कृषकेभ्यः महत्त्वपूर्णं प्रोत्साहनम् : सस्यबीमा वन्यजन्तुभिः कृतायाः हान्याः उपर्यपि कार्यान्वितः भविष्यति
हिमसंस्कृतवार्ताः। कृषि-कृषक-कल्याण-मन्त्रालयेन प्रधानमन्त्री-फसल-बीमायोजनायाः (PMFBY) अन्तर्गतं कृषकाणां कृते महत्त्वपूर्णं प्रोत्साहनं प्रदत्तम् अस्ति । वन्यजन्तुभिः, धानस्य जलप्लावनेन च सस्यक्षतिम् आच्छादयितुं नूतनानां प्रक्रियाणां औपचारिकरूपेण मन्त्रालयेन अनुमोदनं कृतम् अस्ति। संशोधितप्रावधानानानुसारं वन्यजन्तुभिः सस्यक्षतिः स्थानीयजोखिमवर्गस्य अन्तर्गतं पञ्चमं “एड्-ऑन-कवर” इति मान्यता प्राप्ता अस्ति राज्यसर्वकाराः वन्यपशूनां सूचीं सूचयिष्यन्ति तथा च ऐतिहासिकदत्तांशस्य आधारेण अत्यन्तं प्रभावितजनपदेषु/बीमा-एककानां परिचयं करिष्यन्ति। कृषकाः सस्यबीमाएप् इत्यत्र ७२ घण्टानां अन्तः सस्यक्षतेः सूचनां भू-टैग्ड्-चित्रैः सह दातुं शक्नुवन्ति, । एताः प्रक्रियाः पीएमएफबीवाई-सञ्चालनमार्गदर्शिकानाम् अनुरूपं वैज्ञानिकं, पारदर्शकं, व्यावहारिकं च भवितुं परिकल्पिताः सन्ति, तथा च खरीफ २०२६ तः राष्ट्रव्यापिरूपेण कार्यान्विताः भविष्यन्तिएतत् प्रावधानं ओडिशा, छत्तीसगढ, झारखण्ड, मध्यप्रदेश, महाराष्ट्र, कर्नाटक, केरल, तमिलनाडु, उत्तराखण्ड, तथा च असम, मेघालय, मणिपुर, मिजोरम, त्रिपुरा, सिक्किम, हिमाचलप्रदेशः इत्यादिषु हिमालयेषु तथा पूर्वोत्तरराज्येषु कृषकाणां कृते सर्वाधिकं लाभं करिष्यति, यत्र वन्यजन्तुभिः सस्यक्षतिः प्रमुखा समस्या अस्ति। ओडिशा, असम, पश्चिमबङ्ग, तमिलनाडु, केरल, कर्नाटक, महाराष्ट्र, उत्तराखण्ड इत्यादिषु बाढप्रवणराज्येषु कृषकाः अपि प्रत्यक्षं लाभं प्राप्नुयुः।
कृषकेभ्यः महत्त्वपूर्णं प्रोत्साहनम् : सस्यबीमा वन्यजन्तुभिः कृतायाः हान्याः उपर्यपि कार्यान्वितः भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

