Ad image

e-हिमसंस्कृतवार्तापत्रम्-29.04.2024.pdf

×

हिमसंस्कृतवार्ताः Youtube

पहाड़ी गल्लां – दोस्ती जोड़ी राख

पहाड़ी गल्लां "दोस्ती जोड़ी राख" ज्यादा क्यूं सोचो ए , इच्छा ही

हिमाचले दी शान बाबा पहाड़ी गांधी

हिमाचले दी शान बाबा पहाड़ी गांधी ए डाडे दी रियासता दी शान

महाभारतकथा-त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः

महाभारतकथा- त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः । अभिमन्यु-उत्ततयो: विवाहः। कीचकः एक:

अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः

अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवः ९ मार्चतः आरभ्यते।

श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।

श्रीरामायणकथा, लङ्काकाण्डम्! (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः। भूमौ शयानं

Shivratri Festival Mandi – मण्डी-शिवरात्रिमहोत्सवे भागं स्वीकर्तुं मुख्याराध्यबृहद्देवः कमरुनाग स्वमन्दिरात्  प्रस्थित:

Shivratri Festival Mandi - मण्डी-शिवरात्रिमहोत्सवे भागं स्वीकर्तुं मुख्याराध्यबृहद्देवः कमरुनाग स्वमन्दिरात्  प्रस्थित:, सप्तदिनानि

रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्

रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम् हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां

DD वार्ताप्रसारणम्

द्वितीयत्रिमासे भारतस्य वैश्विकस्तरस्य सर्वाधिका आर्थिकवृद्धिः : वित्तमन्त्री निर्मला सीतारमणः

वित्तमन्त्री निर्मला सीतारमणः उक्तवती यत् देशस्य आर्थिकस्थितिः उत्तमा अस्ति, अर्थव्यवस्थायाः सर्वेषु क्षेत्रेषु

हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता

हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशसर्वकारेण एप्रिलमासस्य प्रथमदिनात् आरभ्य

Lok Sabha Election : मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, विक्रमादित्यः  प्रतिभासिंह च मण्ड्यां करिष्यन्ति निर्वाचनप्रचार:

Lok Sabha Election : मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, विक्रमादित्यः  प्रतिभासिंह च मण्ड्यां करिष्यन्ति निर्वाचनप्रचार:

डॉ मनोज शैल By डॉ मनोज शैल

स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्

स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्

इटलीदेशस्य युवा-टेनिसक्रीडकेन “यानिक-सिनर” इत्यनेन रचितः इतिहासः

इटलीदेशस्य युवा-टेनिसक्रीडकेन "यानिक-सिनर" इत्यनेन रचितः इतिहासः, १०

बॉलीवुड- अभिनेता नानापाटेकर: – चलचित्र-छायाङ्कनाय शिमलाम् प्राप्तवान्

चलचित्र-छायाङ्कनाय शिमलाम् प्राप्तवान् बॉलीवुड- अभिनेता नानापाटेकर: हिमसंस्कृतवार्ताः - शिमला। बॉलीवुड अभिनेता नानापाटेकर:

शिमलावार्ता – अभिनेता राजपालयादव: शिमलाया: जाखुमंदिरे दर्शनं कृतवान्

शिमलावार्ता- अभिनेता राजपालयादव: शिमलाया: जाखुमंदिरे दर्शनं कृतवान् हिमसंस्कृतवार्ता:- शिमला। बॉलीवुड इत्यस्य जर्नी

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल शर्मा च

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल

दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे दृश्यते

दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे दृश्यते। हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई।

हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित:

हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित: हिमसंस्कृतवार्ता- डॉ मनोज शैल:। हिमाचलगौरवपुरस्कारेण अन्यैः अनेकैः पुरस्कारैः च सम्मानितः सोलनजनपदस्य अन्दरोलीग्रामनिवासी प्रसिद्धलेखकः

डॉ मनोज शैल By डॉ मनोज शैल

रावणस्य शक्त्या लक्ष्मणः मूर्च्छितः- श्रीरामायणकथा

श्रीरामायणकथा लङ्काकाण्डम्। (ऊनपञ्चाशत्तमः सर्गः) (चतुर्थः खण्डः) एवमेव बहुकालं यावत् रामरावणयोः युद्धम् अभवत् किन्तु तौ उभावपि अपराजितौ आस्ताम्। यमराजवत् तौ उभावपि

Dr.Amandeep Sharma By Dr.Amandeep Sharma
Subscribe Our Youtube
Ad imageAd image

समलैङ्गिकसम्बन्धम् अपराधं भविष्यति- इराकसंसद:

समलैङ्गिकसम्बन्धम् अपराधं भविष्यति- इराकसंसद: हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर:। इराकस्य संसदि समलैङ्गिकसम्बन्धम् अपराधं स्वीकृत्य विधेयकं प्रस्तावितम्। अस्य विधेयकस्य उल्लङ्घनेन ७ वर्षाणां

Dr.Amandeep Sharma By Dr.Amandeep Sharma

दिल्ली-काङ्ग्रेसस्य अध्यक्षः अरविन्द-सिंह-लवली-वर्येण त्यागपत्रं प्रदत्तवान्

लोकसभा-निर्वाचन-मध्ये दिल्ली-काङ्ग्रेसस्य अध्यक्षः अरविन्द-सिंह-लवली-वर्येण त्यागपत्रं प्रदत्तवान्, आप (AAP) इत्यनेन सह गठबन्धनस्य कन्हैया-कुमारस्य च उल्लेखः कृतः। लोकसभानिर्वाचनात् पूर्वं दिल्लीनगरे काङ्ग्रेसपक्षस्य कृते

Dr.Amandeep Sharma By Dr.Amandeep Sharma

SPU Mandi : इतिहासं संस्कृतिं च प्रति भवाम: जिज्ञासवः- विनोद बहल:

SPU Mandi : इतिहासं संस्कृतिं च प्रति भवाम: जिज्ञासवः- विनोद बहल: हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा इतिहासविभाग: सरदारपटेलविश्वविद्यालय: मंडी इत्यनेन शोधसंवादकार्यक्रमस्य

डॉ मनोज शैल By डॉ मनोज शैल

राजपुत्राणां समूहः भगिनीषु पुत्रीषु च अशोभना: टिप्पण्य: करोति – कङ्गनारणौतः

राजपुत्राणां समूहः भगिनीषु पुत्रीषु च अशोभना: टिप्पण्य: करोति - कङ्गनारणौतः हिमसंस्कृतवार्ता- रामपुरम्।  मण्डीसंसदीय-निर्वाचनक्षेत्रस्य भाजपा प्रत्याशी कङ्गनारणौत इत्यनया काङ्ग्रेस प्रत्याशी विक्रमादित्यसिंहं

डॉ मनोज शैल By डॉ मनोज शैल

HP Election : धनशक्तिं जनशक्त्या पराजेतुं समयः आगतः’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

HP Election : ‘धनशक्तिं जनशक्त्या पराजेतुं समयः आगतः’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् प्रायः सार्धैकवर्षस्य अल्पे

डॉ मनोज शैल By डॉ मनोज शैल

Follow US

Find US on Social Medias
Ad imageAd image