नूतनाः श्रमनियमाः- देशे सर्वत्र ४० कोटिः श्रमिकाः स्वस्य आशायाः प्रतिवद्धतां प्राप्तवन्तः
नूतनाः श्रमनियमाः- देशे सर्वत्र ४० कोटिः श्रमिकाः स्वस्य आशायाः प्रतिवद्धतां प्राप्तवन्तः, अधुना…
प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं जोहान्सबर्ग्नगरम् प्राप्तवान्, जातं भव्यं स्वागतम्
प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं जोहान्सबर्ग्नगरम् प्राप्तवान्, जातं भव्यं स्वागतम् प्रधानमन्त्री…
राष्ट्रपतिः मुर्मू द्वारा राष्ट्रपतिनिलयम इत्यत्र भारतीय-कला-महोत्सवस्य द्वितीयसंस्करणस्य उद्घाटनं कृतम्
राष्ट्रपति मुर्मू द्वारा राष्ट्रपतिनिलयम इत्यत्र भारतीय-कला-महोत्सवस्य द्वितीयसंस्करणस्य उद्घाटनं कृतम् हिमसंस्कृतवार्ताः। राष्ट्रपति द्रौपदी…
संचारराज्यमन्त्री डॉ. चन्द्रशेखर पेम्मासानी अध्यक्षतायां डाकविभागस्य उच्चस्तरीयसमीक्षा सभा
संचारराज्यमन्त्री डॉ. चन्द्रशेखर पेम्मासानी अध्यक्षतायां डाकविभागस्य उच्चस्तरीयसमीक्षा सभा संचारराज्यमन्त्री डॉ. चन्द्रशेखर पेम्मासानी…
प्रधानमंत्री नरेन्द्रमोदी आन्ध्रप्रदेशस्य पुट्टपर्थी-नगरे भगवतः श्री सत्यसाईं बाबा-वर्यस्य शतवार्षिक- जन्मोत्सवे भागं भजितवान्
प्रधानमंत्री नरेन्द्रमोदी आन्ध्रप्रदेशस्य पुट्टपर्थी-नगरे भगवतः श्री सत्यसाईं बाबा-वर्यस्य शतवार्षिक- जन्मोत्सवे भागं भजितवान्।…
प्रधानमन्त्री नरेन्द्रमोदी पी. एम-किसान-योजनायाः एकविंशतितमं देय मूल्यानि लोकार्पितवान्
प्रधानमन्त्री नरेन्द्रमोदी तमिलनाडु-राज्यस्य कोयम्बत्तूर-नगरे पी. एम-किसान-योजनायाः एकविंशतितमं देय मूल्यानि लोकार्पितवान्। हिमसंस्कृतवार्ता: -…
केन्द्रसर्वकारेण देशे सर्वत्र ११ कोटि-शौचालयानां निर्माणं कृतम्-आवास-नगर-कार्यमन्त्री मनोहरलालः
केन्द्रसर्वकारेण देशे सर्वत्र ११ कोटि-शौचालयानां निर्माणं कृतम्-आवास-नगर-कार्यमन्त्री मनोहरलालः हिमसंस्कृतवार्ताः। आवास-नगर-कार्यमन्त्री मनोहरलालः स्वच्छभारत-अभियानस्यन्तर्गतं…
काङ्ग्रेसः निर्वाचनायोगस्य चरित्रं कलङ्कयति, २७२ सेवानिवृत्ताः न्यायाधीशाः, अधिकारिणः च राहुलगान्धिनः विरुद्धं पत्रं लिखितवन्तः
काङ्ग्रेसः निर्वाचनायोगस्य चरित्रं कलङ्कयति, २७२ सेवानिवृत्ताः न्यायाधीशाः, अधिकारिणः च राहुलगान्धिनः विरुद्धं पत्रं…
प्रधानमन्त्री नरेन्द्रमोदी अद्य पुट्टापर्थि श्रीसत्यसांई बाबा इत्यस्य महासमाधिं गमिष्यति
प्रधानमन्त्री नरेन्द्रमोदी अद्य पुट्टापर्थि श्रीसत्यसांई बाबा इत्यस्य महासमाधिं गमिष्यति । हिमसंस्कृतवार्ता: -…
राज्यस्य परिवर्तनस्य संकल्पं यावत् ते न पूरयन्ति तावत् पश्चात्तापस्य कोऽपि प्रश्नः नास्ति-प्रशांतकिशोरः
राज्यस्य परिवर्तनस्य संकल्पं यावत् ते न पूरयन्ति तावत् पश्चात्तापस्य कोऽपि प्रश्नः नास्ति-प्रशांतकिशोरः…



