः हिमसंस्कृतवार्ताः। सोलनजनपदे प्रथमवारं जीवाश्मवैज्ञानिनां भूवैज्ञानिकानां च दलेन कोटीरेलस्थानकस्य समीपे जीवाश्मकाण्डस्य (फॉसिल स्टेम)

- Advertisement -
Ad imageAd image