Hot News
-
Quick Links
- Technology
- Business
- Science
- Covid-19 Statistics
Lok Sabha Election 2024: कांग्रेसप्रत्याशी विक्रमादित्यसिंह:, आनन्द: शर्मा च नामांकनं कृतवन्तौ हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। हिमाचलप्रदेशस्य मण्डी संसदीयासनतः काङ्ग्रेसस्य प्रत्याशी विक्रमादित्यसिंहः, काङ्गड़ातः आनन्दशर्मा च गुरुवासरे नामांकनपत्रं कृतवन्तौ। विक्रमादित्यस्य नामांकने मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, राज्यप्रभारी राजीवशुक्ल:, प्रदेशकांग्रेसस्य अध्यक्षा प्रतिभासिंह, पूर्वमंत्री कौलसिंहठाकुर: अन्ये च पदाधिकारिण: उपस्थिता आसन्। अस्मिन् समये विक्रमादित्यः अपि शक्तिं प्रदर्शितवान्। नामाङ्कनानन्तरं मीडियाभिः सह वार्तालापं कुर्वन् राजीवशुक्लः विश्वास: अकरोत् यत् विक्रमादित्यसिंहः लक्षद्वयाधिकान्तरेण विजयं…
Dalai Lama : दलाईलामा स्वस्य दीर्घायुषः प्रार्थनायां सम्मिलितः, गुरुपद्मसंभवस्य आह्वानेन आरब्धा हिमसंस्कृतवार्ता: - धर्मशाला। नेचुङ्ग-मठस्य भिक्षवः भक्ताः च तिब्बती-आध्यात्मिकगुरुणां दलाई-लामा-महोदयस्य दीर्घायुषः प्रार्थनां कृतवन्तः । मिण्ड्रोलिंग् मठस्य निदेशकस्य खोछेन रिनपोछे इत्यस्य अध्यक्षतायां अयं समारोहः धार्मिकनेतुः पुरातननिवासस्य सभागारे अभवत् । रिंपोछे धर्मगुरुं कृते रेशमस्य प्रावारकम् अयच्छत् । प्रार्थनायाः आरम्भः दलाईलामा महोदयस्य कृते रचितेन गुरुपद्मसंभवस्य आह्वानेन अभवत् । जामयांग खेंत्से चोकी लोद्रो इत्यनेन…
रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम् हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये सोमवासरे देवभूमिहिमाचलप्रदेशे दीपावलीसदृशं वातावरणं जातम्। देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणं एलईडी- स्क्रीन इति स्थापयित्वा प्रदर्शितम्। प्रत्येकं जनपदस्य मुख्यालये ५१०० तः ११,००० यावत् दीपाः प्रज्ज्वलिता:। राज्यस्य प्रत्येकः व्यक्तिः श्रीरामस्य भक्तिभावे मग्न: अभवत्। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये हिमाचलत: ५२ महात्मनाम् अतिरिक्तं भगवत: रघुनाथस्य मुख्ययष्टिधारक: महेश्वरसिंहः, लोकनिर्माणमंत्री विक्रमादित्यसिंहः, काङ्ग्रेसविधायकः सुधीरशर्मा,…
लोकसभा-निर्वाचनम्- भाजपादलस्य प्रभारिण: सहप्रभारिण: च नियुक्ता:। श्रीकांतशर्मणे हिमाचलस्य दायित्वम् हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।…
प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य आजमगढमण्डले कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासः च कृतवान् प्रधानमन्त्री नरेन्द्रमोदी…
सम्मुखीभूतं सुक्खुसर्वकारस्य कर्मचारीविरोधिमुखम् - जयरामठाकुरः हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी। पूर्वमुख्यमन्त्री विपक्षनेता च…
देशस्य विश्वविद्यालयेषु प्राध्यापकाणां चयनप्रक्रियाविषये प्रश्नमुत्थापितवान् राहुलगान्धी, कुलपतिभिः तस्य विरुद्धं लिखितं मुक्तपत्रम् देशस्य…
महाकुम्भः- सङ्गमे अवगाहनं कृत्वा वसुधैव कुटुम्बकम् इत्यस्य सन्देशः दत्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना सङ्गमे…
Himachal News : सचिवालयस्य बहिः कर्मचारीणां रोषप्रदर्शनं घोषोद्घोषान् अकुर्वन् हिमसंस्कृतवार्ता: - शिमला। …
उपमुख्यमंत्री मुकेशअग्रिनहोत्री निजीविद्यालयानां छात्राणां कृते बसपासभाटके अपकर्षं दत्तवान् हिमसंस्कृतवार्ता:- शिमला।शिमलानगरस्य निजीविद्यालयेषु अध्ययनं…
अजय देवगनस्य 'धमाल ४' इत्यस्य प्रसारणतिथ्या: घोषणा जाता, चलच्चित्रम् ईद-दिवसे प्रसारितं भविष्यति…
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media…
Confirmed
0
Death
0
जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला। हिमसंस्कृतवार्ता:- शिवा शर्मा प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च क्रियते। तत्रैव बिलासपुरजनपदस्य जिलाप्रशिक्षणसंस्थाने जुखाला– इत्यत्र संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: आयोजनम् अभवत्।…
Subscribe to our newsletter to get our newest articles instantly!
