Ad imageAd image

दिवसविशेषः

प्रतिदिनं विशेषं वर्तते, यतोहि प्रतिदिनं याः घटनाः भवन्ति, तासाम् सम्बन्धः तिथिभिः सह वर्तते। कस्मिन् दिने कः दिनविशेषः इति विषये अत्र लेखनस्य अस्माकं प्रयासः।

(Ved) भारतीयसंस्कृते: मूलस्रोतांसि वेदा: -आचार्य अनुपमा सिंह:

ved भारतीयसंस्कृते: मूलस्रोतांसि वेदा: -आचार्य अनुपमा सिंह: विश्वदर्शनदिवसोपलक्ष्ये इतिहासविभाग: सरदारपटेलविश्वविद्यालय: मंडीद्वारा आयोजिता संगोष्ठी। हिमसंस्कृतवार्ता:- डॉ. राकेश शर्मा/ डॉ. अमित शर्मा

जयन्तीविशेष:- हिमाचलस्य निर्माता डॉ. यशवंतसिंहपरमार:

जयन्तीविशेष:- हिमाचलस्य निर्माता डॉ. यशवंतसिंहपरमार: डॉ. यशवन्तसिंहपरमार: (०४ अगस्त १९०६ त: ०२ मई १९८१) भारतीय राजनेता स्वतन्त्रतासेनानी च आसीत्। सः

अद्य योगः विश्वाय शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी।

अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी। हिमसंस्कृतवार्ता: - प्रधानमन्त्रिणा नरेन्द्रमोदिना

- Advertisement -
Ad imageAd image