संस्कृतविश्वविद्यालयस्य ९ बीसीए छात्राः प्रतिष्ठितकम्पन्यां चयनिताः
हिमसंस्कृतवार्ता: – नागपुरम्। कविकुलगुरुकालिदास-संस्कृतविश्वविद्यालयस्य कम्प्यूटरविज्ञानविभागेन कुलपतिन: प्रो. सरेरामत्रिपाठीवर्यस्य मार्गदर्शने प्रशिक्षणं एवं स्थापनकार्यक्रमस्य आयोजनं कृतम्। नागपुरविश्वविद्यालये एमएसआईटीसेवानां कृते विशेषप्रशिक्षण-स्थापन-अभियानस्य आयोजनं कृतम् ।
कार्यक्रमे कुलपति: प्रो. हरेराम: त्रिपाठी एमएसआईटी सेवा निदेशक: प्रमोदबासु, पुस्तकालयाध्यक्ष: डॉ. दीपककापडे़, प्राचीनं भारतीयविज्ञानं एवं मानविकीसंकाय शस्य अधिष्ठाता प्रो.कृष्णकुमार: पाण्डेय:, कम्प्यूटरविज्ञानविभागस्य प्रमुख: डॉ.अमोलमांडेकर: उपस्थिता अभवन्। कुलपति प्रो त्रिपाठी एमएसआईटी सेवाया: निदेशकस्य एतदर्थम् विशेषाभारं प्रकटितवान्। संस्कृतविश्वविद्यालयेषु अध्ययनं कुर्वन्तः छात्राः पारम्परिकविश्वविद्यालयानाम् छात्राः इव नियोज्याः, सक्षमाः, बुद्धिमन्तः च भवन्ति । तथा च एतेन चयनप्रक्रियायाः ज्ञातं यत् तेषु क्षेत्रेषु विशेषज्ञाः तान् स्वकम्पनीषु नियोक्तुं उत्सुकाः सन्ति। संस्कृतविश्वविद्यालयात् प्राप्ता संस्कृतविषयेण सह बी.सी.ए. कम्पनी साक्षात्कारप्रक्रिया चतुर्स्तरीयं कृतवती । प्रक्रियायां सामान्ययोग्यतापरीक्षा, तकनीकीयोग्यतापरीक्षा, समूहचर्चा, साक्षात्कारप्रक्रिया च अन्तर्भवति स्म । अस्मिन् विशेषे जीविकाकौशलपरीक्षायां कुलम् ९ छात्राणां चयनं कृतम्। ते च – विशाल: काठोके, हिमांशु हारोडे, आयुष: ज़गडे, योगेन्द्र: कारी, रीता धरवा, थामिनी महरकुले, अर्चिता निखारे, दिव्या खेडकर, सुहानी मालेवार च सन्ति।
कार्यक्रमस्य संचालनं कम्प्यूटर विज्ञानविभागस्य सहायकाचार्या स्नेहा आष्टनकर इत्यनया कृतम् तथा च कार्यक्रमस्य उद्घाटनं डॉ. अमोल माण्डेकर इत्यनेन कृतं तथा च धन्यवादपत्रं सुश्री दिव्या बेलेकर इत्यनया कृतम्।
संस्कृतविश्वविद्यालयस्य ९ बीसीए छात्राः प्रतिष्ठितकम्पन्यां चयनिताः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment