Ad imageAd image

राजनैतिक वार्ता

KKSU Ramtek : भारतीययोगशास्त्राधारितसंशोधनस्य वैश्विकस्तरे उद्घाटनम् आवश्यकम्- डॉ. महेश करंदीकर:

KKSU Ramtek : भारतीययोगशास्त्राधारितसंशोधनस्य वैश्विकस्तरे उद्घाटनम् आवश्यकम्- डॉ. महेश करंदीकर: हिमसंस्कृतवार्ता:- रामटेकम्। कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालये भारतीयदर्शन- योगशास्त्रभारतीविभागस्य सहकारेण ४

डॉ मनोज शैल By डॉ मनोज शैल

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम् हिमसंस्कृतवार्ता:- डॉ. सन्तोषकुमार:, ठियोग:। सिरमौर-जनपदस्य गोरक्षनाथ-

डॉ मनोज शैल By डॉ मनोज शैल

KKSU Ramtek : भविष्ये विश्वस्य कस्मात् अपि देशात् CDOE मध्ये प्रवेशः सुलभः भविष्यति -प्रो.हरेराम: त्रिपाठी

भविष्ये विश्वस्य कस्मात् अपि देशात् CDOE मध्ये प्रवेशः सुलभः भविष्यति -प्रो.हरेराम: त्रिपाठी KKSU Ramtek दूरस्थशिक्षाकेन्द्रस्य छात्राणां प्रेरणकार्यक्रमः उत्साहेन आचरित: हिमसंस्कृतवार्ता:

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image