Ad imageAd image

हिमशैलस्य पतनेन चन्द्रनद्याः प्रवाहः स्थगितः

हिमशैलस्य पतनेन चन्द्रनद्याः प्रवाहः स्थगितः हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। हिमाचलप्रदेशस्य अटलकन्दरारोहतङ्गस्य उत्तरद्वारस्य समीपे हिमशैलः पतितः अस्ति । हिमशैलस्य पतनेन चन्द्रनद्याः प्रवाहः स्थगितः अस्ति । अस्मिन् काले लाहौल-स्पीति-पुलिसः सिस्सु-क्षेत्रस्य समीपस्थेषु क्षेत्रेषु च आगच्छत: पर्यटकान् ध्वनिविस्तारकयन्त्रस्य (लाउडस्पीकर) माध्यमेन चेतवन्तः यत् ते नदीतीरं न गच्छन्तु इति। पुलिसैः क्षेत्रे भ्रमणम् आरब्धम्, येन कोऽपि पर्यटकः अजविज्ञाय नदीतीरं प्रति न गच्छेत्। उच्चैः वक्तृभिः उक्तं यत् नदी कदापि

डॉ मनोज शैल By डॉ मनोज शैल

ईडी इत्यनेन बीबीसी इण्डिया इत्यस्य कृते ३.४४ कोटिरूप्यकाणां दण्डः कृतः

ईडी इत्यनेन बीबीसी इण्डिया इत्यस्य कृते ३.४४ कोटिरूप्यकाणां दण्डः कृतः हिमसंस्कृतवार्ताः। विदेशीयविनिमयप्रबन्धनाधिनियमस्य (फेमा) उल्लङ्घनस्य कारणेन प्रवर्तननिदेशालयेन बीबीसी इण्डिया इत्यस्य उपरि ३.४४ कोटिरूप्यकाणां दण्डः कृतः अस्ति। एतेन सह ईडी इत्यनेन बीबीसी इण्डिया इत्यस्य त्रयः निर्देशकाः – गाइल्स् एन्थोनी हन्ट्, इन्दु शेखर सिन्हा, पौल् माइकल चेतयादिभ्यः व्यक्तिगतरूपेण १.१४ कोटिरूप्यकाणां दण्डः अपि कृतः अस्ति एतेषां निदेशकानां कृते कम्पन्याः परिचालनस्य निरीक्षणे तेषां भूमिकायाः ​​कारणात्

HP News : हरियाणाया: पूर्वमुख्यमंत्रिण: प्रचारपरामर्शकेन सह शिमलायां बालुगञ्जे प्रश्ना:

HP News : हरियाणाया: पूर्वमुख्यमंत्रिण: प्रचारपरामर्शकेन सह शिमलायां बालुगञ्जे प्रश्ना: हिमसंस्कृतवार्ता: - शिमला।  हिमाचलप्रदेशे सर्वकारस्य पतनस्य षड्यंत्रसम्बद्धे प्रकरणे पूर्वविधायकौ आशीषशर्मा, चैतन्यशर्मा च  पुलिसान्वीक्षणे न सम्मिलितौ, तस्मिन् एव प्रकरणे हरियाणाप्रदेशस्य पूर्वमुख्यमन्त्रिण: मनोहरलालखट्टरस्य प्रचारपरामर्शक: तरुणभण्डारी अपि शिमलापुलिसस्य समक्षं उपस्थितः अभवत्। शिमलापुलिसः हरियाणाया: पूर्वमुख्यमन्त्रिण: मनोहरलालखट्टरस्य प्रचारपरामर्शकेन सह  बालुगञ्जपुलिसस्थाने प्रायः सार्धद्वयघण्टापर्यन्तं प्रश्नोत्तरं कृतवान् अस्ति। हिमाचलप्रदेशे सर्वकारस्य पतनस्य षड्यंत्रसम्बद्धस्य प्रकरणस्य अन्वेषणे उत्तराखण्डस्य भाजपानेता शिमलापुलिसस्य सहकार्यं

Editor's Pick

अमर उजाला मेधावी-छात्र-सम्मानम् 2024 : मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना मेधावीछात्रेभ्य: २५ सहस्ररुप्यकाणि दातुं घोषणा

