Ad imageAd image

दिवसविशेषः

प्रतिदिनं विशेषं वर्तते, यतोहि प्रतिदिनं याः घटनाः भवन्ति, तासाम् सम्बन्धः तिथिभिः सह वर्तते। कस्मिन् दिने कः दिनविशेषः इति विषये अत्र लेखनस्य अस्माकं प्रयासः।

महाकुरुषः श्रीश्रीदेवदामोदरदेवः

महाकुरुषः श्रीश्रीदेवदामोदरदेवः (जन्मदिनविशेषः) नयनज्योतिशर्मा, असम भारतवर्षः ऋषि-मुनीनां जन्मभूमिः । कालान्तरे अस्मिन भूभागे अनेकाः महापुरुषाः स्वजन्मना भारतमातुः मानवर्धनम् अकरोत् । तेषु

भारतीयरेलविभागः उच्चवेगयुक्तानां रेलयानानां प्रारुपस्य निर्माणस्य च कार्यं आरव्धवान्

भारतीयरेलविभागः उच्चवेगयुक्तानां रेलयानानां प्रारुपस्य निर्माणस्य च कार्यं आरव्धवान् हिमसंस्कृतवार्ताः। भारतीयरेलविभागः उच्चवेगयुक्तानां रेलयानानां प्रारुपस्य निर्माणस्य च कार्यं आरब्धवान् इति लोकसभायां सर्वकारेण

अद्य योगः विश्वाय शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी।

अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी। हिमसंस्कृतवार्ता: - प्रधानमन्त्रिणा नरेन्द्रमोदिना

- Advertisement -
Ad imageAd image