तमिलनाडुराज्यं सर्वदा दिल्ली-नगरस्य नियन्त्रणात् बहिः एव तिष्ठति-डीएमके-प्रमुखः एम.के.स्टालिन्
हिमसंस्कृतवार्ताः। तमिलनाडुराज्यस्य मुख्यमन्त्री डीएमके-प्रमुखः च एम.के.स्टालिन् पुनः केन्द्रसर्वकारे कटाक्षं कृत्वा अवदत् यत् तस्य राज्यं दिल्लीनगरे उपविष्टस्य सर्वकारस्य समक्षं कदापि न नमति इति। एतेन सह डीएमके-प्रमुखः अवदत् यत् तमिलनाडुराज्यं सर्वदा देहल्याः नियन्त्रणात् बहिः एव तिष्ठति । शुक्रवासरे केन्द्रीयमन्त्री अमितशाहं लक्ष्यं कृत्वा स्टालिनः अवदत् यत् अमितशाहः वदति यत् सः २०२६ तमे वर्षे सर्वकारस्य निर्माणं करिष्यामि।अहं तं समाह्वानं ददामि तथा च वदामि यत् तमिलनाडुः कदापि दिल्लीसल्तनतस्य समक्षं न नमति…अस्माकं तावत् सामर्थ्यं वर्तते। अन्येषु राज्येषु दलं विभज्य सर्वकारनिर्माणार्थं अन्वेषणं कृत्वा यत् कुर्वन्ति तत् तमिलनाडुराज्ये कार्यं न करिष्यति। अत्र एतत् सूत्रं कार्यं न करिष्यति…तमिलनाडुराज्यं सर्वदा दिल्ली-नगरस्य नियन्त्रणात् बहिः एव तिष्ठति। स्टालिनः गृहमन्त्रिणं अमितशाहं NEET परीक्षायाः विषये अपि च राज्ये हिन्दीभाषायाः
विषये आरोपान् कृतवान् । सः अवदत् यत् अहं केन्द्रीयगृहमन्त्री अमितशाहं पृच्छितुम् इच्छामि यत् सः NEET इत्यस्मात् अनुदानस्य आश्वासनं दातुं शक्नोति वा? किं ते आश्वासनं दातुं शक्नुवन्ति यत् भवन्तः हिन्दीम् न आरोपयिष्यन्ति? किं ते तमिलनाडुराज्याय विमोचनीयानां विशेषनिधिनां सूचीं दातुं शक्नुवन्ति? किं भवान् स्ववचनं दातुं शक्नोति यत् परिसीमनेन (संसदीयनिर्वाचने तमिलनाडोः) आसनानां न्यूनीकरणं न भविष्यति? यदि वयं ध्यानं विचलयामः तर्हि भवता तमिलनाडु-राज्यस्य जनानां कृते सम्यक् उत्तरं किमर्थं न दत्तम् ? ततः पूर्वं एप्रिलमासस्य १५ दिनाङ्के स्टालिनः केन्द्रे आक्रमणं तीव्रं कृत्वा राज्याय स्वविषयेषु निर्णयं कर्तुं अधिकं स्वायत्ततां दातुं पुष्टिम् अकरोत् ।
तमिलनाडुराज्यं सर्वदा दिल्ली-नगरस्य नियन्त्रणात् बहिः एव तिष्ठति-डीएमके-प्रमुखः एम.के.स्टालिन्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment