Ad imageAd image

वित्तीयवार्ता

वित्तवर्गे स्वागतम्। धनप्रबन्धनस्य, आर्थिकदृष्टिकोणस्य, वित्तीयरणनीतीनां च अस्मिन् वर्गे वयं वैश्विक अर्थव्यवस्थायाः जटिलतानां प्राप्तिनाञ्च विषये चर्चां कुर्म

Find More: Computer Innovation

पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता

पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर. महाविद्यालये संस्कृतगौरवपरीक्षा 7 दिसम्बर, 2024 दिनाङ्के आयोजिता। केन्द्रीयसंयोजकः

जगदीश डाभी By जगदीश डाभी

असमस्थे विश्वनाथे संस्कृतभारतीविश्वनाथः शाखायाः गीता जयन्ती आचरणम्

असमस्थे विश्वनाथे संस्कृतभारतीविश्वनाथः शाखायाः गीता जयन्ती आचरणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गीता जयन्ती परह्यः दिनाङ्क: 14/12/24 शनिवासरे शंकरदेव शिशु निकेतने

जगदीश डाभी By जगदीश डाभी

Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः

Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः दशमलव-एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति । वित्तवर्षेऽस्मिन् साम्प्रतं यावत् दशसहस्राधिक- द्वादशलक्षकोटितोऽधिकः करसंग्रहः सज्जातोऽस्ति । सीबीडीटी इत्याख्येन

- Advertisement -
Ad imageAd image