अमृत-भारत-योजनायां सम्मिलितं भवेत् नूरपुररोड रेलवेस्थानकम्- राजीव: भारद्वाज:
हिमसंस्कृतवार्ता: – काङ्गड़ा। काङ्गड़ा-चम्बा लोकसभाक्षेत्रस्य सांसदः डॉ राजीवभारद्वाजः शुक्रवासरे केन्द्रीयरेलमन्त्रिणा अश्वनीवैष्णवेन साकं मिलित्वा अमृतभारतयोजनायाः अन्तर्गतं नूरपुररोड् रेलस्थानकं सम्मिलितुं कर्तुं आग्रहं कृतवान्। सः केन्द्रीयमन्त्रिणा सह हिमाचले रेलमार्गस्य सुदृढीकरणस्य विस्तारस्य च योजनानां विषये विस्तरेण चर्चां कृतवान्।
पठानकोट-जोगिन्दरनगर-रेलमार्गं ब्रॉडगेज-रूपेण परिणतुं, आगामि-पर्यटन-ऋतौ हिमाचल-प्रदेशं प्रति विशेष-रेलयानानि चालयितुं च अनुरोधं कृतवान् येन विभिन्नराज्येभ्यः विदेशेभ्यः च आगच्छन्तः पर्यटकाः उत्तमाः सुरक्षिताः च परिवहनसाधनानि च प्रदातुं शक्यन्ते। पठानकोटतः रेलयानानि चालयितुं शक्नुवन्ति इति चक्की सेतुः शीघ्रं कार्यं सम्पन्नं कर्तुं याचना अपि सः उत्थापितवान्। सः अवदत् यत् आगामिनि ग्रीष्मकाले देशात् विदेशेभ्यः च बहुसंख्याकाः पर्यटकाः हिमाचलम् आगमिष्यन्ति, येषु अधिकांशः देवी-पर्यटनस्थलानां भ्रमणं कर्तुं रुचिं लभन्ते तथा च एतादृशे सति यदि तेभ्यः समुचितं रेलसेवाः प्राप्तुं शक्यन्ते तर्हि राज्ये धार्मिकपर्यटनस्य प्रचारः भविष्यति, यात्रिकाणां सुविधा च प्रदत्ता भविष्यति।
असौ पठानकोटात् गच्छतां द्वयोः वन्दे-भारत-रेलयानानां अपि स्थगितीकरणस्य अनुरोधं कृत्वा सम्प्रति पठनकोटे एकमेव रेलयानं स्थगयति इति च अवदत् । डॉ राजीव भारद्वाजः रेलबजटे हिमाचलस्य कृते पर्याप्तं धनं प्रदातुं रेलमन्त्रिणं धन्यवादं दत्त्वा अवदत् यत् एनडीए-सर्वकारस्य अन्तर्गतं प्रतिवर्षं हिमाचलस्य रेलबजटे बम्पर-वृद्धिः क्रियते यत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य हिमाचल-प्रति स्नेहं दर्शयति। केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः तस्य याचनायै सहमतिम् अददत्, रेलवे अधिकारिभ्यः तत्क्षणमेव समुचितकार्याणि कर्तुं निर्देशं दत्तवान्।