Hot News
-
Quick Links
- Technology
- Business
- Science
- Covid-19 Statistics
हिमशैलस्य पतनेन चन्द्रनद्याः प्रवाहः स्थगितः हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। हिमाचलप्रदेशस्य अटलकन्दरारोहतङ्गस्य उत्तरद्वारस्य समीपे हिमशैलः पतितः अस्ति । हिमशैलस्य पतनेन चन्द्रनद्याः प्रवाहः स्थगितः अस्ति । अस्मिन् काले लाहौल-स्पीति-पुलिसः सिस्सु-क्षेत्रस्य समीपस्थेषु क्षेत्रेषु च आगच्छत: पर्यटकान् ध्वनिविस्तारकयन्त्रस्य (लाउडस्पीकर) माध्यमेन चेतवन्तः यत् ते नदीतीरं न गच्छन्तु इति। पुलिसैः क्षेत्रे भ्रमणम् आरब्धम्, येन कोऽपि पर्यटकः अजविज्ञाय नदीतीरं प्रति न गच्छेत्। उच्चैः वक्तृभिः उक्तं यत् नदी कदापि…
ईडी इत्यनेन बीबीसी इण्डिया इत्यस्य कृते ३.४४ कोटिरूप्यकाणां दण्डः कृतः हिमसंस्कृतवार्ताः। विदेशीयविनिमयप्रबन्धनाधिनियमस्य (फेमा) उल्लङ्घनस्य कारणेन प्रवर्तननिदेशालयेन बीबीसी इण्डिया इत्यस्य उपरि ३.४४ कोटिरूप्यकाणां दण्डः कृतः अस्ति। एतेन सह ईडी इत्यनेन बीबीसी इण्डिया इत्यस्य त्रयः निर्देशकाः – गाइल्स् एन्थोनी हन्ट्, इन्दु शेखर सिन्हा, पौल् माइकल चेतयादिभ्यः व्यक्तिगतरूपेण १.१४ कोटिरूप्यकाणां दण्डः अपि कृतः अस्ति एतेषां निदेशकानां कृते कम्पन्याः परिचालनस्य निरीक्षणे तेषां भूमिकायाः कारणात्…
HP News : हरियाणाया: पूर्वमुख्यमंत्रिण: प्रचारपरामर्शकेन सह शिमलायां बालुगञ्जे प्रश्ना: हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशे सर्वकारस्य पतनस्य षड्यंत्रसम्बद्धे प्रकरणे पूर्वविधायकौ आशीषशर्मा, चैतन्यशर्मा च पुलिसान्वीक्षणे न सम्मिलितौ, तस्मिन् एव प्रकरणे हरियाणाप्रदेशस्य पूर्वमुख्यमन्त्रिण: मनोहरलालखट्टरस्य प्रचारपरामर्शक: तरुणभण्डारी अपि शिमलापुलिसस्य समक्षं उपस्थितः अभवत्। शिमलापुलिसः हरियाणाया: पूर्वमुख्यमन्त्रिण: मनोहरलालखट्टरस्य प्रचारपरामर्शकेन सह बालुगञ्जपुलिसस्थाने प्रायः सार्धद्वयघण्टापर्यन्तं प्रश्नोत्तरं कृतवान् अस्ति। हिमाचलप्रदेशे सर्वकारस्य पतनस्य षड्यंत्रसम्बद्धस्य प्रकरणस्य अन्वेषणे उत्तराखण्डस्य भाजपानेता शिमलापुलिसस्य सहकार्यं…
अमर उजाला मेधावी-छात्र-सम्मानम् 2024: मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना मेधावीछात्रेभ्य: २५ सहस्ररुप्यकाणि दातुं घोषणा हिमसंस्कृतवार्ता:…
PM Modi : देशाय कार्यं करोमि न तु प्रधानमन्त्रिपदाय- नरेन्द्रमोदी पश्चिमबङ्गस्य बीरभूममण्डलस्य…
Ahmadabad Plane Crash : एअर इंडिया इत्यस्य बोइङ्ग् ७८७-८ ड्रीमलाइनर- विमानस्य दुर्घटना,…
हिमाचलस्य नूतनः 'आरोग्यविहार:' भूलाहस्य जैवविविधतोद्यानं पर्यटकानां प्रियं गन्तव्यं भवति हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।…
