Ad imageAd image

उत्तराखण्डवार्ताः

संस्कृतशिक्षामन्त्रिणा संस्कृतनिदेशक: अकादमीसचिवश्च शिवप्रसादखालीवर्य: सेवानिवृत्ते: पूर्वदिवसे सम्मानित:

डा.धनसिंहरावत: दत्तवान् १०० संस्कृतछात्रेभ्य: चतुःलक्षनवषष्टिसहस्रषट्शतरूप्यकाणां च १७ शोधछात्रेभ्य: षड्लक्षाशीतिसहस्ररूप्यकाणां छात्रवृत्तिसम्मानम् वार्ताहर:-कुलदीपमैन्दोला । राज्यस्तरीयाधुनिकपुस्तकालये ननूरखेडादेहरादूने उत्तराखण्डसंस्कृताकादमीद्वारा बुधवासरे संस्कृतछात्रवृत्तिसम्मानकार्यक्रम: समायोजितोभवत् । यत्र

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः।

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः। भारतीयभाषासु मधुरता अनुभवस्य विषयः अस्ति- डॉ. लीना रस्तोगी  हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरु-

डॉ मनोज शैल By डॉ मनोज शैल

सफलता परिश्रमेण आयाति

सफलता परिश्रमेण आयाति वार्ताहर: - जगदीशडाभी (पश्चिमबङ्गः) सफलता कदापि अलसेन न आयाति। परिश्रमेण सफलतायाः अर्जनं भवति। पश्चिमबङ्गराज्यस्य पूर्ववर्धमानजिलायाः कालनापरिमण्डलस्य एकः

जगदीश डाभी By जगदीश डाभी
- Advertisement -
Ad imageAd image