गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्
गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम् कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः…
गुरुपूर्णिमाविशेषः-तस्मै श्री गुरवे नमः
गुरुपूर्णिमाविशेषः तस्मै श्री गुरवे नमः सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्। अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥…
26 जून अन्ताराष्ट्रीयनशानिरोधकदिवसः
26 जून अन्ताराष्ट्रीयनशानिरोधकदिवसः मादकद्रव्यस्य दुरुपयोगस्य अवैधव्यापारस्य च विरुद्धम् अन्तर्राष्ट्रीयदिवसः मादकद्रव्यस्य दुरुपयोगस्य अवैधमादकद्रव्यव्यापारस्य…
अद्य योगः विश्वाय शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी।
अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः…
योगविज्ञानं मनुष्यस्य अन्तः परमसत्येन सह सम्बद्धत्वात् न कदापि नश्यति
योगविज्ञानं मनुष्यस्य अन्तः परमसत्येन सह सम्बद्धत्वात् न कदापि नश्यति “सृष्टेः आरम्भे मनुष्यस्य…
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजपरिवर्तनकार्यम्…
बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः
बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः डॉ. रणजीत् कुमार तिवारी सहाचार्योऽध्यक्षश्च,…
डॉ. अम्बेदकरस्य दूरदृष्ट्या संस्कृतं भारतस्य सांस्कृतिकैक्यस्य सेतुभाषा
डॉ. अम्बेदकरस्य दूरदृष्ट्या संस्कृतं भारतस्य सांस्कृतिकैक्यस्य सेतुभाषा डॉ. रणजीतकुमारतिवारी सहाचार्योऽध्यक्षश्च, सर्वदर्शनविभागः कुमारभास्कर-…
वैशाखसंक्रान्तिः- सङ्क्रान्ते पुण्यकाले कृतं पुण्यम् अक्षयफलप्रदमस्ति
वैशाखसंक्रान्तिः- सङ्कान्ते पुण्यकाले कृतं पुण्यम् अक्षयफलप्रदमस्ति भारते सङ्क्रान्तिपर्वः महता उत्साहेन आचर्यते ।…
चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्
चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम् डॉ. रणजीतकुमारतिवारी, दर्शनसंकायाध्यक्षः, कु.भा.वि.सं.पु.अ.विश्वविद्यालय:, नलबारी, असम…