Ad image

चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

‘हेरा फेरी ३’ इत्यस्य चित्रोतलनम् आरब्धम्, पुनः एकवारम् अक्षयकुमारः, सुनीलशेट्टी, परेश रावलः च दृश्यन्ते

'हेरा फेरी ३' इत्यस्य चित्रोतलनम् आरब्धम्, पुनः एकवारम् अक्षयकुमारः, सुनीलशेट्टी, परेश रावलः च दृश्यन्ते   वार्ताहर: - जगदीश डाभी (मुम्बई)

जगदीश डाभी By जगदीश डाभी

ShanayaKapoor जाह्नवी, खुशी च पश्चात् भगिनी शनाया कपूरः अपि बॉलीवुड-नायिका भविष्यति

जाह्नवी, खुशी च पश्चात् भगिनी शनाया कपूरः अपि बॉलीवुड-नायिका भविष्यति वार्ताहर: - जगदीशडाभी (मुम्बई) बॉलीवुडाभिनेत्री जाह्नवी कपूरः २०१८ तमे वर्षे

जगदीश डाभी By जगदीश डाभी

Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः   

Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः    हिमसंस्कृतवार्ताः,शिमला। शिमलाया: फागलीसंस्कृतमहाविद्यालये पूर्वविद्यार्थीसङ्घस्य उपवेशनं शिमलानगरे आयोजितम्, यस्मिन् पूर्वविद्यार्थीसङ्घस्य कार्यकारिण्याः चयनं

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image