Hot News
-
Quick Links
- Technology
- Business
- Science
- Covid-19 Statistics
अर्जुनपुरस्कार: - युवभ्य: प्रेरणादात्री अभवत् कबड्डीक्रीडिका ऋतुनेगी, एशियाई-क्रीडायां देशाय प्राप्तं स्वर्णपदकम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। अक्तूबरमासे चीनदेशस्य हाङ्गझौऊ-नगरे आयोजितायां एशियाक्रीडायां देशस्य कृते स्वर्णपदकं प्राप्तस्य भारतीयमहिलाकबड्डीदलस्य नायिका, अर्जुनपुरस्कारविजेतृ च ऋतुनेगी परिश्रमस्य आधारेण एतत् पदं प्राप्तवती अस्ति। ऋतु नेगी अद्य सर्वेषां युनां कृते प्रेरणादायिनी अभवत्। हिमाचलप्रदेशस्य सिरमौरमण्डलस्य दूरस्थक्षेत्रे स्थितस्य लघुग्रामस्य ऋतुनेगी द्वारा ९ जनवरी दिनाङ्के देशस्य द्वितीयः बृहत्तमः क्रीडासम्मानः प्राप्तः। ३० मई १९९२…
HP Government : हिमाचले अधिकारीणां स्थानान्तरणस्य सज्जता हिमसंस्कृतवार्ता: - शिमला। सुक्खुसर्वकारः निर्वाचनात् निवृत्ता अस्ति। लोकसभानिर्वाचनं यद् भाव्यमेवासीत् किन्तु अत्र उपनिर्वाचनेन सर्वकारस्य समस्याः वर्धिताः आसन्। अधुना सर्वकारेण एतस्याः समस्यायाः समाधानं कृतं यतः काङ्ग्रेसेन ९ आसनेषु ६ आसनानि प्राप्तानि, येन सर्वकारः सुदृढः अभवत्। अधुना सर्वकारस्य सम्पूर्णं ध्यानं विकासं प्रति भविष्यति परन्तु ततः पूर्वं अधिकारीणान संरचना परिवर्तयितव्या अस्ति। सूत्रानुसारं काङ्ग्रेसनेतृभिः निर्वाचनात् पूर्वं मुख्यमन्त्रिण:…
जयरामः अज्ञानिनः मूढस्य च प्रत्याशिन: प्रचारार्थं व्यग्र: - जगतसिंहनेगी हिमसंस्कृतवार्ता- शिमला। राजस्व-उद्यानमन्त्री जगतसिंहनेगी-पक्षस्य नेता जयरामठाकुरस्य स्थितिः क्षीणतां प्राप्तवती इति उक्तवान्। विपक्षनेता एकस्य अज्ञानिनः मूढस्य च प्रत्याशिन: प्रचारार्थं व्यग्र: अस्ति। गुरुवासरे राज्यस्य काङ्ग्रेस-मुख्यालयस्य राजीवभवने शिमलानगरे पत्रकारसम्मेलने सः अवदत् यत् भाजपादलेन एतादृशः प्रत्याशी स्थापितः यः २०१४ तमे वर्षे देश: स्वातन्त्र्यं प्राप्तवान् इति वक्तव्यं ददाति। एतादृशानां कथनानां बालकानां सामान्यज्ञानस्य उपरि नकारात्मकः प्रभावः भविष्यति।…
Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: श्री नरेन्द्रमोदी नवदिल्लीनगरे क्रमशः…
धर्मशाला- दलाईलामा अयोध्यां गन्तुं न शक्तवान्, कथितं कारणम्। बोधगयायां शिक्षां दत्त्वा मैक्लोडगंजं…
लोकसभा-निर्वाचनम्- भाजपादलस्य प्रभारिण: सहप्रभारिण: च नियुक्ता:। श्रीकांतशर्मणे हिमाचलस्य दायित्वम् हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।…
Solar Power Project : पेखुवेलाया: पश्चात् अघलोरे भञ्जाले च पुनः सौरशक्तिपरियोजना -…
Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान् हिमसंस्कृतवार्ताः। भारतस्य अद्यतन…
अखिलभारतीयसिविलसेवासुयोगासनस्पर्धायां उत्तराखण्डस्य विजयध्वजः, ३ रजतपदकं २ कांस्यपदकं च प्राप्तवन्तः योगशिक्षक: राकेशकण्डवाल:, नीलमपुरीविष्टः…
केन्द्रीयगृह-सहकारितामन्त्री - केन्द्रीय-पञ्जीयक- सहकारि-समित्याः प्रथमः क्षेत्रीय-कार्यालयः पुणे-नगरे उद्घाटयिष्यते केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः सूचितवान् यत्…
Pandoh Dam: पण्डोह-जलबन्धे पूर्व-सचेतना-व्यवस्था स्थापिता भविष्यति, जलबन्ध-द्वाराणाम् उद्घाटितमात्रेण मण्डी-नगरं यावत् हूटर-ध्वनिः भविष्यति…
HRTC : हिमाचलपथपरिवहननिगमस्य नादौने नूतन: बस-आगार: हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। हिमाचलपथपरिवहननिगमस्य…
Confirmed
0
Death
0
श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता, असमीया-साहित्यस्य अन्यतमः स्रष्टा, नववैष्णवधर्मस्य एकान्तसाधकः, महापुरुष- शङ्करदेवेन सह समभावेन संलग्नः सज्जनः हि महापुरुषः माधवदेवः इति नाम्ना प्रसिद्धः, सुस्मरणीयश्च।…
Subscribe to our newsletter to get our newest articles instantly!
तमिलनाडुराज्यं सर्वदा दिल्ली-नगरस्य नियन्त्रणात् बहिः एव तिष्ठति-डीएमके-प्रमुखः एम.के.स्टालिन् हिमसंस्कृतवार्ताः। तमिलनाडुराज्यस्य मुख्यमन्त्री डीएमके-प्रमुखः च एम.के.स्टालिन् पुनः केन्द्रसर्वकारे कटाक्षं कृत्वा अवदत् यत् तस्य राज्यं दिल्लीनगरे उपविष्टस्य सर्वकारस्य समक्षं कदापि न नमति इति।…
हिमाचलम्- राज्यसर्वकारेण ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः राज्यसर्वकारेण चलितवित्तीयवर्षस्य एकीकृतोद्यानविकासमिशनस्य अन्तर्गतं ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः। एषः प्रस्तावः केन्द्रीयकृषि-कृषक-कल्याण-मन्त्रालयस्य अनुमोदनार्थं प्रेषितः अस्ति । राज्यसर्वकारेण गतवर्षस्य तुलनायाम् अस्मिन् वर्षे…
दक्षिणएशियायाः सहस्वप्नस्य साधकः- दक्षिणएशियाईविश्वविद्यालयः -केशव खड्का स्थायीनिवास:- काठमाडौ नेपाल अस्थायीनिवास:- मैदानगढी राजपुर रोड नवदेहली दक्षिणएशियाईविश्वविद्यालयः (South Asian University– SAU) दक्षिणएशियायां शैक्षिकविशिष्टतायाः क्षेत्रीयसहकारस्य च दीपवत् स्थितम् अस्ति। दक्षिणएशियाई- क्षेत्रीयसहकारसंघटनस्य (SAARC) अधीनत्वेन…
Mobile Export भारतस्य जङ्गमदूरवाणिः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान् हिमसंस्कृतवार्ताः। भारतस्य अद्यतन जङ्गमदूरवाणिः इत्यस्याः निर्यातः विगतवित्तवर्षे द्विलक्षकोटि-रूप्यकाणां कीर्तिमत्स्तरं प्राप्तवान्। गतवित्तीयवर्षस्य प्रथमदशमासेषु भारतस्य बृहत्तमनिर्यातरूपेण जङ्गम-दूरवाणिः समुद्भूतास्ति। सूचना-प्रौद्योगिक-मन्त्रिणा अश्विनीवैष्णवेन एकस्मिन् सामाजिकान्तर्जालीय संदेशे…
Himachal News: हिमाचले सर्वकारीयसंस्थाभ्य: मद्यविक्रयणस्य अनुमतिः हिमसंस्कृतवार्ता: - शिमला। हिमाचले सामान्योद्योगनिगम: (जीआईसी) राज्य- औद्योगिक- विकासनिगम: (एच पी एस आई डी सी) च कल्लू- मण्डीमण्डलयो: मद्यस्य अनुबन्धं ग्रहीतुं प्रवृत्ताः भवेयुः। राज्यमन्त्रिमण्डलेन…
Himachal News : बालानाम् आधारनामाङ्कनाय आधाराधारितप्रमाणीकरणाय च हिमाचलस्य कृते राष्ट्रियपुरस्कारः हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशः बालानां कृते सर्वोच्च आधारनामाङ्कनदरं प्राप्तुं तथा आधाराधारितप्रमाणीकरणाय तकनीकीविशेषज्ञतां प्रवर्धयितुं देशे अग्रणीत्वेन पुरस्कृतः अस्ति। मुख्यमन्त्रिण: (नवाचार, डिजिटल…
Mandi News - उपायुक्तकार्यालयं मण्डीं विस्फोटै: नाशयितुं संतर्जना हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी। उपायुक्तकार्यालयपरिसरे मण्डी इत्यत्र विस्फोटप्रहारस्य संतर्जना अभवत्। उपायुक्तकार्यालयभवने बमप्रहारस्य संतर्जना ईमेलद्वारा प्राप्ता, तदनन्तरं भवनं तत्क्षणमेव रिक्तं कारितम्। संतर्जना प्राप्तस्य…
KKSU Ramtek : विकसित भारतस्य निर्माणे संस्कृतज्ञानां विश्वविद्यालयानाम् च भूमिका महत्त्वपूर्णा – श्री चमूकृष्णशास्त्री हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य त्रयोदश: दीक्षांतसमारोहः बुधवासरे, दिसम्बर २०२५ दिनाङ्के प्रातः ११:०० वादने कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये, रामटेकपरिसरे अभवत्। विश्वविद्यालयस्य…
नेशनल् हेराल्ड्-प्रकरणे प्रवर्तननिदेशालयेन (ईडी) धनशोधनप्रकरणे आरोपपत्रं पंजीकृत्य पूर्वकाङ्ग्रेस-अध्यक्षां सोनियागान्धीं-लोकसभा-विपक्षनेत्री राहुलगान्धीं च परितः पाशं कठिनं कृतम् । दिल्लीनगरस्य राउस् एवेन्यू न्यायालये अन्वेषणसंस्थायाः आरोपपत्रं पंजीकृत्य उभौ नेतारौ धनशोधनप्रकरणे आरोपितौ कृतौ। काङ्ग्रेसस्य वरिष्ठनेतारः…
संस्कृतभारती,उज्जयिनी द्वारा अंबेडकरजयन्ती आचरिता डॉ. दिनेश चौबे, उज्जयिनी (प्रेषक:) भारतरत्न संस्कृतस्य प्रवलसमर्थकस्य बाबासाहेबभीमराव अंबेडकरवर्यस्य जयन्त्यवसरे संस्कृतभारती,उज्जयिनी, मालवा द्वारा अप्रैलमासस्य १४ तमे दिनांके भीमराव-जयन्त्युत्सवस्य आयोजनम् उज्जयिन्या: ग्रामीणक्षेत्रे कृतम् आसीत्। कार्यक्रमस्य आदौ…
Sign in to your account