Ad imageAd image

संस्कृतगतिविधयः

राष्ट्रे शैक्षणिकसंस्थासु संस्कृतस्य गतिविधीनां सूचनाः अस्मिन् हिमसंस्कृतवार्तायाः पृष्टे पाठकाः प्राप्नुवन्ति किञ्च प्रेरिताः अपि भवितुम् अर्हन्ति

KKSU – अखिलभारतीये रूपकमहोत्सवे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य संस्कृतनाटकाय तृतीयपुरस्कार:

KKSU - अखिलभारतीये रूपकमहोत्सवे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य संस्कृतनाटकाय तृतीयपुरस्कार:   हिमसंस्कृतवार्ता: । कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य छात्राः राष्ट्रियस्तरस्य अखिलभारतीयरूपकमहोत्सवे उल्लेखनीयं प्रदर्शनं कृतवन्तः। अखिलभारतीयरूपकमहोत्सवस्य आयोजनं केन्द्रीयसंस्कृतविश्वविद्यालयेन,

डॉ मनोज शैल By डॉ मनोज शैल

विद्यालयप्रार्थनासभायां वाचनार्थम् 09/05/2025 दिनाङ्कस्य पञ्चप्रमुखवार्ता:।

प्रमुखपञ्चवार्ता: 09/05/2025 1.हिमाचलप्रदेशे वर्धितो बसयानभाटकम्। परिवहनविभागेन प्रकाशिता अधिसूचना। विपक्षनेत्रा जयरामठाकुरेण कथितं यद् बसयानभाटकं वर्धयित्वा सर्वकारेण जना: विपदि पातिता:। 2.विश्वरेडक्रॉस दिवसस्यावसरे

Shiva Sharma By Shiva Sharma

Preity Zinta :- शिमलायाः प्रितिः जिन्टा चलच्चित्रजगति राज्ञी

शिमलायाः प्रितिः जिन्टा चलच्चित्रजगति राज्ञी प्रीतिः जिन्टा भारतीयचलचित्रजगतः अभिनेत्री अस्ति । सा हिन्दी-तेलुगु-पञ्जाबी-आङ्ग्ल-चलच्चित्रेषु कार्यं कृतवती । तस्याः जन्म ३१ जनवरी

- Advertisement -
Ad imageAd image