शिमलातः धर्मशालानगरं प्रति कार्यालयानि स्थानान्तरितानि भविष्यन्ति
हिमाचलप्रदेशस्य राजधानी शिमलातः सर्वकारस्य कार्यालयाः द्वितीयराजधान्यां धर्मशालायां स्थानान्तरितुं शक्नुवन्ति। उपायुक्तः कांगड़ा द्वितीयराजधान्यां राज्यस्तरीयकार्यालयस्थापनार्थं रिक्तभवनानां अन्वेषणम् आरब्धवान् अस्ति। मुख्यमन्त्री सुखविन्दरसिंह सुखुः पूर्वमेव हिमाचलप्रदेशपर्यटननिगमस्य वन्यजीवस्य च कार्यालयान् अत्र स्थानान्तरयितुं घोषितवान्, परञ्च एतदातिरिक्तं शिक्षासहिताः अन्ये बहवः बृहत्कार्यालयाः अपि शिमलातः धर्मशालानगरं स्थानान्तरयितुं गच्छन्ति। नगरनिगमधर्मशाला स्वस्य नूतनसमृद्धिभवनं प्रति स्थानान्तरं करिष्यति, एतादृशौ स्थितौ निगमस्य कार्यालयभवनं रिक्तं भविष्यति। स्मार्ट सिटी परियोजनायाः कार्यं अपि सम्पन्नं भवति, तत् कार्यालयम् अपि रिक्तं भवति। अघंजरमहादेवमन्दिरसङ्कुलस्य एडीबीद्वारा निर्मितं भवनं रिक्तं वर्तते। तपोवनमार्गे निर्मितं सिटीजीविकाकेन्द्रभवनं रिक्तं वर्तते । हिमाचलग्रामीणभण्डारः रिक्तः स्थितः अस्ति। विद्यालयानां विलयेन भवनानि रिक्तानि भविष्यन्ति। जिलापरिषदः एकं भवनं रिक्तं स्थितम् अस्ति । उपायुक्तः काङ्गडा हेमराज वैरवा कथयति यत् मुख्यमन्त्री काङ्गडा पर्यटनराजधानी इति घोषणां कृत्वा अस्मिन् दिशि कार्यं कुर्वन् अस्ति। एचपीटीडीसी, वन्यजीवस्य च अत्र कार्यालयाः आरभ्ययेते इति घोषितवन्तौ ।
शिमलातः धर्मशालानगरं प्रति कार्यालयानि स्थानान्तरितानि भविष्यन्ति

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment