बिहार-सर्वकारेण वृत्तिहीनेभ्यः पुरुषेभ्यः महिला-स्रातकेभ्यश्च वर्षद्वयं यावत् सहस्र-रूप्यात्मकस्य अनुदानस्य घोषणा कृता
बिहार-सर्वकारेण वृत्तिहीनेभ्यः पुरुषेभ्यः महिला-स्रातकेभ्यश्च वर्षद्वयं यावत् सहस्र-रूप्यात्मकस्य अनुदानस्य घोषणा कृता। हिमसंस्कृतवार्ता: -…
वेरावलनगरे जयसोमनाथप्राथमिकशिक्षक-शराफी मण्डल्या: वार्षिक-साधारण-सभा सम्पन्ना
वेरावलनगरे जयसोमनाथप्राथमिकशिक्षक-शराफी मण्डल्या: वार्षिक-साधारण-सभा सम्पन्ना वार्ताहर: - जगदीश डाभी (वेरावलम्, गुजरातम्) गतदिवसे…
गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः
गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः वार्ताहर: - जगदीश डाभी, गान्धिनगरम्। अद्य गुजरातप्रदेशस्य…
योगी आदित्यनाथः खाद्यान्नसामग्र्या: २६ मालवाहकानि प्रेषितवान्, जयरामठाकुरः तानि कण्डवालतः हरित्ध्वजं प्रदर्श्य प्रेषितवान्
योगी आदित्यनाथः खाद्यान्नसामग्र्या: २६ मालवाहकानि प्रेषितवान्, जयरामठाकुरः तानि कण्डवालतः हरित्ध्वजं प्रदर्श्य प्रेषितवान्…
गुर्जरराज्ये वेरावलप्रान्तस्य पालडी विद्यालयस्य शिक्षकस्य गीर सोमनाथजनपदस्य श्रेष्ठशिक्षकरुपेण सम्मानं जातम्
गुर्जरराज्ये वेरावलप्रान्तस्य पालडी विद्यालयस्य शिक्षकस्य गीर सोमनाथजनपदस्य श्रेष्ठशिक्षकरुपेण सम्मानं जातम् वार्ताहर: -…
गुर्जरराज्ये तालालाप्रान्तस्य संस्कृतशिक्षकस्य श्रेष्ठशिक्षकरुपेण सम्मानम् अभवत्
गुर्जरराज्ये तालालाप्रान्तस्य संस्कृतशिक्षकस्य श्रेष्ठशिक्षकरुपेण सम्मानम् अभवत् वार्ताहर: - जगदीश डाभी वेरावलम् ।…
KKSU Ramtek – प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति:
KKSU Ramtek - प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति: कविकुलगुरु- कालिदास- संस्कृत-…
गुर्जरराज्यस्य गीर सोमनाथमण्डलस्य श्रीसोनारी प्राथमिक-शाला ‘सक्षम शाला’ इति पुरस्कारेण सम्मानिता
गुर्जरराज्यस्य गीर सोमनाथमण्डलस्य श्रीसोनारी प्राथमिक-शाला 'सक्षम शाला' इति पुरस्कारेण सम्मानिता वार्ताहर: -…
August 13, 2025
"तिरङ्गा यात्रा" तथा "नशामुक्तभारतम्" इत्यनयो: शपथग्रहणसमारोहः वार्ताहर: - जगदीश डाभी मां देवमोगरा-सरकारी-विनयन-…
Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम्
Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम् संस्कृतभाषा, साहित्यं,…