Ad imageAd image

अर्जुनपुरस्कार: –  युवभ्य: प्रेरणादात्री अभवत् कबड्डीक्रीडिका ऋतुनेगी, एशियाई-क्रीडायां देशाय प्राप्तं स्वर्णपदकम्

अर्जुनपुरस्कार: -  युवभ्य: प्रेरणादात्री अभवत् कबड्डीक्रीडिका ऋतुनेगी, एशियाई-क्रीडायां देशाय प्राप्तं स्वर्णपदकम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। अक्तूबरमासे चीनदेशस्य हाङ्गझौऊ-नगरे आयोजितायां एशियाक्रीडायां देशस्य कृते स्वर्णपदकं प्राप्तस्य भारतीयमहिलाकबड्डीदलस्य नायिका, अर्जुनपुरस्कारविजेतृ च ऋतुनेगी परिश्रमस्य आधारेण एतत् पदं प्राप्तवती अस्ति। ऋतु नेगी अद्य सर्वेषां युनां कृते प्रेरणादायिनी अभवत्। हिमाचलप्रदेशस्य सिरमौरमण्डलस्य दूरस्थक्षेत्रे स्थितस्य लघुग्रामस्य ऋतुनेगी द्वारा ९ जनवरी दिनाङ्के देशस्य द्वितीयः बृहत्तमः क्रीडासम्मानः प्राप्तः। ३० मई १९९२

डॉ मनोज शैल By डॉ मनोज शैल

HP Government : हिमाचले अधिकारीणां स्थानान्तरणस्य सज्जता

HP Government : हिमाचले अधिकारीणां स्थानान्तरणस्य सज्जता हिमसंस्कृतवार्ता: - शिमला।  सुक्खुसर्वकारः निर्वाचनात् निवृत्ता अस्ति। लोकसभानिर्वाचनं यद् भाव्यमेवासीत् किन्तु अत्र उपनिर्वाचनेन सर्वकारस्य समस्याः वर्धिताः आसन्। अधुना सर्वकारेण एतस्याः समस्यायाः समाधानं कृतं यतः काङ्ग्रेसेन ९ आसनेषु ६ आसनानि प्राप्तानि, येन सर्वकारः सुदृढः अभवत्। अधुना सर्वकारस्य सम्पूर्णं ध्यानं विकासं प्रति भविष्यति परन्तु ततः पूर्वं अधिकारीणान संरचना परिवर्तयितव्या अस्ति। सूत्रानुसारं काङ्ग्रेसनेतृभिः निर्वाचनात् पूर्वं मुख्यमन्त्रिण:

जयरामः अज्ञानिनः मूढस्य च प्रत्याशिन: प्रचारार्थं व्यग्र: – जगतसिंहनेगी

जयरामः अज्ञानिनः मूढस्य च प्रत्याशिन: प्रचारार्थं व्यग्र: - जगतसिंहनेगी हिमसंस्कृतवार्ता- शिमला।  राजस्व-उद्यानमन्त्री जगतसिंहनेगी-पक्षस्य नेता जयरामठाकुरस्य स्थितिः क्षीणतां प्राप्तवती इति उक्तवान्। विपक्षनेता एकस्य अज्ञानिनः मूढस्य च प्रत्याशिन: प्रचारार्थं व्यग्र: अस्ति। गुरुवासरे राज्यस्य काङ्ग्रेस-मुख्यालयस्य राजीवभवने शिमलानगरे पत्रकारसम्मेलने सः अवदत् यत् भाजपादलेन एतादृशः प्रत्याशी स्थापितः यः २०१४ तमे वर्षे देश: स्वातन्त्र्यं प्राप्तवान् इति वक्तव्यं ददाति। एतादृशानां कथनानां बालकानां सामान्यज्ञानस्य उपरि नकारात्मकः प्रभावः भविष्यति।

डॉ मनोज शैल By डॉ मनोज शैल

Editor's Pick

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: श्री नरेन्द्रमोदी  नवदिल्लीनगरे क्रमशः