अमर उजाला मेधावी-छात्र-सम्मानम् 2024: मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना मेधावीछात्रेभ्य: २५ सहस्ररुप्यकाणि दातुं घोषणा हिमसंस्कृतवार्ता:

डॉ मनोज शैल By डॉ मनोज शैल
Weather
20°C
Himachal Pradesh
clear sky
20° _ 20°
88%
1 km/h
Wed
27 °C
Thu
29 °C
Fri
28 °C
Sat
29 °C
Sun
28 °C

Follow US

Most Read

PM Modi : देशाय कार्यं करोमि न तु प्रधानमन्त्रिपदाय- नरेन्द्रमोदी 

PM Modi : देशाय कार्यं करोमि न तु प्रधानमन्त्रिपदाय- नरेन्द्रमोदी  पश्चिमबङ्गस्य बीरभूममण्डलस्य

हिमाचलस्य नूतनः ‘आरोग्यविहार:’ भूलाहस्य जैवविविधतोद्यानं पर्यटकानां प्रियं गन्तव्यं भवति

हिमाचलस्य नूतनः 'आरोग्यविहार:' भूलाहस्य जैवविविधतोद्यानं पर्यटकानां प्रियं गन्तव्यं भवति हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।

HPAS EXAM Result – हिमाचलेन सप्तनवीनाः एचएएस-अधिकारिणः प्राप्ताः, अनमोलः शीर्षस्थाने

HPAS EXAM Result - हिमाचलेन सप्तनवीनाः एचएएस-अधिकारिणः प्राप्ताः, अनमोलः शीर्षस्थाने हिमसंस्कृतवार्ता:- शिमला। 

Kiratpur-Manali Fourlane : किरतपुर- मनाली- चतुष्पंक्तिराजमार्गे विद्युतवाहनानि पूरितानि भविष्यन्ति।

Kiratpur-Manali Fourlane : किरतपुर- मनाली- चतुष्पंक्तिराजमार्गे विद्युतवाहनानि पूरितानि भविष्यन्ति। हरितवीथौ शीघ्रमेव उपलप्स्यन्ते

डॉ मनोज शैल By डॉ मनोज शैल

लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ

लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ राष्ट्रपति द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीप-धनखडश्च

JOA IT Result Out : जेओए आइटी पदकूटसंख्या 817 इत्यस्य  हिमाचलप्रदेश-राज्यचयन-आयोगेन  परिणाम: घोषित:

JOA IT Result Out : जेओए आइटी पदकूटसंख्या 817 इत्यस्य  हिमाचलप्रदेश-राज्यचयन-आयोगेन  परिणाम:

डॉ मनोज शैल By डॉ मनोज शैल

श्रीनयनादेवीमन्दिर-रज्जुमार्गस्य उत्प्रस्थानस्थलं टेक ऑफ प्वाइंट हिमाचले एव भविष्यति – राजेशधर्माणी

श्रीनयनादेवीमन्दिर-रज्जुमार्गस्य उत्प्रस्थानस्थलं टेक ऑफ प्वाइंट हिमाचले एव भविष्यति - राजेशधर्माणी हिमसंस्कृतवार्ता- शिमला।

डॉ मनोज शैल By डॉ मनोज शैल
Create an Amazing Newspaper
Discover thousands of options, easy to customize layouts, one-click to import demo and much more.

Sponsored Content

Global Coronavirus Cases

Confirmed

0

Death

0

More Information: Covid-19 Statistics

शिक्षामन्त्री रोहितठाकुरः केन्द्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन सह मिलितवान्

शिक्षामन्त्री रोहितठाकुरः केन्द्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन सह मिलितवान् शिक्षामन्त्री रोहितठाकुरः केन्द्रीय शिक्षामन्त्री धर्मेन्द्रप्रधानेन सह भेंटवार्तां कृतवान्। अस्मिन् काले शिक्षामन्त्री रोहितठाकुरः हिमाचलस्य आपदाया प्रभावितानां विद्यालयानां विषयम् अपि उत्थापितवान्। सः अवदत् यत् राज्ये अतिवृष्ट्या

Follow Writers

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image