Ad imageAd image

संस्कृतगतिविधयः

राष्ट्रे शैक्षणिकसंस्थासु संस्कृतस्य गतिविधीनां सूचनाः अस्मिन् हिमसंस्कृतवार्तायाः पृष्टे पाठकाः प्राप्नुवन्ति किञ्च प्रेरिताः अपि भवितुम् अर्हन्ति

हिमाचल प्रदेशस्य राजधानी शिमलाया: श्यामलाघाट स्थिते ज़िला शिक्षण- प्रशिक्षण- संस्थाने सेवारतानां संस्कृत- शिक्षकाणां पञ्चदिवसीयं प्रशिक्षणं प्रारब्धम्

हिमाचल प्रदेशस्य राजधानी शिमलाया: श्यामलाघाट स्थिते ज़िला शिक्षण- प्रशिक्षण- संस्थाने सेवारतानां संस्कृत- शिक्षकाणां पञ्चदिवसीयं प्रशिक्षणं प्रारब्धम् हिमसंस्कृतवार्ता:- शिमला गतदिवसे शिमलाया:

डॉ मनोज शैल By डॉ मनोज शैल

श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः

श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता, असमीया-साहित्यस्य अन्यतमः स्रष्टा, नववैष्णवधर्मस्य एकान्तसाधकः, महापुरुष- शङ्करदेवेन सह

Sanskrit Saptah 2024 : संस्कृतवातावरणेन संस्कृतसप्ताहस्य समापनम्।

Sanskrit Saptah 2024 : संस्कृतवातावरणेन संस्कृतसप्ताहस्य समापनम्। बिजन-ढलवानविद्यालये संस्कृतस्य गतिविधीनाम् आयोजनम् हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी।  16 अगस्ततः आरब्धः संस्कृतसप्ताहस्य समारोहः

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image