Ad imageAd image

चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

चिदानन्दनायकस्य चलच्चित्रं ७७ तमे कान-चलच्चित्रमहोत्सवे ‘ला सिनेफ्’ प्रतियोगी-खण्डाय चयनितम्

भारतीय चलचित्र-दूरदर्शन-संस्थानस्य छात्रस्य चिदानन्दनायकस्य चलच्चित्रं ७७ तमे कान-चलच्चित्रमहोत्सवे 'ला सिनेफ्' प्रतियोगी-खण्डाय चयनितम् भारतीय चलचित्रदूरदर्शनसंस्थायाः छात्रस्य चिदानन्दनायकस्य चलच्चित्रं "सनफ्लॉवर्स वेयर फर्स्ट

प्रसिद्धा गायिका अभिनेत्री च सुलक्षणा पण्डित इत्यस्या: ७१ तमे वर्षे निधनम्

प्रसिद्धा गायिका अभिनेत्री च सुलक्षणा पण्डित इत्यस्या: ७१ तमे वर्षे निधनम् स्वस्य सुमधुरस्वरं चलचित्रविश्वे प्रसारितवती सुलक्षणा पण्डितः ७१ वर्षे एव

Pushpa3 २०२८ वा २०२९ न, अल्लू अर्जुनः शीघ्रमेव पुष्पा ३ निर्मातुम् इच्छति

२०२८ वा २०२९ न, अल्लू अर्जुनः शीघ्रमेव पुष्पा ३ निर्मातुम् इच्छति वार्ताहर: - जगदीशडाभी (मुम्बई) दक्षिणस्य सुप्रसिद्ध-नायकस्य अल्लू अर्जुनस्य पुष्पा

जगदीश डाभी By जगदीश डाभी
- Advertisement -
Ad imageAd image