संस्कृतगतिविधयः
अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू…
घेरसू दियाली दियाली ता हूण बी मनांदे अहें, पर से पहले ओली…
देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च -शिवराजभट्टः देवघट्टः देवघाट वा क्षेत्रं नेपालदेशस्य महत्त्वपूर्णेषु…
मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति…
हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा…
Shivratri Festival Mandi - मण्डी-शिवरात्रिमहोत्सवे भागं स्वीकर्तुं मुख्याराध्यबृहद्देवः कमरुनाग स्वमन्दिरात् प्रस्थित:, सप्तदिनानि…
आश्विन-नवरात्र महोत्सव: चिंतपूर्णीमन्दिरं २४ होरा: उद्घटितं भविष्यति हिमसंस्कृतवार्ता:- ऊना। आश्विननवरात्रमेलायां शक्तिपीठाः विविधवर्णस्य…
महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं…
SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः…
KKSU Ramtek : सीवेजशुद्धिकरणपरियोजनाया: भूमिपूजनं सम्पन्नम् हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरु कालिदास संस्कृतविश्वविद्यालये…
Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः हिमसंस्कृतवार्ताः,शिमला। शिमलाया: फागलीसंस्कृतमहाविद्यालये…
HP Budget 2024 :- २०२४ वित्तवर्षे कर्मचारिणां वेतनस्य कृते आयव्ययकस्य चतुर्थांशं चतुर्दश…
UPS-कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी. एस्.) इति अद्यारभ्य प्रभाविता भविष्यति। हिमसंस्कृतवार्ता: -…
तमिलनाडुराज्यं सर्वदा दिल्ली-नगरस्य नियन्त्रणात् बहिः एव तिष्ठति-डीएमके-प्रमुखः एम.के.स्टालिन् हिमसंस्कृतवार्ताः। तमिलनाडुराज्यस्य मुख्यमन्त्री डीएमके-प्रमुखः…
संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू…
Basketball Championship : बलद्वाड़ाक्षेत्रस्य पुत्री नव्या राष्ट्रीय…
Achievement : हिमाचलस्य वंशिका गोस्वामी अन्त:- १९…
आईपीएल25- आरसीबी-क्रीडायाः उद्घाटकौ फिल् साल्ट्, विराट् कोहली…
खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ नई दिल्ली।…
इटलीदेशस्य युवा-टेनिसक्रीडकेन "यानिक-सिनर" इत्यनेन रचितः इतिहासः, १०…
भयानकहास्यचलच्चित्रे 'कृतिसेनन:' इत्यस्या: प्रवेशः वार्ताहर: - जगदीश डाभी (नव देहली) अद्यत्वे भयानकहास्यचलच्चित्रेषु…
असमराज्यस्य विश्वनाथजनपदे नूतना कार्यकारी समितिः निर्माणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गत सप्ताहस्य…
वरुणधवनस्य चलच्चित्रं बेबी जॉन क्रिसमस-दिने प्रदर्शितं जातम् वार्ताहर: - जगदीशडाभी (मुम्बई)…
वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह…
Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां दर्शनानि हिमसंस्कृतवार्ता:- मण्डी। अन्ताराष्ट्रीय- महाशिवरात्रिमहोत्सवस्य कारणात् ऐतिहासिके पड्डलप्राङ्गणे देवलोक: अवतरितः अस्ति।…
हिडिम्बा देवीमन्दिरम्, मनाली हिडिम्बा देवी मंदिरम् स्थानीयभाषायां डूंगरी मंदिरमिति नाम्ना ज्ञायते। एतत् एकं हिंदू मंदिरमस्ति, यत् उत्तरभारते हिमाचलप्रदेशराज्यस्य पर्यटननगर्यां मनाल्याम्…
श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम्। (तृतीयः खण्डः) रे रावण! महावने मया विरहितां दीनां वैदेहीं हृत्वा त्वं शूरोऽहम् इति मन्यसे।…
जेडी-वेंसः चतुर्दिवसीय यात्रायां भारतं सम्प्राप्तः। सायं प्रधानमन्त्रिणा मोदिना साकमपि मेलनं जातम् हिमसंस्कृतवार्ता: - अमेरिकीयः उपराष्ट्रपतिः जे. डी. वेंसः गतदिवसे नवदेहलीं…
पोप फ्रांसिसः सुदीर्घ-रोगानन्तरं निधनम् उपगतः। प्रधानमन्त्रिणा मोदिना प्रकटिताः शोकसंवेदनाः हिमसंस्कृतवार्ता: - पोप फ्रांसिस इत्यस्य अष्टाशीति-वर्ष-वयोमिते आयौ सुदीर्घ-रोगस्य कारणेन निधनं जातम्।…
राहुलगान्धी भारतीयनागरिकः अस्ति वा न-न्यायालयः इलाहाबाद उच्चन्यायालयस्य लखनऊ-पीठिका सोमवासरे राहुलगान्धिनः-नागरिकतायाः विषये प्रकरणस्य श्रवणं कुर्वन् केन्द्रसर्वकारात् दशदिनान्तरे स्वस्य स्थितिं स्पष्टीकर्तुं आदेशं…
हिमाचलम्- पंचायताभिलेखे पशूनां पञ्जीकरणमपि आवश्यकम् अधुना हिमाचलप्रदेशे ई-ग्रामस्वराजस्य ऑनलाइन-पटले ई-परिवारसहितं प्रत्येकं परिवारस्य दुग्ध-पशूनां ऑनलाइन-पञ्जीकरणं भविष्यति। 22 अप्रैलतः राज्यस्य सर्वेषु 3615…
ब्राजीलयात्रायाः कारणेन द्वयोः देशयोः कृषिक्षेत्रे सहकार्यस्य सशक्तः आरम्भः केन्द्रीयकृषिकृषकमन्त्री शिवराजसिंहचौहानस्य ब्राजीलयात्रायाः कारणेन द्वयोः देशयोः कृषिक्षेत्रे सहकार्यस्य सशक्तः आरम्भः अभवत्। ब्रिक्सदेशानां…
Sign in to your account