Weather
17°C
Himachal Pradesh
overcast clouds
17° _ 17°
77%
3 km/h
Sat
28 °C
Sun
27 °C
Mon
29 °C
Tue
30 °C
Wed
31 °C

Follow US

Most Read

धर्मशाला- दलाईलामा अयोध्यां गन्तुं न शक्तवान्, कथितं कारणम्

धर्मशाला- दलाईलामा अयोध्यां गन्तुं न शक्तवान्, कथितं कारणम्। बोधगयायां शिक्षां दत्त्वा मैक्लोडगंजं

डॉ मनोज शैल By डॉ मनोज शैल

लोकसभा-निर्वाचनम्- भाजपादलस्य प्रभारिण: सहप्रभारिण: च नियुक्ता:

लोकसभा-निर्वाचनम्- भाजपादलस्य प्रभारिण: सहप्रभारिण: च नियुक्ता:। श्रीकांतशर्मणे हिमाचलस्य दायित्वम् हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

डॉ मनोज शैल By डॉ मनोज शैल

Solar Power Project : पेखुवेलाया: पश्चात् अघलोरे भञ्जाले च पुनः सौरशक्तिपरियोजना

Solar Power Project : पेखुवेलाया: पश्चात् अघलोरे भञ्जाले च पुनः सौरशक्तिपरियोजना -

Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान्

Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान् हिमसंस्कृतवार्ताः। भारतस्य अद्यतन

योगशिक्षक: राकेशकण्डवाल:, नीलमपुरीविष्टः च उत्तराखण्डस्य प्रतिनिधित्वं कृतवन्तौ

अखिलभारतीयसिविलसेवासुयोगासनस्पर्धायां उत्तराखण्डस्य विजयध्वजः, ३ रजतपदकं २ कांस्यपदकं च प्राप्तवन्तः योगशिक्षक: राकेशकण्डवाल:, नीलमपुरीविष्टः

केन्द्रीयगृह-सहकारितामन्त्री – सहकारि-समित्याः प्रथमः क्षेत्रीय-कार्यालयः पुणे-नगरे उद्घाटयिष्यते

केन्द्रीयगृह-सहकारितामन्त्री - केन्द्रीय-पञ्जीयक- सहकारि-समित्याः प्रथमः क्षेत्रीय-कार्यालयः पुणे-नगरे उद्घाटयिष्यते केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः सूचितवान् यत्

Pandoh Dam: पण्डोह-जलबन्धे पूर्व-सचेतना-व्यवस्था स्थापिता भविष्यति, जलबन्ध-द्वाराणाम् उद्घाटितमात्रेण मण्डी-नगरं यावत् हूटर-ध्वनिः भविष्यति

Pandoh Dam: पण्डोह-जलबन्धे पूर्व-सचेतना-व्यवस्था स्थापिता भविष्यति, जलबन्ध-द्वाराणाम् उद्घाटितमात्रेण मण्डी-नगरं यावत् हूटर-ध्वनिः भविष्यति

HRTC : हिमाचलपथपरिवहननिगमस्य नादौने नूतन: बस-आगार:

HRTC : हिमाचलपथपरिवहननिगमस्य नादौने नूतन: बस-आगार: हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:।   हिमाचलपथपरिवहननिगमस्य

Create an Amazing Newspaper
Discover thousands of options, easy to customize layouts, one-click to import demo and much more.

Sponsored Content

Global Coronavirus Cases

Confirmed

0

Death

0

More Information: Covid-19 Statistics

श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः

श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता, असमीया-साहित्यस्य अन्यतमः स्रष्टा, नववैष्णवधर्मस्य एकान्तसाधकः, महापुरुष- शङ्करदेवेन सह समभावेन संलग्नः सज्जनः हि महापुरुषः माधवदेवः इति नाम्ना प्रसिद्धः, सुस्मरणीयश्च।

Follow Writers

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image