Ad imageAd image

चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

अनन्या-कार्तिकयो: चलच्चित्रस्य विमोचनतिथिः घोषिता, अस्मिन् वर्षे अन्तिमे दिने प्रदर्शितं भविष्यति

अनन्या-कार्तिकयो: चलच्चित्रस्य विमोचनतिथिः घोषिता, अस्मिन् वर्षे अन्तिमे दिने प्रदर्शितं भविष्यति   वार्ताहर: - जगदीश डाभी     (हिमसंस्कृतवार्ता:, मुम्बई) बॉलीवुडनायक:

जगदीश डाभी By जगदीश डाभी

केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत्

केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत् वार्ताहर: - जगदीशडाभी (सोमनाथ-गुजरातम्) केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य

जगदीश डाभी By जगदीश डाभी

baghi4 ‘बागी 4’ इत्यस्मिन् चलच्चित्रे ‘मिस यूनिवर्स हरनाज संधू’ पर्दापणं करिष्यति

'बागी 4' इत्यस्मिन् चलच्चित्रे 'मिस यूनिवर्स हरनाज संधू' पर्दापणं करिष्यति वार्ताहर: - जगदीशडाभी (मुम्बई)          मुम्बई । प्राप्तवार्तानुसारं 'बागी फ्रेंचाइजी'

जगदीश डाभी By जगदीश डाभी
- Advertisement -
Ad imageAd image