प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )-डा० विमलेशझा
प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: ) प्रतिहारषष्ठीपूजा भारतस्य अतिप्राचीनं, पवित्रं च पर्व अस्ति। एतत्…
बिहारविधानसभानिर्वाचनस्य तिथयः घोषिताः, मतदानं द्वयोः चरणयोः नवम्बर ६, ११ च दिनाङ्कयो: भविष्यति
बिहारविधानसभानिर्वाचनस्य तिथयः घोषिताः, मतदानं द्वयोः चरणयोः नवम्बर ६, ११ च दिनाङ्कयो: भविष्यति…
बिहारराज्ये मुख्यमन्त्री-महिला-वृत्ति-योजनायाः शुभारम्भं अकरोत् प्रधानमन्त्री नरेन्द्रमोदी
बिहारराज्ये मुख्यमन्त्री-महिला-वृत्ति-योजनायाः शुभारम्भं अकरोत् प्रधानमन्त्री नरेन्द्रमोदी । तेनोक्तं यत् महिला-केन्द्रित-योजनाभ्यः सर्वेऽपि वर्गाः…
बिहारे मतदातासूचौ ६५ लक्षं जनाः लुप्ताः , सर्वोच्चन्यायालयेन शनिवासरपर्यन्तं निर्वाचनायोगात् प्रतिवेदनं याचितम्
बिहारे मतदातासूचौ ६५ लक्षं जनाः लुप्ताः , सर्वोच्चन्यायालयेन शनिवासरपर्यन्तं निर्वाचनायोगात् प्रतिवेदनं याचितम्…
शिवराजसिंहचौहानः अवदत् कृषकाणां खातेषु प्रत्यक्षं प्राप्ता ₹२०,५०० कोटिरूप्यका सहायता पारदर्शक-शासनस्य आदर्शः
शिवराजसिंहचौहानः अवदत् कृषकाणां खातेषु प्रत्यक्षं प्राप्ता ₹२०,५०० कोटिरूप्यका सहायता पारदर्शक-शासनस्य आदर्शः हिमसंस्कृतवार्ताः…
बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः
बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः — पाठ्यक्रमगुणवत्तावर्धनाय नवसंकल्पानां घोषणा कृताः आधुनिकताया सह संस्कृतशिक्षायाः समायोजनं,…
प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः
प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः हिमसंस्कृतवार्ता:- अंकुश कुमार:। बिहारराज्यस्य वरिष्ठ- भारतीय-…
“विकसित- कृषि- संकल्प- अभियानस्य भव्यं समापनसमारोहः सम्पन्नः”
"विकसित- कृषि- संकल्प- अभियानस्य भव्यं समापनसमारोहः सम्पन्नः" "शारदीय- कृषक- जन- कल्याण- कार्यक्रमे…