श्रीमद्भागवतप्रवचनम्- १६ प्रभासक्षेत्रे उद्भवस्य वचनमिदं विश्रुत्य भगवान् चिन्तितवान् यत् भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम् इति। शौनक! तदा भगवान् स्वकीयां समस्तशक्तिं भागवते संस्थापितवान्। सः तिरोधाय एतं भागवतसमुद्रं सहसा प्रविष्टवान्। तस्मात् भागवतं…
उपराष्ट्रपति: जगदीप धनखड़: स्वपदात् त्यागपत्रं दत्तवान् हिमसंस्कृतवार्ता: - डॉ नरेन्द्रराणा सिरमौर: ।उपराष्ट्रपति जगदीप धनखड़: स्वास्थ्यकारणानि उद्धृत्य स्वपदात् त्यागपत्रं दत्तवान्। राष्ट्रपतिद्रौपदी मुर्मू इत्यस्यै लिखिते पत्रे धनखड़महोदयः उक्तवान् यत् स्वास्थ्यसेवायाः प्राधान्यं दातुं…
सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः हिमसंस्कृतवार्ताः। छात्राणां सुरक्षासम्बद्धं महत्त्वपूर्णानि पदानि स्वीकृत्य केन्द्रीयमाध्यमिकशिक्षामण्डलेन (CBSE) सर्वेषु सम्बद्धेषु विद्यालयेषु उच्च-रिजोल्यूशन-सीसीटीवी-कैमरा-स्थापनं अनिवार्यं कृतम् अस्ति। बोर्डेन स्वस्य सम्बद्धता उपनियमानाम्-२०१८…
श्रीमद्भागवतप्रवचनम्- १५ कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमं मन्यते । परन्तु कलियुगे एतत् कठिनं, प्रायः न सम्भवेद्वा; तस्मात् शुकदेवेन यः विशेषविधिः निर्दिष्टः वर्तते,…
श्रावणमासः श्रावणमासः हिन्दूधर्मे अत्यन्तं पुण्यपरम्परायुक्तः मासः। अयं मासः देवाधिदेवमहादेवस्य आराधनाय समर्पितः इत्येव प्रतिपद्यते। विशेषतया सोमवारेषु सम्पाद्यमानं व्रतं "श्रावण- सोमव्रतम्” इत्यभिधीयते। श्रवणमासे सम्प्राप्ते, जलधरमण्डलीभूत- गगनमण्डलेऽपि शीतलमेघप्रवर्षणसहितं पवित्रवातावरणं निर्मीयते। अस्मिन्नेव मासे गङ्गाविष्णुप्रसादितशिवलिङ्गाभिषेकसमारम्भाः,…
असमप्रदेशान्तर्गतस्य राष्ट्रियभाषाविद्यालयप्राङ्गणे, सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः सुसम्पन्नः हिमसंस्कृतवार्ताः। गतरविवासरे असमप्रदेशान्तर्गतस्य विश्वनाथजनपदस्य विश्वनाथनगरे, एकस्मिन् राष्ट्रियभाषाविद्यालयप्राङ्गणे, संस्कृतभारतीगोष्ठ्या समायोजितस्य सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः, शताधिकानां संस्कृतप्रेमिणाम् उपस्थित्याम् अत्यन्तं सुन्दरतया सुसम्पन्नः अभवत्। मान्यवरस्य श्रीहितेश्वरदास- महाभागस्य अध्यक्षतायां सभेयं…
भाषायाः शुद्धि: व्याकरणेन एव भवति- डॉ. ज्ञानेन्द्र सापकोटावर्य: हिमसंस्कृतवार्ता:- सचिनशर्मा, मोदीनगरम्, गाजियाबादम् , उ. प्र. उत्तरप्रदेश- संस्कृत- संस्थानस्य निदेशकः विनय श्रीवास्तवः। तदीये निर्देशणे सञ्चालितायाः ऑनलाइन- प्रशिक्षण- पाठ्यक्रम- निर्माण- योजनायाः अन्तर्गतानां…
संस्कृतभारतीकानपुरप्रान्तस्य द्विदिवसीया वृहद्गोष्ठी परिसम्पन्ना हिमसंस्कृतवार्ता:- आचार्यदीनदयालशुक्ल:, कानपुरम्। संघटनस्यविकासाय संवर्धनाय च दृष्ट्या समायोज्यमाणा संस्कृतभारत्या: द्विदिवसीया प्रान्तस्य गोष्ठी कानपुरस्थ स्थाने परिसम्पन्ना। अस्यां गोष्ठ्यां पूर्वी उत्तरप्रदेशक्षेत्रस्य क्षेत्रसंघटनमन्त्री प्रमोदपण्डित- डॉ कन्हैयालाल झावर्यौ समुपस्थितौ। कार्यकतृभि:…
संस्कृतभाषा एव आयुर्वेदस्य आत्मा वर्तते- आयुर्वेदशिरोमणिः आचार्यः डाॅ. बृजेश शास्त्री हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल:, लखनऊ) उत्तरप्रदेशसंस्कृतसंस्थानेन संचालकस्य विनयश्रीवास्तवस्य मार्गदर्शनेन चालितायाः ऑनलाइनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतवार्तालापवर्गे प्रेरणासत्रस्य आरम्भः सरस्वतीवन्दनाद्वारा कृतः। सरस्वतीवन्दनं जूही अकरोत्। संस्थानगीतिका ज्योतिः…
श्री नयना देवी जी - हिमाचलप्रदेशे श्रावण-अष्टमीमेलापके श्रीनैनादेवीमन्दिरे ध्वनिविस्तारयन्त्रे, ढक्का-दुन्दुभि: वादने प्रतिबन्ध: हिमसंस्कृतवार्ता: - बिलासपुरम्। रविवासरे निर्गतस्य वक्तव्यस्य अनुसारं २५ जुलैतः ३ अगस्तपर्यन्तं प्रचलति श्रावण-अष्टमीमेलायां श्रीनैनादेवीमदिरस्य परिसरे ध्वनिविस्तारयन्त्रस्य प्रयोगे,…
Sign in to your account