संस्कृतभारती, उज्जयिनी द्वारा अंबेडकरजयन्ती आचरिता
संस्कृतभारती,उज्जयिनी द्वारा अंबेडकरजयन्ती आचरिता डॉ. दिनेश चौबे, उज्जयिनी (प्रेषक:) भारतरत्न संस्कृतस्य प्रवलसमर्थकस्य…
महाराजविक्रमादित्यस्य नवरत्नेषु अन्यतमस्य आचार्यवराहमिहिरस्य जन्मस्थानस्य कायथा इत्यस्य सांस्कृतिकभ्रमणं कृतम्।
महाराजविक्रमादित्यस्य नवरत्नेषु अन्यतमस्य आचार्यवराहमिहिरस्य जन्मस्थानस्य कायथा इत्यस्य सांस्कृतिकभ्रमणं कृतम् डॉ. दिनेश चौबे,…
संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा
संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा: वार्ताहर:…
होशियारपुरम्-ः “वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः
होशियारपुरम्-ः “वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः हिमसंस्कृतवार्ताः। अप्रैल मासस्य ११…
HPCM : व्यावसायिकप्रशिक्षकाणां विषये केन्द्रसर्वकारेण सह वार्तालापं भविष्यति
HPCM : व्यावसायिकप्रशिक्षकाणां विषये केन्द्रसर्वकारेण सह वार्तालापं भविष्यति हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्री…
श्रीसोमनाथसंस्कृतविश्वविद्यालयद्वारा अन्तिमवर्षस्य छात्राणां समावर्तनसमारोहस्य तथा च परीक्षाभ्य: मङ्गलकामना: प्रदानाय मङ्गलकामनासमारोहस्यायोजनं जातम्
श्रीसोमनाथसंस्कृतविश्वविद्यालयद्वारा अन्तिमवर्षस्य छात्राणां समावर्तनसमारोहस्य तथा च परीक्षाभ्य: मङ्गलकामना: प्रदानाय मङ्गलकामनासमारोहस्यायोजनं जातम् वार्ताहर:…
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ. अनिर्बनदासः
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ.…
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media…
उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय: “नैक”(NAAC) द्वारा “A” श्रेण्यां प्रत्ययायित:
उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय: "नैक"(NAAC) द्वारा "A" श्रेण्यां प्रत्ययायित: प्रेषक:- डॉ.दिनेश चौबे, उज्जयिनी राष्ट्रियमूल्याङ्कनप्रत्यायनपरिषदा…
संस्कृते: रक्षणं केवलं सद्मूल्यानां अङ्कुरेण एव सम्भवति- राज्यपालः
संस्कृते: रक्षणं केवलं सद्मूल्यानां अङ्कुरेण एव सम्भवति- राज्यपालः प्रेषक:- डॉ.दिनेश चौबे, उज्जयिनी…