Himachal Pradesh : प्रियंका गांधी इत्यनया अमिलत् विक्रमादित्यसिंह:, सर्वकारस्य एवं सङ्घटनस्य विषये जाता चर्चा
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशकाङ्ग्रेससमित्याः सर्वकारे च परिवर्तनस्य चर्चायाः मध्यं लोकनिर्माणमन्त्री विक्रमादित्यसिंहः दिल्लीं प्राप्तवान्। सः सोमवासरे दिल्लीनगरे दलस्य राष्ट्रियमहासचिवं प्रियंकागान्धी इत्यनया सह मिलितवान्। तस्य समागमेन राजनैतिकवृत्तेषु ऊहापोह: उत्पन्न:। विक्रमादित्यसिंह: प्रियंकायै वायनाडत: सांसदनिर्वाचिते शुभकामना: अयच्छन्। सः हिमाचलसम्बद्धेषु सर्वकारीय-सङ्घटनात्मकेषु विषयेषु अपि चर्चां कृतवान्। अस्मिन् मन्त्रिमण्डले शिमलामण्डलस्य त्रयः मन्त्रिमण्डलमन्त्रिणः सन्ति। संसदीयनिर्वाचनक्षेत्रं शिमला मन्त्रिमण्डले पञ्च मन्त्रिणः सन्ति। एतादृशे सति एषः समन्वयः कथं भविष्यति? अस्य विषये चर्चा प्रचलति। सूत्रेषु ज्ञायते यत् कोऽपि मन्त्री त्यक्त्वा अध्यक्षं कर्तुं शक्यते। सङ्घटनेन सम्बद्धानि सूत्राणि वदन्ति यत् सभायाः बजटसत्रस्य अनन्तरं महत् परिवर्तनं भवितुम् अर्हति। मुख्यमन्त्री सुक्खुः अपि दिल्लीनगरे अस्ति। तस्य नूतनप्रभारिणा मिलितुं कार्यक्रमः अपि अस्ति। सः राजीव शुक्ल:, केसी वेणुगोपाल: इत्यादिभिः अन्यैः नेतृभिः सह अपि सङ्घटनात्मकविषयेषु चर्चां कर्तुं शक्नोति। प्रदेशाध्यक्षप्रतिभासिंहवर्याया: त्रिवर्षीयकार्यकालः एप्रिलमासे सम्पन्नः भवितुम् अर्हति। एतादृशे सति प्रदेशाध्यक्षस्य उत्तरदायित्वं तस्य स्थाने अन्यस्मै दातुं शक्यते। अध्यक्षपदार्थं मण्डी- शिमला- मण्डलयोः नेतॄणां नामानि विचार्यन्ते।