Ad image

राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताणामस्मिन् पृष्टे भवतां स्वागतम्। राष्ट्रीय परिप्रेक्ष्ये किं प्रचलति? काः प्रमुखाः घटनाः प्रचलन्ति? एतत् सर्वं ज्ञातुं शक्नुम अस्मिन् प्रकल्पे

प्रधानमंत्रिणा नरेन्द्रमोदिना सपरिवारं मिलितवान् सांसद: सुरेशकश्यपः

प्रधानमंत्रिणा नरेन्द्रमोदिना सपरिवारं मिलितवान् सांसद: सुरेशकश्यपः हिमसंस्कृतवार्ता: - नवदेहली। हिमाचलभाजपाया: पूर्वप्रदेशाध्यक्षः सांसदः सुरेशकश्यपः च दिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सौजन्ययात्राम् अकरोत्।

डॉ मनोज शैल By डॉ मनोज शैल

तृतीयं दशकम् उत्तराखण्ड राज्यस्य दशकम्- प्रधानमन्त्री नरेन्द्रमोदी

प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनस्य 2023" इत्यस्य उद्घाटनं कृतं सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत् दिल्ली-देहरादूनयोः अन्तरं सार्धद्वयघण्टां यावत् न्यूनीकरिष्यते वार्ताहर:-कुलदीपमैन्दोला।

१६ तमः वित्तायोगः, लोकसभानिर्वाचनानन्तरं शिमलाम् आगमिष्यति अरविंद पनगढिया

१६ तमः वित्तायोगः, लोकसभानिर्वाचनानन्तरं शिमलाम् आगमिष्यति अरविंद पनगढिया हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। अस्मिन् समये भारतसर्वकारस्य १६ तम: वित्तायोगः हिमाचलप्रदेशात् देशस्य सर्वेषु

- Advertisement -
Ad imageAd image