Hot News
-
Quick Links
- Technology
- Business
- Science
- Covid-19 Statistics
India-Qatar पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारते कतरनिवेशकेन्द्रस्य उद्घाटनस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणा हिमसंस्कृतवार्ताः। भारतं कतरं च मंगलवासरे स्वद्विपक्षीयसम्बन्धं 'रणनीतिकसहयोगस्य' स्तरं यावत् उन्नतीकरणं कृत्वा पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारते कतरनिवेशकेन्द्रस्य उद्घाटनस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणां कृतवन्तौ। भारत-कतरयोः वार्षिकव्यापारः प्रायः १४ अरब-डॉलर्-रूप्यकाणां भवति । आगामिषु पञ्चवर्षेषु तस्य द्विगुणीकरणस्य लक्ष्यं निर्धारयितुं पक्षद्वयं सहमतम् अस्ति । एते निर्णयाः अत्र हैदराबादहाउस् इत्यत्र प्रधानमन्त्री नरेन्द्रमोदी कतरदेशस्य अमीरस्य शेख…
अधुना रेलमार्गस्य मानचित्रे दृश्यते हिमाचलस्य उद्भवः, २५०० कोटिरूप्यकाणां व्ययेन भवति रेलमार्गस्य विस्तारः हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। भारतीयजनतादलस्य प्रदेशाध्यक्षः डॉ. राजीवबिन्दलः अवदत् यत् हिमाचले रेलमार्गविस्तारार्थं बजटे २५०० कोटिरूप्यकाणां प्रावधानं कृतम्। सः अवदत् यत् भानुपल्लीबिलासपुररेलमार्गस्य कृते, यस्याः कृते गतवर्षे १००० कोटिरूप्यकाणां प्रावधानं कृतम्, यथा कार्यस्य गतिः जातः, तथैव तस्य संशोधनं कृत्वा १३९९ कोटिरूप्यकाणि कृत्वा २०२४-२५ तमे वर्षे भानुपल्लीबिलासपुरबरमाणा-इत्यस्य कृते १७०० कोटिरूप्यकाणां अनुमोदनं कृतम्।…
वर्धमाना अस्ति देशस्य परमाणु ऊर्जा क्षमता सांसदस्य सिकंदरस्य प्रश्नस्य उत्तरमददत् मन्त्री जितेन्द्रसिंहः हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। केन्द्रीयविज्ञानप्रौद्योगिक्याः राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेन्द्रसिंहः अवदत् यत् सम्प्रति देशस्य स्थापिता परमाणुशक्तिक्षमता ८१८० मेगावाट् अस्ति। आगामिषु सप्तवर्षेषु एतस्य वृद्धिः त्रिगुणा भविष्यति। २०३१-३२ वर्षपर्यन्तं परमाणुशक्तिक्षमता ८१८० मेगावाटतः २२४८० मेगावाट् यावत् वर्धते । केन्द्रीयविज्ञान-एवं-प्रौद्योगिकी राज्यमंत्री (स्वतंत्रप्रभार:) डॉ. जितेन्द्रसिंह: सांसदस्य डॉ. सिकंदरकुमारस्य प्रश्नस्य लिखिते उत्तरे संसदि एषा सूचना…
Supreme Court : विद्रोहीविधायकानां विषये सर्वोच्चन्यायालये श्रवणम्। १८ दिनांके पुनः श्रवणम्। हिमसंस्कृतवार्ता:-…
HP Election : ‘धनशक्तिं जनशक्त्या पराजेतुं समयः आगतः’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- कार्यालयीय:…
Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: राष्ट्रीयवार्ता: प्रधानमन्त्रिणा…
Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता: राष्ट्रीयवार्ता: हरियाणाप्रान्तस्य नूतनमुख्यमंत्रिण: राज्यमन्त्रिमण्डलस्य च…
सत्तासङ्घर्षः- विद्रोहिणां भविष्येन निरुद्धानि काङ्गड़ा-मण्डी लोकसभासनानां नामपत्राणि हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। काङ्ग्रेसविधायकानां विद्रोहस्य…
या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति - सौम्या साम्बशिवन…
HP NEWS : पीएमजीएसवाई-चरण-४ इत्यस्यान्तर्गतं पुरातनमार्गेषु धातुकरणाय अनुमोदनं प्राप्तम्- लोकनिर्माणमंत्री हिमसंस्कृतवार्ता: -…
जयन्तीविशेष: - हिमाचलस्य निर्माता डॉ यशवंतसिंहपरमार: दो डॉ. यशवन्तसिंहपरमार: (०४ अगस्त १९०६…
HP Excise and Taxation Department : आबकारी विभागेन अस्मिन् वर्षे ५४३८.७७१ प्रचुरसेटकम्…
Confirmed
0
Death
0
हिमाचले प्रथमवारं जाइका स्वास्थ्यक्षेत्रे प्रवेशं करोति हिमसंस्कृतवार्ताः। केन्द्रीयवित्तमन्त्रालयस्य आर्थिककार्यविभागस्य परीक्षणसमित्या हिमाचलसर्वकारस्य महत्त्वाकांक्षिणी परियोजनायाः सिद्धान्ततः अनुमोदनं दत्तं यत् हिमाचलस्य सर्वकारीयचिकित्सालयानां व्यवस्थां परिवर्तयितुं शक्यते। मंगलवासरे आर्थिककार्याणां विभागस्य अपरसचिवः बाह्यवित्तपोषितपरियोजनानां विषये विभिन्नराज्यैः सह…
Subscribe to our newsletter to get our newest articles instantly!
धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः हिमसंस्कृतवार्ताः डॉ.अमनदीप शर्मा। नवम्बरमासस्य २३ दिनांकः श्रीसत्यसाईंबाबा इत्यस्य प्राक्ट्योत्सवरूपेण आविश्वे भक्तजनैः सश्रद्धया आचर्यते। अस्मिन् वर्षे इतोऽपि हर्षेण उत्सवोऽयं मानितः। वस्तुतः वर्षोऽयं भगवतः साईंदेवस्य शताब्दसमारोहत्वेन सर्वत्र…
*गाजोल-महाविद्यालये अनुसंधानप्रस्तुतीकरणयोः कौशलविकासाय राष्ट्रीयसिम्पोजियम् आयोजितम्* गाजोल, मालदा — उच्चशिक्षायां वर्धमानस्य अनुसंधानस्य महत्त्वम्, तस्य च यथाविधि प्रस्तुतीकरणस्य आवश्यकता इति दृष्ट्वा गाजोल महाविद्यालये “Crafting Knowledge: The Art of Research and Presentation”…
नूतनाः श्रमनियमाः- देशे सर्वत्र ४० कोटिः श्रमिकाः स्वस्य आशायाः प्रतिवद्धतां प्राप्तवन्तः, अधुना एकवर्षस्य वृत्यानन्तरमपि ते ग्रेच्युटी इति प्राप्नुवन्ति हिमसंस्कृतवार्ताः। देशे नूतनाः श्रमाधिनियमाः शुक्रवासरे प्रवर्तिताः। एतेन सर्वेषां श्रमिकाणां न्यूनतमवेतनं, नियुक्तिपत्रं, समानवेतनं,…
प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं जोहान्सबर्ग्नगरम् प्राप्तवान्, जातं भव्यं स्वागतम् प्रधानमन्त्री नरेन्द्रमोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरम् आगतः, यत्र वायुसेनास्थानके वाटरक्लूफ् इत्यत्र तस्य भव्यं स्वागतं कृतम्। सामाजिकमाध्यमेषु…
राष्ट्रपति मुर्मू द्वारा राष्ट्रपतिनिलयम इत्यत्र भारतीय-कला-महोत्सवस्य द्वितीयसंस्करणस्य उद्घाटनं कृतम् हिमसंस्कृतवार्ताः। राष्ट्रपति द्रौपदी मुर्मू इत्यनया ह्यः सिकन्दराबादस्य बोलरामनगरस्य राष्ट्रपतिनिलयम् इत्यत्र भारतीयकलामहोत्सवस्य द्वितीयसंस्करणस्य उद्घाटनं कृतम्। अस्मिन् अवसरे वदन् राष्ट्रपतिः जनान् विभिन्नस्थानानां सांस्कृतिकसूक्ष्मतानां…
संचारराज्यमन्त्री डॉ. चन्द्रशेखर पेम्मासानी अध्यक्षतायां डाकविभागस्य उच्चस्तरीयसमीक्षा सभा संचारराज्यमन्त्री डॉ. चन्द्रशेखर पेम्मासानी अध्यक्षतायां डाकविभागस्य उच्चस्तरीयसमीक्षा सभा गतदिने अभवत् । सः डाकबचतबैङ्कस्य डिजिटल-वित्तीय-सुरक्षा-रूपरेखायाः समीक्षां कृतवान्, अधिकारिणां कृते बायोमेट्रिक-ओटीपी-आधारित-प्रमाणीकरणस्य माध्यमेन अधिक-सशक्त-सुरक्षा-उपायानां आह्वानं…
KKSU - छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति। – प्रो.कविता होले छन्दालङ्कार-कार्यशालायाः समापनम् हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य संस्कृतभाषासाहित्यविभागेन, नवीदिल्लीनगरस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य आर्थिकसहाय्येन आयोजिता "छन्द: अलङ्कारश्च च"…
BBN News - औषधकम्पन्या: तृतीयतले अग्निः प्रज्वलितः, १३ होरानन्तरं नियन्त्रणं कृतम् । १६ कर्मचारीः कार्यं कुर्वन्ति स्म हिमसंस्कृतवार्ता: - सोलनम्। बद्दी-टोल-अवरोधस्य समीपे एकस्यां औषध-कम्पन्यां अग्निः प्रज्वलितः, यस्मिन् यन्त्राणि, निर्मितवस्तूनि, अनिर्मितवस्तूनि…
TMC Kangra - टीएमसी-काङ्गड़ा इत्यस्य डॉ. के.एस. मेहता २०२६ तमस्य वर्षस्य कृते IADVL पंजाबस्य, हिमाचलप्रदेशस्य, चण्डीगढस्य च अध्यक्षः निर्वाचितः हिमसंस्कृतवार्ता: - काङ्गड़ा। डॉ. के.एस. मेहता, एचओडी, त्वचाविज्ञान एवं त्वचाविभाग:, डॉ.…
Sanjauli Masjid Case - संजौलीनगरे दिवसं यावत् हिन्दुसङ्घटनानां गर्जना, जनाः मस्जिदस्य विद्युत्संयोजनं विच्छेदयितुम् आग्रहं कृतवन्तः हिमसंस्कृतवार्ता: - शिमला। राजधानी संजौलीनगरे आहूतस्य राज्यव्यापीविरोधस्य कृते शुक्रवासरे प्रातः ८:०० वादनात् पुलिसनियोजनं वर्धितम्। प्रातः…
Sign in to your account
