Ad imageAd image

उत्तराखण्डवार्ताः

योगदर्शने शोधाय डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनीपुरस्कार:

योगदर्शने शोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनीपुरस्कार: वार्ताहर:-कुलदीपमैन्दोला। ऋषिकेश:। भारतस्य मध्यप्रदेशस्य एडुजी-लाइफ् तथा उत्तराखण्डस्य ऋषिकेशस्य परमार्थनिकेतनाश्रमस्य संयुक्ताश्रयेण परमार्थनिकेतनाश्रमे

उत्तराखण्डे फलकेषु सर्वत्र प्रसरिष्यति संस्कृतम्

स्थानकेषु कार्यालयेषु संस्कृतेन नामोल्लेखनाय संस्कृताकादम्या: सचिवेन श्रीशिवप्रसादखालीद्वारा जनपदाधिकारिभ्य: कृत: निर्देशानुरोध: उत्तराखण्डे फलकेषु सर्वत्र प्रसरिष्यति संस्कृतम् हिमसंस्कृतवार्ताः- कुलदीपमैन्दोला। देवभूमौ देवभाषायाम् अधुना

KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला

KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला हिमसंस्कृतवार्ता:- रामटेक:। कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयेन भारतीयदर्शन- योगविभाग- सहकारेण शास्त्रभारती- व्याख्यानमाला आयोज्यते।

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image