Ad image

वित्तीयवार्ता

वित्तवर्गे स्वागतम्। धनप्रबन्धनस्य, आर्थिकदृष्टिकोणस्य, वित्तीयरणनीतीनां च अस्मिन् वर्गे वयं वैश्विक अर्थव्यवस्थायाः जटिलतानां प्राप्तिनाञ्च विषये चर्चां कुर्म

Find More: Computer Innovation

SENSEX शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः

SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः - दिलीप: (नादौनम्) बुधवासरे शेयरविपणौ उत्थान-अवस्था अनुभूता ।

केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत्

केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत् वार्ताहर: - जगदीशडाभी (सोमनाथ-गुजरातम्) केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य

जगदीश डाभी By जगदीश डाभी

Sensex ; सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः,

Sensex सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः, निफ्टी ९०.७० अंकैः न्यूनः अभवत् । (हिमसंस्कृतवार्ताः - दिलीप: (नादौनम्) मगल्वास्रे

- Advertisement -
Ad imageAd image