विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः
विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः हिमसंस्कृतवार्ताः।…
संस्कृतवार्ता:-भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम्
संस्कृतवार्ता: भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम् हिमसंस्कृतवार्ता: - भारतेन स्थापितं…
कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान
कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान हिमसंस्कृतवार्ता: -…
26 जून अन्ताराष्ट्रीयनशानिरोधकदिवसः
26 जून अन्ताराष्ट्रीयनशानिरोधकदिवसः मादकद्रव्यस्य दुरुपयोगस्य अवैधव्यापारस्य च विरुद्धम् अन्तर्राष्ट्रीयदिवसः मादकद्रव्यस्य दुरुपयोगस्य अवैधमादकद्रव्यव्यापारस्य…
इरानदेशः स्वस्य परमाणु-सौकर्येषु अमेरिकीय-सैन्याक्रमणस्य निन्दां कृतवान्
इरानदेशः स्वस्य परमाणु-सौकर्येषु अमेरिकीय-सैन्याक्रमणस्य निन्दां कृतवान् हिमसंस्कृतवार्ता: - इरानदेशः बेन्-गुरियोन्-विमानस्थानकं, जैविकसंशोधनकेन्द्राणि, कमांड्-कोरिट्रोल-सौकर्याणि…
अद्य योगः विश्वाय शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी।
अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः…
शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति अन्ताराष्ट्रिययोगदिवसः
शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति अन्ताराष्ट्रिययोगदिवसः अन्ताराष्ट्रिययोगदिवसः जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते । योगः…
प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्रायां जाग्रेबनगरम् संप्राप्तवान्
प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्रायां जाग्रेबनगरम् संप्राप्तवान् हिमसंस्कृतवार्ता: - प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्राम्…
इन्डोनेशियादेशस्य लाकी-लाकी ज्वालामुखी विस्फोटः,
इन्डोनेशियादेशस्य लाकी-लाकी ज्वालामुखी विस्फोटः, भस्ममेघाः आकाशे १० कि.मी यावत् प्रवर्धिता कुपाङ्गः ।…
प्रधानमन्त्रिणे मोदिने साइप्रसदेशेन ग्रैण्ड् क्रॉस् आफ् द आर्डर् आफ् मकारिओस् तृतीयं इत्याख्यः सर्वोच्च-नागरिकसम्मानः प्रदत्तः
प्रधानमन्त्रिणे मोदिने साइप्रसदेशेन ग्रैण्ड् क्रॉस् आफ् द आर्डर् आफ् मकारिओस् तृतीयं इत्याख्यः…