Ad imageAd image

वित्तीयवार्ता

वित्तवर्गे स्वागतम्। धनप्रबन्धनस्य, आर्थिकदृष्टिकोणस्य, वित्तीयरणनीतीनां च अस्मिन् वर्गे वयं वैश्विक अर्थव्यवस्थायाः जटिलतानां प्राप्तिनाञ्च विषये चर्चां कुर्म

Find More: Computer Innovation

HP Budget 2024 :- २०२४ वित्तवर्षे कर्मचारिणां वेतनस्य कृते आयव्ययकस्य चतुर्थांशं चतुर्दश सहस्राधिक- सप्ताशीत्युत्तर- षट् शतम् (१४,६८७) कोटिरूप्यकाणां व्ययः भविष्यति

HP Budget 2024 :- २०२४ वित्तवर्षे कर्मचारिणां वेतनस्य कृते आयव्ययकस्य चतुर्थांशं चतुर्दश सहस्राधिक- सप्ताशीत्युत्तर- षट् शतम् (१४,६८७) कोटिरूप्यकाणां व्ययः भविष्यति

डॉ मनोज शैल By डॉ मनोज शैल

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः।

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः। भारतीयभाषासु मधुरता अनुभवस्य विषयः अस्ति- डॉ. लीना रस्तोगी  हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरु-

डॉ मनोज शैल By डॉ मनोज शैल

आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती

आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती २०२४-२५ वित्तवर्षस्य कृते प्रस्तुते आर्थिकसर्वेक्षणे आगामिवित्तवर्षे २०२५-२६ सकलराष्ट्रीयउत्पादवृद्धेः दरः

- Advertisement -
Ad imageAd image