Ad imageAd image

दिवसविशेषः

प्रतिदिनं विशेषं वर्तते, यतोहि प्रतिदिनं याः घटनाः भवन्ति, तासाम् सम्बन्धः तिथिभिः सह वर्तते। कस्मिन् दिने कः दिनविशेषः इति विषये अत्र लेखनस्य अस्माकं प्रयासः।

देवेन्द्र फडणवीसः भविष्यति महाराष्ट्रराज्यस्य अग्रिमः मुख्यमन्त्री

देवेन्द्र फडणवीसः भविष्यति महाराष्ट्रराज्यस्य अग्रिमः मुख्यमन्त्री भाजपायाः वरिष्ठो नेता देवेन्द्र फडणवीसः महाराष्ट्रराज्यस्य अग्रिमः मुख्यमन्त्री भविष्यति। सः श्वः तृतीयवारं महायुतिसंयुतेः मुख्यमन्त्रीरूपेण

धूम्रपान-निषेधदिवसः।

धूम्रपान-निषेधदिवसः। -डॉ. नरेन्द्रराणा सिरमौर: । धूम्रपान-निषेधदिवसः प्रतिवर्षं मार्चमासस्य द्वितीये बुधवासरे आचर्यते। धूम्रपानं त्यक्तुम् इच्छन्तीनां धूम्रपानकर्तृणां सहायतायै, दैनन्दिनजीवने च धूम्रपानस्य स्वास्थ्यप्रभावानां

लोहड़ीपर्व:

लोहड़ीपर्व: उत्तरभारतस्य प्रसिद्धः उत्सवः अस्ति । मकरसंक्रान्तेः एकदिनपूर्वम् अयम् उत्सवः आचर्यते । सामान्यतया अस्य उत्सवस्य रात्रौ परिवारजनाः समीपस्थजनाः च मुक्तस्थाने

- Advertisement -
Ad imageAd image