HPAS EXAM Result - हिमाचलेन सप्तनवीनाः एचएएस-अधिकारिणः प्राप्ताः, अनमोलः शीर्षस्थाने हिमसंस्कृतवार्ता:- शिमला। …
Kiratpur-Manali Fourlane : किरतपुर- मनाली- चतुष्पंक्तिराजमार्गे विद्युतवाहनानि पूरितानि भविष्यन्ति। हरितवीथौ शीघ्रमेव उपलप्स्यन्ते…
लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ राष्ट्रपति द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीप-धनखडश्च…
JOA IT Result Out : जेओए आइटी पदकूटसंख्या 817 इत्यस्य हिमाचलप्रदेश-राज्यचयन-आयोगेन परिणाम:…
श्रीनयनादेवीमन्दिर-रज्जुमार्गस्य उत्प्रस्थानस्थलं टेक ऑफ प्वाइंट हिमाचले एव भविष्यति - राजेशधर्माणी हिमसंस्कृतवार्ता- शिमला।…
Confirmed
0
Death
0
शिक्षामन्त्री रोहितठाकुरः केन्द्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन सह मिलितवान् शिक्षामन्त्री रोहितठाकुरः केन्द्रीय शिक्षामन्त्री धर्मेन्द्रप्रधानेन सह भेंटवार्तां कृतवान्। अस्मिन् काले शिक्षामन्त्री रोहितठाकुरः हिमाचलस्य आपदाया प्रभावितानां विद्यालयानां विषयम् अपि उत्थापितवान्। सः अवदत् यत् राज्ये अतिवृष्ट्या…
Subscribe to our newsletter to get our newest articles instantly!
प्रतिपदायाः चन्द्रकला: नवत्वस्य संदेशः दर्शयत्यद्य शशिनः, कलिका लघ्वपि शुभ्रिका। नवप्रभा नवं हर्षं, जनयत्यन्तरात्मनि।।1।। उदयत्यद्य शशिकला, लघ्वी सौम्यप्रभा शिवा। नवत्वं जीवनस्यैव, सूचयत्यन्तरात्मनि।।2।। लघ्वी शशिकला ज्योत्स्ना, तमोऽपि भेदयत्यलम्। यथा मनसि साधूनां, ज्ञानं…
संस्कृताध्ययनात् परं शिक्षणजगति आजीविकानां द्वाराणाम् उद्घाटनं स्वयमेव भवति - डाॅ. सवितुर् प्रकाशगंगवारः वार्ताहर: - जगदीश डाभी उत्तरप्रदेश संस्कृतसंस्थानेन निदेशकस्य विनयश्रीवास्तवस्य मार्गदर्शने संचालितायाः ऑनलाइन प्रशिक्षण-पाठ्यक्रमनिर्माणयोजनायाः अंतर्गते संस्कृतभाषा शिक्षणकक्षासु प्रेरणासत्रस्य शुभारंभः…
प्रधानमन्त्री नरेन्द्रमोदी अरुणाचलप्रदेशे एकपंचाशत्-शतकोटिरूप्यकाणां अनेकाः विकासपरियोजनाः प्रारब्धवान् हिमसंस्कृतवार्ता: - प्रधानमन्त्रिणा उक्तं यत् अरुणाचलप्रदेशः न केवलं उदीययमानस्य सूर्यस्य भूमिः अपितु देशभक्तेरपि अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अरुणाचलप्रदेशे एकपंचाशत्-शतकोटिरूप्यकाणां आधारभूतसंरचनापरियोजनानां प्रारम्भं कृतवान्, यया ऊर्जायां…
नवरात्रमाहात्म्य ।।आदिशक्तिरनन्ता इयम्।। लेखकः डॉ. रमेशचन्द्रपाण्डेयः जगद्गुरुशङ्कराचार्य-ज्योतिषपीठस्य धर्माधिकारी ,उत्तराखण्डविद्वत्सभायाः संरक्षकः, श्रीज्ञानीगोलोकधामउत्तराखण्डस्य अध्यक्षः, ज्योतिषाचार्यश्च। आदि शक्तेः इतिहासः सनातनः। भारतस्य परम्परायां तां केवलं ब्रह्माण्डस्य सृष्टि- स्थिति- लय- कर्तृरूपेण न दृश्यते, अपि तु…
