Ad imageAd image

विचारविमर्शः

पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च

पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च पाणिनि: पाणिनि: सर्वेषां व्याकरणाचार्याणां मूर्धन्य:। एतस्य काल: ख्रिस्तपूर्वम् अष्टमं शतकमिति मन्यते। एष: अधुनातनपाकिस्थाने युसुफजाईकन्धरायां (या ह्यूएनत्सङ्गस्य

Women: स्त्रियः आदरस्य आवश्यकतां अनुभवन्ति, न तु पूजाम्-न्यायाधीशः

Women: स्त्रियः आदरस्य आवश्यकतां अनुभवन्ति, न तु पूजां, प्रत्येकं जनं स्वस्य मानसिकतां परिवर्तयितुम् आवश्यकता हिमसंस्कृतवार्ताः। दिल्ली उच्चन्यायालयस्य मुख्यन्यायाधीशः देवेन्द्रकुमार उपाध्यायः

संस्कृत शब्दकोशः- सुधा साठ्ये

संस्कृत शब्दकोशः यदा वयं संस्कृतस्य विषये वदामः तदा प्राकृत-पाली-भाषायाः अन्ययोः शास्त्रीयभाषयोः अपि प्रभावः भवति । कालक्रमस्य विषये यास्कः, निघन्टु:, निरुक्तादय:

- Advertisement -
Ad imageAd image