होशियारपुरम्-ः “वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः
होशियारपुरम्-ः “वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः हिमसंस्कृतवार्ताः। अप्रैल मासस्य ११…
जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान्
जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान् …
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ. अनिर्बनदासः
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ.…
पेन्शनविवादः – सर्वोच्चन्यायालयेन सर्वकारस्य कृता आलोचना, महती क्षतिपूर्तिः दातव्या भविष्यति
पेन्शनविवादः - सर्वोच्चन्यायालयेन सर्वकारस्य कृता आलोचना, महती क्षतिपूर्तिः दातव्या भविष्यति हिमसंस्कृतवार्ताः। सर्वोच्चन्यायालयेन…
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media…
आव्रजनविदेशीयविधेयकं २०२५’ देशस्य विकासाय सुरक्षायै च आवश्यकम् – जयरामठाकुरः
'आव्रजनविदेशीयविधेयकं २०२५’ देशस्य विकासाय सुरक्षायै च आवश्यकम् - जयरामठाकुरः हिमसंस्कृतवार्ता: - शिमला।…
हिमाचले विद्युत्परियोजनाद्वयं स्थापयिष्यति तेलङ्गाना, ५००० जनाः जीविकां प्राप्स्यन्ति, सहमतिपत्रं हस्ताक्षरितम्
हिमाचले विद्युत्परियोजनाद्वयं स्थापयिष्यति तेलङ्गाना, ५००० जनाः जीविकां प्राप्स्यन्ति, सहमतिपत्रं हस्ताक्षरितम् हिमसंस्कृतवार्ता: -…
काङ्गड़ा-जनपदस्य गान्धीवादी-नेता लक्ष्मीदासः देहल्यां काङ्गड़ा-सहकारी-वित्तकोष-सीमितस्य अध्यक्ष अभवत्
काङ्गड़ा-जनपदस्य गान्धीवादी-नेता लक्ष्मीदासः देहल्यां काङ्गड़ा-सहकारी-वित्तकोष-सीमितस्य अध्यक्ष अभवत् हिमसंस्कृतवार्ता: - धर्मशाला। खादी-ग्रामोद्योग-आयोगस्य पूर्वाध्यक्षः…
उत्तरप्रदेशस्य सीतापुरमण्डले नद्यां नौकायाः निमज्जने त्रयः मृताः, १२ जनाः लुप्ताः
उत्तरप्रदेशस्य सीतापुरमण्डले नद्यां नौकायाः निमज्जने त्रयः मृताः, १२ जनाः लुप्ताः सीतापुर। उत्तरप्रदेशस्य…
इमलिया इत्याख्ये ग्रामे सहर्षोल्लासं एनएसएस शिविरं स्वप्रभावं प्रकाशयति
इमलिया इत्याख्ये ग्रामे सहर्षोल्लासं एनएसएस शिविरं स्वप्रभावं प्रकाशयति केन्द्रीय -संस्कृत-विश्वविद्यालयभोपालपरिसरेण इमलियानाम्नि ग्रामे…