Navratri utsav- शक्तिपीठेषु नवरात्रमेलापका: आरब्धा:, प्रथमदिने ५५,००० भक्ताः दर्शनानि अकुर्वन् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।आश्विननवरात्रिमेलायां प्रथमदिने ५५,१०० भक्ताः राज्ये शक्तिपीठानां दर्शनं कृतवन्तः। आश्विननवरात्रिमेला राज्यस्य पञ्चसु शक्तिपीठेषु चिंतपूर्णी, श्रीनैनादेवी, ज्वालाजी, ब्रजेश्वरीदेवी, चामुण्डादेवी इत्यत्र…
पंचायतनिर्वाचनानां कारणेन हिमाचलप्रदेशे विद्यालयपरीक्षाणां महत्त्वपूर्णरूपेण परिवर्तनम् हिमसंस्कृतवार्ता:- शिमला। पंचायतनिर्वाचनानां कारणात् हिमाचलप्रदेशे विद्यालयपरीक्षाणां महत्त्वपूर्णरूपेण परिवर्तनं कृतम् अस्ति। शीतकालीनावकाशेषु विद्यालयेषु प्रथमतः अष्टमीपर्यन्तं कक्षायाः वार्षिकपरीक्षाः (SA-2) अस्मिन् वर्षे दिसम्बरमासस्य प्रथमद्वितीयसप्ताहे भविष्यति। विभागीयसज्जता प्रारब्धा…
HPU Shimla- हिमाचलविश्वविद्यालयाय ₹१०.२३ कोटिरूप्यकाणाम् अनुदानम् अनुसन्धानं वर्धयिष्यति, IIT Ropar इत्यनेन सह सहकार्यं कृत्वा शोधसुविधाः स्थापिताः भविष्यन्ति हिमसंस्कृतवार्ता:- शिमला।भारतसर्वकारस्य राष्ट्रियसंशोधनप्रतिष्ठानस्य नवीनतानुसन्धानं च त्वरयितुं सहभागिताकार्यक्रमस्य अन्तर्गतं राज्यविश्वविद्यालयाय ₹१०.२३ कोटिरूप्यकाणां अनुदानं स्वीकृतम्…
अखिलभारतीयकालिदाससमारोहः २०२५ वार्ताहर: - जगदीश डाभी, हिमसंस्कृतवार्ता: अखिलभारतीयकालिदाससमारोहः २०२५ – जिला-स्तरीया प्रतियोगिता, नीमच - साहित्य-संस्कृत्योः सुगन्ध्या सुशोभितं जिला-शिक्षा-प्रशिक्षण-संस्थानम्, नीमचम् इत्यस्य प्राङ्गणं विशेषं जातं, यदा अखिलभारतीय-कालिदास-समारोहः २०२५ इत्यस्य अन्तर्गता जिला-स्तरीया प्रतियोगिता…
प्रभाताभिलाषः (सत्यान्वेषणम्) गीतानि खिन्नानि हि, छन्दसि विह्वलानि। रागिण्यः शिथिलाः सदा, रागा दासत्वमागताः॥१॥ निशि दिवं जगराम्यहम्, शशिनि चकोरवदिच्छया। निशिचरपदयोः कृतं, प्रभातमभ्यर्थयेऽनिशम्॥२॥ आसीदभिलाष एव मे, कलिकां तितलाभ्यः प्रदातुमहम्। अश्रुपूरितपालिकां, नयनोत्सवकृत्सु वहन्तुमहम्॥३॥ ऋतवः…
TET-पूर्वनियुक्तशिक्षकाणामुपरि अध्यापकपात्रतापरीक्षायाः अनिवार्यता तथ्यहीना दुर्भाग्यपूर्णाः-डॉ.कमलाकन्तगौतमः हिमसंस्कृतवार्ताः। राजकीयसंस्कृतशिक्षकपरिषदःप्रदेशाध्यक्षः अध्यक्षः डॉ.कमलकान्तः महासचिवः डॉ.अमनदीपशर्मा, कोषाध्यक्षः लोकपालः, संगठनमन्त्री ललिलकुमारः, संरक्षकः डॉ.मनोजशैलः संयुक्तवक्तव्ये उक्तवन्तौ यत् हिमाचले पूर्वनियुक्तेभ्यः शिक्षकेभ्यः अध्यापकपात्रतापरीक्षायाः (TET) अनिवार्यता दुर्भाग्यपूर्णा अस्ति। यत्र शिक्षकाः…
Sign in to your account