*वंशिपुरकालितलायां विश्वकल्याणयज्ञः सुसम्पन्नः*
*वंशिपुरकालितलायां विश्वकल्याणयज्ञः सुसम्पन्नः* वंशिपुरः, पश्चिमबङ्गः हिमसंस्कृतवार्ता बङ्गप्रदेशस्य वंशिपुरकालितलायां विश्वकल्याणयज्ञः सुसम्पन्नः।…
अमर्त्यसेनः विख्यातः भारतीयः अर्थशास्त्रज्ञः
अमर्त्यसेनः विख्यातः भारतीयः अर्थशास्त्रज्ञः । अर्थशास्त्राय एतेन कृतानि योगदानानि, समाजस्य निर्धनानां समस्यानां…
राष्ट्रीय-एकता-दिवसः, सरदारवल्लभभाई पटेलः
राष्ट्रीय-एकता-दिवसः, सरदारवल्लभभाई पटेलः राष्ट्रीय एकता दिवसः भारते ३१ अक्टोबर दिनाङ्के आचर्यते ।…
प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )-डा० विमलेशझा
प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: ) प्रतिहारषष्ठीपूजा भारतस्य अतिप्राचीनं, पवित्रं च पर्व अस्ति। एतत्…
दीपावली– प्रकाशपर्व आत्मज्योतिषः उत्सवः
दीपावली– प्रकाशपर्व आत्मज्योतिषः उत्सवः डाॅ. रणजीत कुमार तिवारी सहाचार्योध्यक्षः सर्वदर्शनविभागः कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयः दीपज्योतिः…
Himachal News – शिमलायाम् ऐतिहासिके रिजस्थले आधुनिकहिमाचलस्य शिल्पकारस्य स्वर्गीयस्य वीरभद्रसिंहस्य प्रतिमायाः अनावरणम्
Himachal News - शिमलायाम् ऐतिहासिके रिजस्थले आधुनिकहिमाचलस्य शिल्पकारस्य स्वर्गीयस्य वीरभद्रसिंहस्य प्रतिमायाः अनावरणम्…
रामराज्यस्य स्वप्नम् – दशहरा गांधी-जयंती च
रामराज्यस्य स्वप्नम् – दशहरा गांधी-जयंती च अद्य दिनः विशेषः अस्ति। दशहरा च…
स्वतन्त्रता दिवसः
स्वतन्त्रता दिवसः स्वतन्त्रता दिवसः पूज्यः, जयतः भारतं सदा। वीराणां बलिदानं हि स्मृतिं…
Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम्
Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम् संस्कृतभाषा, साहित्यं,…
गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्
गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम् कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः…



