श्रावणमासः- डाॅ महेश शर्मा
श्रावणमासः श्रावणमासः हिन्दूधर्मे अत्यन्तं पुण्यपरम्परायुक्तः मासः। अयं मासः देवाधिदेवमहादेवस्य आराधनाय समर्पितः इत्येव…
असमप्रदेशान्तर्गतस्य राष्ट्रियभाषाविद्यालयप्राङ्गणे, सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः सुसम्पन्नः
असमप्रदेशान्तर्गतस्य राष्ट्रियभाषाविद्यालयप्राङ्गणे, सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः सुसम्पन्नः हिमसंस्कृतवार्ताः। गतरविवासरे असमप्रदेशान्तर्गतस्य विश्वनाथजनपदस्य विश्वनाथनगरे, एकस्मिन्…
भाषायाः शुद्धि: व्याकरणेन एव भवति- डॉ. ज्ञानेन्द्र सापकोटावर्य:
भाषायाः शुद्धि: व्याकरणेन एव भवति- डॉ. ज्ञानेन्द्र सापकोटावर्य: हिमसंस्कृतवार्ता:- सचिनशर्मा, मोदीनगरम्, गाजियाबादम्…
संस्कृतभारतीकानपुरप्रान्तस्य द्विदिवसीया वृहद्गोष्ठी परिसम्पन्ना
संस्कृतभारतीकानपुरप्रान्तस्य द्विदिवसीया वृहद्गोष्ठी परिसम्पन्ना हिमसंस्कृतवार्ता:- आचार्यदीनदयालशुक्ल:, कानपुरम्। संघटनस्यविकासाय संवर्धनाय च दृष्ट्या समायोज्यमाणा…
संस्कृतभाषा एव आयुर्वेदस्य आत्मा वर्तते- आयुर्वेदशिरोमणिः आचार्यः डाॅ. बृजेश शास्त्री
संस्कृतभाषा एव आयुर्वेदस्य आत्मा वर्तते- आयुर्वेदशिरोमणिः आचार्यः डाॅ. बृजेश शास्त्री हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल:,…
हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदः आभासीया संगोष्ठी सम्पन्ना
हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः आभासीया संगोष्ठी सम्पन्ना हिमसंस्कृतवार्ताः १९ जुलै २०२५। राज्याध्यक्ष डॉ. कमलकान्तगौतमस्य अध्यक्षतायां…
हिमाचलवार्ताः- कङ्गनया समाजसेवा शिक्षितव्या भविष्यति, शान्ताकुमारस्य सांसदं प्रति परामर्श:
हिमाचलवार्ताः-कङ्गनया समाजसेवा शिक्षितव्या भविष्यति, शान्ताकुमारस्य सांसदं प्रति परामर्श: हिमसंस्कृतवार्ता:- पालमपुरम्। पूर्वमुख्यमन्त्री पूर्वकेन्द्रीयमन्त्री…
मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान्
मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान्…
कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः
कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः वार्ताहर: - जगदीश डाभी गुरुपूर्णिमोत्सवः-२०२५, दिनाङ्कः- १०/०७/२०२५ केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदिते पश्चिमबङ्गस्थपूर्वमेदिनीपुरमण्डलान्तर्गते…
अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम्
अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम् हिमसंस्कृतवार्ताः। हिमाचलप्रदेशस्य राजकीयविद्यालयेषु कार्यरतानां संस्कृतशिक्षकाणां संगठनं राजकीयसंस्कृतशिक्षकपरिषद्…