Ad image

विचारविमर्शः

Women: स्त्रियः आदरस्य आवश्यकतां अनुभवन्ति, न तु पूजाम्-न्यायाधीशः

Women: स्त्रियः आदरस्य आवश्यकतां अनुभवन्ति, न तु पूजां, प्रत्येकं जनं स्वस्य मानसिकतां परिवर्तयितुम् आवश्यकता हिमसंस्कृतवार्ताः। दिल्ली उच्चन्यायालयस्य मुख्यन्यायाधीशः देवेन्द्रकुमार उपाध्यायः

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति - पण्डितः भास्करशर्मा भारतराष्ट्र: देवतानां जन्मभूमि: भवति। देवानां जन्म, लीलादिकं यस्मिन् प्रदेशे भवति तत् क्षेत्रं

कर्मफलं वा ईश्वरेच्छा

प्रश्न : यदि ईश्वरः सर्वेषां हृदये अस्ति तर्हि सः अस्माकं हस्ते दुष्कृतं किमर्थं न निवारयति? उत्तर : अस्य प्रश्नस्य उत्तरं

- Advertisement -
Ad imageAd image