Ad imageAd image

India-Qatar पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणा

India-Qatar पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारते कतरनिवेशकेन्द्रस्य उद्घाटनस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणा हिमसंस्कृतवार्ताः। भारतं कतरं च मंगलवासरे स्वद्विपक्षीयसम्बन्धं 'रणनीतिकसहयोगस्य' स्तरं यावत् उन्नतीकरणं कृत्वा पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारते कतरनिवेशकेन्द्रस्य उद्घाटनस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणां कृतवन्तौ। भारत-कतरयोः वार्षिकव्यापारः प्रायः १४ अरब-डॉलर्-रूप्यकाणां भवति । आगामिषु पञ्चवर्षेषु तस्य द्विगुणीकरणस्य लक्ष्यं निर्धारयितुं पक्षद्वयं सहमतम् अस्ति । एते निर्णयाः अत्र हैदराबादहाउस् इत्यत्र प्रधानमन्त्री नरेन्द्रमोदी कतरदेशस्य अमीरस्य शेख

राजीवबिन्दलः – अधुना रेलमार्गस्य मानचित्रे दृश्यते हिमाचलस्य उद्भवः

अधुना रेलमार्गस्य मानचित्रे दृश्यते हिमाचलस्य उद्भवः, २५०० कोटिरूप्यकाणां व्ययेन भवति रेलमार्गस्य विस्तारः हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। भारतीयजनतादलस्य प्रदेशाध्यक्षः डॉ. राजीवबिन्दलः अवदत् यत् हिमाचले रेलमार्गविस्तारार्थं बजटे २५०० कोटिरूप्यकाणां प्रावधानं कृतम्। सः अवदत् यत् भानुपल्लीबिलासपुररेलमार्गस्य कृते, यस्याः कृते गतवर्षे १००० कोटिरूप्यकाणां प्रावधानं कृतम्, यथा कार्यस्य गतिः जातः, तथैव तस्य संशोधनं कृत्वा १३९९ कोटिरूप्यकाणि कृत्वा २०२४-२५ तमे वर्षे भानुपल्लीबिलासपुरबरमाणा-इत्यस्य कृते १७०० कोटिरूप्यकाणां अनुमोदनं कृतम्।

डॉ मनोज शैल By डॉ मनोज शैल

वर्धमाना अस्ति देशस्य परमाणु ऊर्जा क्षमता सांसदस्य सिकंदरस्य प्रश्नस्य उत्तरमददत् मन्त्री जितेन्द्रसिंहः

वर्धमाना अस्ति देशस्य परमाणु ऊर्जा क्षमता सांसदस्य सिकंदरस्य प्रश्नस्य उत्तरमददत् मन्त्री जितेन्द्रसिंहः हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। केन्द्रीयविज्ञानप्रौद्योगिक्याः राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेन्द्रसिंहः अवदत् यत् सम्प्रति देशस्य स्थापिता परमाणुशक्तिक्षमता ८१८० मेगावाट् अस्ति। आगामिषु सप्तवर्षेषु एतस्य वृद्धिः त्रिगुणा भविष्यति। २०३१-३२ वर्षपर्यन्तं परमाणुशक्तिक्षमता ८१८० मेगावाटतः २२४८० मेगावाट् यावत् वर्धते । केन्द्रीयविज्ञान-एवं-प्रौद्योगिकी राज्यमंत्री (स्वतंत्रप्रभार:) डॉ. जितेन्द्रसिंह: सांसदस्य डॉ. सिकंदरकुमारस्य प्रश्नस्य लिखिते उत्तरे संसदि एषा सूचना

डॉ मनोज शैल By डॉ मनोज शैल

Editor's Pick

Supreme Court : विद्रोहीविधायकानां विषये सर्वोच्चन्यायालये श्रवणम्

Supreme Court : विद्रोहीविधायकानां विषये सर्वोच्चन्यायालये श्रवणम्। १८ दिनांके पुनः श्रवणम्। हिमसंस्कृतवार्ता:-

डॉ मनोज शैल By डॉ मनोज शैल
Weather
18°C
Himachal Pradesh
clear sky
18° _ 18°
22%
2 km/h
Mon
18 °C
Tue
19 °C
Wed
20 °C
Thu
20 °C
Fri
20 °C

Follow US

Most Read

HP Election : धनशक्तिं जनशक्त्या पराजेतुं समयः आगतः’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

HP Election : ‘धनशक्तिं जनशक्त्या पराजेतुं समयः आगतः’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- कार्यालयीय:

डॉ मनोज शैल By डॉ मनोज शैल

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:   राष्ट्रीयवार्ता: प्रधानमन्त्रिणा

Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:

Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता: राष्ट्रीयवार्ता: हरियाणाप्रान्तस्य नूतनमुख्यमंत्रिण: राज्यमन्त्रिमण्डलस्य च

डॉ मनोज शैल By डॉ मनोज शैल

सत्तासङ्घर्षः- विद्रोहिणां भविष्येन निरुद्धानि काङ्गड़ा-मण्डी लोकसभासनानां नामपत्राणि

सत्तासङ्घर्षः- विद्रोहिणां भविष्येन निरुद्धानि काङ्गड़ा-मण्डी लोकसभासनानां नामपत्राणि हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। काङ्ग्रेसविधायकानां विद्रोहस्य

या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति – सौम्या साम्बशिवन

या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति - सौम्या साम्बशिवन

डॉ मनोज शैल By डॉ मनोज शैल

HP NEWS : पीएमजीएसवाई-चरण-४ इत्यस्यान्तर्गतं पुरातनमार्गेषु धातुकरणाय अनुमोदनं प्राप्तम्- लोकनिर्माणमंत्री

HP NEWS : पीएमजीएसवाई-चरण-४ इत्यस्यान्तर्गतं पुरातनमार्गेषु धातुकरणाय अनुमोदनं प्राप्तम्- लोकनिर्माणमंत्री हिमसंस्कृतवार्ता: -

डॉ मनोज शैल By डॉ मनोज शैल

जयन्तीविशेष: – हिमाचलस्य निर्माता डॉ यशवंतसिंहपरमार:

जयन्तीविशेष: - हिमाचलस्य निर्माता डॉ यशवंतसिंहपरमार: दो डॉ. यशवन्तसिंहपरमार: (०४ अगस्त १९०६

डॉ मनोज शैल By डॉ मनोज शैल
Create an Amazing Newspaper
Discover thousands of options, easy to customize layouts, one-click to import demo and much more.

Sponsored Content

Global Coronavirus Cases

Confirmed

0

Death

0

More Information: Covid-19 Statistics

हिमाचले प्रथमवारं जाइका स्वास्थ्यक्षेत्रे प्रवेशं करोति

हिमाचले प्रथमवारं जाइका स्वास्थ्यक्षेत्रे प्रवेशं करोति हिमसंस्कृतवार्ताः। केन्द्रीयवित्तमन्त्रालयस्य आर्थिककार्यविभागस्य परीक्षणसमित्या हिमाचलसर्वकारस्य महत्त्वाकांक्षिणी परियोजनायाः सिद्धान्ततः अनुमोदनं दत्तं यत् हिमाचलस्य सर्वकारीयचिकित्सालयानां व्यवस्थां परिवर्तयितुं शक्यते। मंगलवासरे आर्थिककार्याणां विभागस्य अपरसचिवः बाह्यवित्तपोषितपरियोजनानां विषये विभिन्नराज्यैः सह

Follow Writers

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image