Ad imageAd image

पञ्चागम्

पञ्चागम्

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम् हिमसंस्कृतवार्ता:- डॉ. सन्तोषकुमार:, ठियोग:। सिरमौर-जनपदस्य गोरक्षनाथ-

डॉ मनोज शैल By डॉ मनोज शैल

अखिलभारतीय- मैथिलमहासभाभवने, दरभङ्गायाः भव्यप्राङ्गणे, ऐक्येन ऐतिहासिकपण्डितसभाया आयोजनम्

दरभंगा। ग्रेगोरीयपञ्चाङ्गानुसारं २७ अप्रैल २०२५ दिनाङ्के, विक्रमाब्दस्य ज्येष्ठशुक्लपञ्चम्याः पुण्योपलक्ष्ये, अखिलभारतीय- मैथिलमहासभाभवने, बलभद्रपुरे, लहेरियासराये, दरभङ्गायाः भव्यप्राङ्गणे, ऐक्येन ऐतिहासिकपण्डितसभाया आयोजनं सम्पन्नम्। सभायाः

KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति – प्रो. यशवंतपाठक:

KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति - प्रो. यशवंतपाठक: हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरुकालिदाससंस्कृत- विश्वविद्यालय:, अन्ताराष्ट्रीय- सांस्कृतिकाध्ययनकेन्द्रम् इत्यस्य

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image