Ad imageAd image

संस्कृतबोधकथा

अस्मिन् वर्गे संस्कृतकथानां संकलनं प्राप्यते, यः बालानां पाठकानां च कृते लाभप्रदो भविष्यति

हनुमान द्वारा भीमस्य दर्प शमनम्

हिमसंस्कृतवार्ताः, दिलीपः,संस्कृतशिक्षकः शिक्षाविभागः हिमाचलप्रदेशः वनवासकाले एकदा द्रौपदी सहस्रदलं कमलं दृष्टवती । कमलमादाय सा भीमं प्रति कथयति यत् - हे भीम

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम् हिमसंस्कृतवार्ता:- डॉ. सन्तोषकुमार:, ठियोग:। सिरमौर-जनपदस्य गोरक्षनाथ-

डॉ मनोज शैल By डॉ मनोज शैल

नारीशक्तिः – महाकाव्येषु प्रतिफलिता स्त्रीत्वभावना च आधुनिकपरिप्रेक्षः

नारीशक्तिः – महाकाव्येषु प्रतिफलिता स्त्रीत्वभावना च आधुनिकपरिप्रेक्षः - मेघना हर्षवर्धन भट्ट:, अमरावती "नारी तु नारायणस्य अर्धांगिनी स्मृता।" (महाभारतम्, वनपर्व 294.14)

जगदीश डाभी By जगदीश डाभी
- Advertisement -
Ad imageAd image