खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ
नई दिल्ली। भारतीयमहिलादलेन बाङ्गलादेशं १०९-१६ इति अन्तरेण, पुरुषदलेन च श्रीलङ्कादेशं १००-४० इत्यङ्कैः पराजयित्वा खो-खो विश्वचषकस्य प्राकान्तातिमायां-क्रीडायां प्रवेशः कृतः । इन्दिरा गान्धी इण्डोर-स्टेडियम इत्यत्र क्रीडिते मेलने भारतीयपुरुषदलेन रामजीकश्यपस्य वी सुब्रमण्यमस्य तेजस्वी इत्यनयोः उत्तमेन प्रदर्शनेन श्रीलङ्कादेशं पराजितम्, । भारतीयः तेजस्वी क्रीडां प्रदर्श्य प्रथमवारं ५८ अंकं प्राप्तवान् । सः स्वप्नधावनेन श्रीलङ्कादेशं एकं अंकं प्राप्तुं निवारितवान्, प्रथमवारस्य अन्ते क्रीडायाः सशक्तं आरम्भं सुनिश्चितवान् ।
श्रीलङ्कादेशिनः द्वितीये घटके परिश्रमं कृतवन्तः, अनिकेतपोटे, आदित्यगणपुले च अग्रतां प्राप्तवन्तौ । रामजीकश्यपः शीघ्रमेव स्वसमूहस्य कृते दले सम्मिलितवान्, परन्तु श्रीलङ्कादेशस्य आक्रमणकारिणः न्यूनाः न आसन् । द्वितीयपरिक्रमे भारतीयदलं स्वस्य अग्रतां अधिकं वर्धयितुं न शक्नोति इति सः सुनिश्चितवान् , परन्तु भारतेन अस्यावसरस्य निर्णायकक्षणेषु उत्तमं क्रीडितं, पर्याप्तं अग्रता च निर्मिता, येन तेभ्यः ३मेलनस्य आरम्भे सशक्तं मञ्चं प्राप्तम् ।
तृतीयपरिक्रमे भारतीयाः आक्रामकरूपेण आक्रमणं कृतवन्तः । श्रीलङ्कायाः शान्तं स्थापयितुं शिवरेड्डी, वी सुब्रमणि, मन्त्री प्रतीकवायकरः बहुधा आकाशगोताः, ध्रुवगोताः च कृतवन्तः । श्रीलङ्कादेशस्य भारः आसीत्, परन्तु तेषां कृते एतत् कर्तुं न अनुमतिः आसीत् यतः तृतीयपरिक्रमणस्य अन्ते भारतीयाः १०० अंकं प्राप्तवन्तः, येन खो खो विश्वकप २०२५ इत्यस्य सेमीफाइनल्-क्रीडायाः स्थानं प्रायः मुद्रितम् अभवत्।
पूर्वं महिलावर्गे नायिकाप्रियङ्का इङ्ग्ले इत्यस्याः नेतृत्वे भारतीयदलस्य चतुर्णाम् एककानाम् आधिपत्यं प्राप्तम्, यत्र द्वितीयपक्षे पञ्चनिमेषाधिकं यावत् अद्भुतं स्वप्नधावनं कृतम् दलेन १००+ धावनानि कृत्वा प्रभावशालिनः क्रमः निरन्तरं कृतः, येन प्रतियोगितायां शतकं प्राप्तुं पञ्चमं मेलनं जातम् । एतेन विजयेन १८ जनवरी दिनाङ्के शनिवासरे भवितायां प्राकान्तिमायाः क्रीडायाः बहु प्रतीक्षा अस्ति। ।
बाङ्गलादेशस्य विरुद्धं क्वार्टर्-फाइनल्-क्रीडायां प्रथमपार्यां भारतेन अद्भुतं प्रदर्शनं कृतम्, नस्रीन-शेख-प्रियङ्का-इङ्गलयोः अनुभवस्य कारणेन अर्धशतकं अंकानि प्राप्तानि, सा कदापि बाङ्गलादेशिनं निवसितुं न दत्तवती, द्वितीयपक्षे अपि, यतः सा स्वस्य एककस्य आरम्भात् एव स्वप्नधावनं कृतवती ।