हिमाचलवार्ता

हिमाचले राजनैतिक-आर्थिक-सामाजिकघटनानां वृत्तान्तम् अधुना संस्कृतेनापि पठितुं शक्नुवन्ति अस्माकं पाठकाः, किञ्च स्वस्य संस्कृतशब्दकोशस्य विस्तारमपि कर्तुं शक्नुवन्ति।

HPCM : ‘होशियारसिंह: वदेत् सः विधायकपदात् किमर्थं त्यागपत्रं दत्तवान् अधुना पुनः उपनिर्वाचनं किमर्थं प्रतिस्पर्धयति’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

HPCM : ‘होशियारसिंह: वदेत् सः विधायकपदात् किमर्थं त्यागपत्रं दत्तवान् अधुना पुनः उपनिर्वाचनं किमर्थं प्रतिस्पर्धयति’ - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः  हिमसंस्कृतवार्ता: - देहरा। 

HP NEWS : हिमाचले प्रचण्डवृष्ट्या जलप्रलयेन च १४४ जनाः मृताः, ६५५ कोटिरूप्यकाणां हानिः

HP NEWS : हिमाचले प्रचण्डवृष्ट्या जलप्रलयेन च १४४ जनाः मृताः, ६५५ कोटिरूप्यकाणां हानिः हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:।    हिमाचलप्रदेशे तप्तग्रीष्मकालस्य

डॉ मनोज शैल By डॉ मनोज शैल

हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित:

हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित: हिमसंस्कृतवार्ता- डॉ मनोज शैल:। हिमाचलगौरवपुरस्कारेण अन्यैः अनेकैः पुरस्कारैः च सम्मानितः सोलनजनपदस्य अन्दरोलीग्रामनिवासी प्रसिद्धलेखकः

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image