Ad imageAd image

विचारविमर्शः

संस्कृतसप्ताहः – परम्परायाः पुनरुद्धारः, राष्ट्रचेतनायाः नवोदयः

संस्कृतसप्ताहः – परम्परायाः पुनरुद्धारः, राष्ट्रचेतनायाः नवोदयः डा. रणजीत कुमार तिवारी, सहाचार्योऽध्यक्षश्च, संस्कृतसर्वदर्शनविभाग: कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालय:, नलबारी, असम: संस्कृतभाषा भारतस्य आत्मा अस्ति ।

दक्षिणएशियायाः सहस्वप्नस्य साधकः- दक्षिणएशियाईविश्वविद्यालयः

दक्षिणएशियायाः सहस्वप्नस्य साधकः- दक्षिणएशियाईविश्वविद्यालयः -केशव खड्का स्थायीनिवास:- काठमाडौ नेपाल अस्थायीनिवास:- मैदानगढी राजपुर रोड नवदेहली दक्षिणएशियाईविश्वविद्यालयः (South Asian University– SAU) दक्षिणएशियायां

संस्कृत शब्दकोशः- सुधा साठ्ये

संस्कृत शब्दकोशः यदा वयं संस्कृतस्य विषये वदामः तदा प्राकृत-पाली-भाषायाः अन्ययोः शास्त्रीयभाषयोः अपि प्रभावः भवति । कालक्रमस्य विषये यास्कः, निघन्टु:, निरुक्तादय:

- Advertisement -
Ad imageAd image