आरबीआइराज्यपालः- निःशुल्कं डिजिटलव्यवहारस्य युगं शीघ्रमेव समाप्तं भवितुम् अर्हति
भारतीय रिजर्वबैङ्केन महत् संकेतं दत्तं यत् पूर्णतया निःशुल्कं डिजिटलव्यवहारस्य युगं शीघ्रमेव समाप्तं भवितुम् अर्हति। यूपीआई (यूनिफाइड पेमेंट्स इन्टरफेस्) इत्यस्य निरन्तरं नवीनं अभिलेखं कृत्वा अपि आरबीआइ-राज्यपालः संजयमल्होत्रा इत्यनेन व्यवस्थां आर्थिकरूपेण स्थायित्वं स्थापयितुं आवश्यकतायाः उपरि बलं दत्तम् अस्ति। आरबीआइ-राज्यपालः अवदत् यत् सम्प्रति यूपीआइ-विषये कोऽपि आरोपः नास्ति। सर्वकारः बैङ्कादिकम्पनीभ्यः अनुदानं ददाति यत् एषा व्यवस्था स्वतन्त्रा एव तिष्ठेत्, परन्तु एषा दीर्घकालं यावत् निरन्तरं न भवितुं शक्नोति।
यूपीआई चालनस्य व्ययः कस्यचित् वहितव्यः भविष्यति। अतः यूपीआई शुल्कं ग्रहीतुं सम्भावना अस्ति। यूपीआई-प्रयोगस्य वर्धमानं दृष्ट्वा आरबीआइ-राज्यपालस्य एतत् वचनं अतीव महत्त्वपूर्णम् अस्ति । विगतवर्षद्वये यूपीआई-माध्यमेन व्यवहारः द्विगुणम् अभवत्। अधुना प्रतिदिनं ६० कोटिभ्यः अधिकाः व्यवहाराः भवन्ति ।
आरबीआइराज्यपालः- निःशुल्कं डिजिटलव्यवहारस्य युगं शीघ्रमेव समाप्तं भवितुम् अर्हति

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment