Himachal News: हिमाचले सर्वकारीयसंस्थाभ्य: मद्यविक्रयणस्य अनुमतिः
हिमसंस्कृतवार्ता: – शिमला। हिमाचले सामान्योद्योगनिगम: (जीआईसी) राज्य- औद्योगिक- विकासनिगम: (एच पी एस आई डी सी) च कल्लू- मण्डीमण्डलयो: मद्यस्य अनुबन्धं ग्रहीतुं प्रवृत्ताः भवेयुः। राज्यमन्त्रिमण्डलेन जीआईसी इत्यनेन कल्लू इत्यस्य ४२ अनुबन्धाः चालयितुं, एचपीएसआईडीसी इत्यनेन च मण्डी इत्यस्य २३ अनुबन्धाः चालयितुं कथिताः। बुधवासरे उद्योगमन्त्री हर्षवर्धनसिंह चौहानस्य अध्यक्षतायां एतयोः द्वयोः निगमयोः बोर्डसभा आयोजिता, यस्मिन् तेभ्यः वित्तीयशक्तिसहिताः अन्यानि अनुमोदनानि दत्तानि। परन्तु राज्य आबकारी विभागेन गुरुवासरे अन्तिमनिविदाया: समयः निर्धारितः अस्ति। अस्मिन् मद्यस्य निविदाकर्तृभि: सह पुनः वार्तालापः अपि कर्तुं शक्यते। तदनन्तरमपि यदि प्रकरणस्य समाधानं न भवति तर्हि एतानि सर्वकारीयनिगमाः मद्यविक्रयणार्थं नियोजिताः भविष्यन्ति। सभायाः अनन्तरं उद्योगमन्त्री हर्षवर्धनसिंह चौहानः अवदत् यत् तावत्पर्यन्तं वयं मद्यापणानां संचालनाय कर्मचारिणः बाह्याधारेण स्वीकरिष्यामः। एतेषां निगमानाम् मद्यविक्रयस्थानानां भाटकेन अनुमतिः दत्ता अस्ति, तथैव तेभ्यः आर्थिकशक्तिः अपि दत्ता अस्ति।
Himachal News: हिमाचले सर्वकारीयसंस्थाभ्य: मद्यविक्रयणस्य अनुमतिः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment