Ad imageAd image

प्रादेशिकवार्ता

भारतस्य विविधेषु राज्येषु घटितानां प्रमुखानां घटनानां संकलनमत्र दृष्टुं शक्यते। संस्कृतभाषाायाः लेखकाः अस्मिन् प्रकल्पे निजराज्यस्य वार्ताः प्रेषयितुं शक्नुवन्ति।

हिमाचलसर्वकार: (HP Govt)- १००० कोटिरुप्यकाणां नवीनऋणं स्वीकर्तुम् अधिसूचना निर्गता

हिमाचलसर्वकार: (HP Govt) - १००० कोटिरुप्यकाणां नवीनऋणं स्वीकर्तुम् अधिसूचना निर्गता हिमसंस्कृतवार्ता:- शिमला।  हिमाचलप्रदेशसर्वकारेण १००० कोटिरूप्यकाणां नूतनं ऋणं ग्रहीतुं पृथक्- पृथक्

डॉ मनोज शैल By डॉ मनोज शैल

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- राज्ये क्रीडाप्रतिभानाम् उन्नयनाय नूतना क्रीडानीति: आनयते

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- राज्ये क्रीडाप्रतिभानाम् उन्नयनाय नूतना क्रीडानीति: आनयते हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्ये क्रीडामूलसंरचनां सुदृढां कर्तुं सर्वकारः

डॉ मनोज शैल By डॉ मनोज शैल

रेणुका-जलबन्धः- रेणुका-जलबन्धस्य भूमिं कन्दरां च निरीक्षयितुं वैज्ञानिकाः आगताः

रेणुका-जलबन्धः- रेणुका-जलबन्धस्य भूमिं कन्दरां च निरीक्षयितुं वैज्ञानिकाः आगताः हिमसंस्कृतवार्ता- सिरमौरम्‌। हिमाचलसहितस्य चतुर्णां राज्यानां कृते महत्त्वपूर्णायाः रेणुकाजीजलबन्धपरियोजनायाः निर्माणस्य आशाः वर्धयितुं आरब्धाः

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image