*गाजोल-महाविद्यालये अनुसंधानप्रस्तुतीकरणयोः कौशलविकासाय राष्ट्रीयसिम्पोजियम् आयोजितम्*
*गाजोल-महाविद्यालये अनुसंधानप्रस्तुतीकरणयोः कौशलविकासाय राष्ट्रीयसिम्पोजियम् आयोजितम्* गाजोल, मालदा — उच्चशिक्षायां वर्धमानस्य अनुसंधानस्य…
KKSU – छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति। – प्रो.कविता होले
KKSU - छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति।…
KKSU – व्यक्तित्वविकासाय क्रीडाभावनायाः पोषणाय च क्रीड़ाप्रतियोगिता: प्रवर्तका:- डॉ. अतुलवैद्य:
KKSU - व्यक्तित्वविकासाय क्रीडाभावनायाः पोषणाय च क्रीड़ाप्रतियोगिता: प्रवर्तका:- डॉ. अतुलवैद्य: हिमसंस्कृतवार्ता:- रामटेकम्। …
प्रेरणा चैरिटेबल् ट्रस्ट–संवर्धिते जयजलाराम आयुःप्रवेशिका’ कार्यक्रमस्य आयोजनम्”
“आयुर्वेदिकशिक्षायाः नूतनारम्भः — ‘आयुःप्रवेशिका’ कार्यक्रमस्य सफलं आयोजनम्” प्रेरणा चैरिटेबल् ट्रस्ट–संवर्धिते जयजलाराम आयुर्वेदिकमेडिकल्कॉलेजे,…
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये गुरुनानकस्य दर्शनप्रसङ्गे ‘शास्त्रमन्थनम्’ इति १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं सम्पन्नम्
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये गुरुनानकस्य दर्शनप्रसङ्गे ‘शास्त्रमन्थनम्’ इति १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं सम्पन्नम् नलबारी, ०४…
नासिके त्रिदिनात्मकः युवमहोत्सवः उद्घाटितः
नासिके केन्द्रीयसंस्कृतविश्वविद्यालयस्य परिसरमध्ये त्रिदिनात्मकः युवमहोत्सवः (नवम्बरमासस्य तृतीयदिनात् पञ्चमदिनपर्यन्तम् २०२५ तमे वर्षे) भव्यरूपेण…
राष्ट्रीयैक्यदिवसस्य पूर्वसन्ध्यायाम् भोपालपरिसरे नाट्यप्रस्तुतिः सम्पन्ना
राष्ट्रीयैक्यदिवसस्य पूर्वसन्ध्यायाम् भोपालपरिसरे नाट्यप्रस्तुतिः सम्पन्ना हिमसंस्कृतवार्ताः। राष्ट्रीयैक्यदिवसस्य पूर्वसन्ध्यायाम् 29 अक्टोबर् 2025 तमे…
अखिलभारतीययुवामहोत्सवः केंद्रीयसंस्कृतविद्यापीठस्य नाशिकपरिसरे आयोज्यते
अखिलभारतीययुवामहोत्सवः केंद्रीयसंस्कृतविद्यापीठस्य नाशिकपरिसरे आयोज्यते (दक्षिणविभागः) नाशिकनगरम् —केंद्रीयसंस्कृतविद्यापीठेन (नवदिल्लीस्थितेन) भारतसंसदाद्यनुमोदितेन, नवम्बरमासस्य तृतीयात् पञ्चमीदिनाङ्कपर्यन्तं…
न्यायाधीशः सूर्यकान्तः भारतस्य अग्रिमः मुख्यन्यायाधीशः भविष्यति
न्यायाधीशः सूर्यकान्तः भारतस्य अग्रिमः मुख्यन्यायाधीशः भविष्यति न्यायाधीशः सूर्यकान्तः भारतस्य अग्रिमः मुख्यन्यायाधीशः भविष्यति।…
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणकार्यशालायाः सफलसमापनम्
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणकार्यशालायाः सफलसमापनम् नलबारी, २५ अक्टूबरः २०२५ (असमप्रदेशः) – अस्मिन् सप्ताहे…



