Ad imageAd image

Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च  नामांकनं कृतवन्तौ

Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च  नामांकनं कृतवन्तौ हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। हिमाचलप्रदेशस्य मण्डी संसदीयासनतः काङ्ग्रेसस्य प्रत्याशी विक्रमादित्यसिंहः, काङ्गड़ातः आनन्दशर्मा च गुरुवासरे नामांकनपत्रं कृतवन्तौ। विक्रमादित्यस्य नामांकने मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, राज्यप्रभारी राजीवशुक्ल:, प्रदेशकांग्रेसस्य अध्यक्षा प्रतिभासिंह, पूर्वमंत्री कौलसिंहठाकुर: अन्ये च पदाधिकारिण: उपस्थिता आसन्। अस्मिन् समये विक्रमादित्यः अपि शक्तिं प्रदर्शितवान्। नामाङ्कनानन्तरं मीडियाभिः सह वार्तालापं कुर्वन् राजीवशुक्लः विश्वास: अकरोत् यत् विक्रमादित्यसिंहः लक्षद्वयाधिकान्तरेण विजयं

Dalai Lama : दलाईलामा स्वस्य दीर्घायुषः प्रार्थनायां सम्मिलितः, गुरुपद्मसंभवस्य आह्वानेन आरब्धा

Dalai Lama : दलाईलामा स्वस्य दीर्घायुषः प्रार्थनायां सम्मिलितः, गुरुपद्मसंभवस्य आह्वानेन आरब्धा हिमसंस्कृतवार्ता: - धर्मशाला। नेचुङ्ग-मठस्य भिक्षवः भक्ताः च तिब्बती-आध्यात्मिकगुरुणां दलाई-लामा-महोदयस्य दीर्घायुषः प्रार्थनां कृतवन्तः । मिण्ड्रोलिंग् मठस्य निदेशकस्य खोछेन रिनपोछे इत्यस्य अध्यक्षतायां अयं समारोहः धार्मिकनेतुः पुरातननिवासस्य सभागारे अभवत् । रिंपोछे धर्मगुरुं कृते रेशमस्य प्रावारकम् अयच्छत् । प्रार्थनायाः आरम्भः दलाईलामा महोदयस्य कृते रचितेन गुरुपद्मसंभवस्य आह्वानेन अभवत् । जामयांग खेंत्से चोकी लोद्रो इत्यनेन

डॉ मनोज शैल By डॉ मनोज शैल

रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्

रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम् हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये सोमवासरे देवभूमिहिमाचलप्रदेशे दीपावलीसदृशं वातावरणं जातम्। देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणं  एलईडी- स्क्रीन इति स्थापयित्वा प्रदर्शितम्। प्रत्येकं जनपदस्य मुख्यालये ५१०० तः ११,००० यावत् दीपाः प्रज्ज्वलिता:। राज्यस्य प्रत्येकः व्यक्तिः श्रीरामस्य भक्तिभावे मग्न: अभवत्। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये हिमाचलत: ५२ महात्मनाम् अतिरिक्तं भगवत: रघुनाथस्य मुख्ययष्टिधारक: महेश्वरसिंहः, लोकनिर्माणमंत्री विक्रमादित्यसिंहः, काङ्ग्रेसविधायकः सुधीरशर्मा,

डॉ मनोज शैल By डॉ मनोज शैल

Editor's Pick

लोकसभा-निर्वाचनम्- भाजपादलस्य प्रभारिण: सहप्रभारिण: च नियुक्ता:

लोकसभा-निर्वाचनम्- भाजपादलस्य प्रभारिण: सहप्रभारिण: च नियुक्ता:। श्रीकांतशर्मणे हिमाचलस्य दायित्वम् हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

डॉ मनोज शैल By डॉ मनोज शैल
Weather
21°C
Himachal Pradesh
overcast clouds
21° _ 21°
96%
1 km/h
Tue
21 °C
Wed
27 °C
Thu
29 °C
Fri
29 °C
Sat
29 °C

Follow US

Most Read

प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य आजमगढमण्डले कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासः च कृतवान्

प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य आजमगढमण्डले कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासः च कृतवान् प्रधानमन्त्री नरेन्द्रमोदी

सम्मुखीभूतं सुक्खुसर्वकारस्य कर्मचारीविरोधिमुखम् – जयरामठाकुरः

सम्मुखीभूतं सुक्खुसर्वकारस्य कर्मचारीविरोधिमुखम् - जयरामठाकुरः हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी। पूर्वमुख्यमन्त्री विपक्षनेता च

डॉ मनोज शैल By डॉ मनोज शैल

देशस्य विश्वविद्यालयेषु प्राध्यापकाणां चयनप्रक्रियाविषये प्रश्नमुत्थापितवान् राहुलगान्धी, कुलपतिभिः तस्य विरुद्धं लिखितं मुक्तपत्रम्

देशस्य विश्वविद्यालयेषु प्राध्यापकाणां चयनप्रक्रियाविषये प्रश्नमुत्थापितवान् राहुलगान्धी, कुलपतिभिः तस्य विरुद्धं लिखितं मुक्तपत्रम् देशस्य

महाकुम्भः- सङ्गमे अवगाहनं कृत्वा वसुधैव कुटुम्बकम् इत्यस्य सन्देशः दत्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना

महाकुम्भः- सङ्गमे अवगाहनं कृत्वा वसुधैव कुटुम्बकम् इत्यस्य सन्देशः दत्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना सङ्गमे

Himachal News : सचिवालयस्य बहिः कर्मचारीणां रोषप्रदर्शनं घोषोद्घोषान् अकुर्वन् 

Himachal News : सचिवालयस्य बहिः कर्मचारीणां रोषप्रदर्शनं घोषोद्घोषान् अकुर्वन्  हिमसंस्कृतवार्ता: - शिमला। 

डॉ मनोज शैल By डॉ मनोज शैल

उपमुख्यमंत्री मुकेश अग्रिनहोत्री निजीविद्यालयानां छात्राणां कृते बसपासभाटके अपकर्षं दत्तवान्

उपमुख्यमंत्री मुकेशअग्रिनहोत्री निजीविद्यालयानां छात्राणां कृते बसपासभाटके अपकर्षं दत्तवान् हिमसंस्कृतवार्ता:- शिमला।शिमलानगरस्य निजीविद्यालयेषु अध्ययनं

अजय देवगनस्य ‘धमाल ४’ इत्यस्य प्रसारणतिथ्या: घोषणा जाता, चलच्चित्रम् ईद-दिवसे प्रसारितं भविष्यति

अजय देवगनस्य 'धमाल ४' इत्यस्य प्रसारणतिथ्या: घोषणा जाता, चलच्चित्रम् ईद-दिवसे प्रसारितं भविष्यति

KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः

KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media

Create an Amazing Newspaper
Discover thousands of options, easy to customize layouts, one-click to import demo and much more.

Sponsored Content

Global Coronavirus Cases

Confirmed

0

Death

0

More Information: Covid-19 Statistics

जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला

जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला। हिमसंस्कृतवार्ता:- शिवा शर्मा प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च क्रियते। तत्रैव बिलासपुरजनपदस्य जिलाप्रशिक्षणसंस्थाने  जुखाला– इत्यत्र संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: आयोजनम् अभवत्।

डॉ मनोज शैल By डॉ मनोज शैल

Follow Writers

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image