उपराष्ट्रपति: जगदीप धनखड़: स्वपदात् त्यागपत्रं दत्तवान्
उपराष्ट्रपति: जगदीप धनखड़: स्वपदात् त्यागपत्रं दत्तवान् हिमसंस्कृतवार्ता: - डॉ नरेन्द्रराणा सिरमौर: ।उपराष्ट्रपति…
सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः
सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः हिमसंस्कृतवार्ताः।…
राष्ट्रीयवार्ताः- केन्द्रीयमन्त्री अमितशाहः उत्तराखण्डस्य रुद्रपुरे कोटिरूप्यकाणां विविधविकासकार्याणां उद्घाटनम् कृतवान्
राष्ट्रीयवार्ताः- केन्द्रीयमन्त्री अमितशाहः उत्तराखण्डस्य रुद्रपुरे सप्तत्युत्तर-द्विशताधिकैकसहस्र-कोटिरूप्यकाणां विविधविकासकार्याणां उद्घाटनम्, शिलान्यासञ्च कृतवान् हिमसंस्कृतवार्ता: -…
राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशः कृतः
राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य 'निस्तार' उपकरणस्य नौसैन्यबले समावेशः कृतः हिमसंस्कृतवार्ता: - विशाखापत्तनम-मध्ये…
इन्दौर-नगरेण पुनः भारतस्य स्वच्छतमनगरत्वस्य उपाधिः प्राप्ता
इन्दौर-नगरेण पुनः भारतस्य स्वच्छतमनगरत्वस्य उपाधिः प्राप्ता हिमसंस्कृतवार्ता: - डॉ नरेन्द्रराणा सिरमौर: ।स्वच्छसर्वेक्षणं…
राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति- प्रधानमन्त्री नरेन्द्रमोदी
राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य…
राष्ट्रीयवार्ताः- भारतं स्वदेशीयप्रौद्योगिक्याः उपयोगेन ऑपरेशन सिन्दूर् इत्यस्मिन् सफलतां प्राप्तुं समर्थम् अभवत्
राष्ट्रीयवार्ताः भारतं स्वदेशीयप्रौद्योगिक्याः उपयोगेन ऑपरेशन सिन्दूर् इत्यस्मिन् सफलतां प्राप्तुं समर्थम् अभवत्- राष्ट्रियसुरक्षापरामर्शकः…
राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः
राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः हिमसंस्कृतवार्ता: - सर्वोच्चन्यायालयः…
राष्ट्रीयवार्ताः- भारतनामीबिया-देशयोर्मध्ये उद्यमिताविकास केन्द्रस्य स्थापनायै चिकित्सौषधि-क्षेत्रे सहयोगाय च सन्धिज्ञापने हस्ताक्षराणि जातानि।
राष्ट्रीयवार्ताः- भारतनामीबिया-देशयोर्मध्ये उद्यमिताविकास केन्द्रस्य स्थापनायै चिकित्सौषधि-क्षेत्रे सहयोगाय च सन्धिज्ञापने हस्ताक्षराणि जातानि। हिमसंस्कृतवार्ता:…
प्रधानमन्त्री नरेन्द्रमोदी-ः केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः
केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः - प्रधानमन्त्री…