Ad imageAd image

KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम्

KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम् हिमसंस्कृतवार्ता: - नागपुरम्।‌ कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाप्रकोष्ठ-एवं अन्तर्गत-तक्रार-समित्याः सहकारेण सर्वेषां कर्मचारिणां कृते स्वास्थ्य-मधुमेह-दन्तपरीक्षा-शिबिरस्य आयोजनं कृतम् । महिलाविभागस्य समन्वयिका डॉ. राजश्रीमेश्रामः स्वस्य परिचये अवदत् यत् विश्वविद्यालयस्य कर्मचारिणां स्वास्थ्यजागरूकतां वर्धयितुं महिलाप्रकोष्ठः प्रतिवर्षं स्वास्थ्यशिबिराणां आयोजनं करोति। प्रख्यातचिकित्सा विशेषज्ञ: डॉ. भूमेश्वर: नटकर: एवं दन्तविशेषज्ञ: डॉ. स्नेहल: नटकर: उपस्थितानां रोगिणां सफलतापूर्वकं शमनं कृतम्। अस्मिन् शिबिरे २०० तः

‘अहं नरेन्द्रदामोदरदासमोदी ईश्वरस्य शपथं ’….. तृतीयवारं गुञ्जितानि प्रधानमन्त्रिणः वचनानि

‘अहं नरेन्द्रदामोदरदासमोदी ईश्वरस्य शपथं’….. राष्ट्रपतिभवने तृतीयवारं क्रमशः गुञ्जितानि प्रधानमन्त्रिणः वचनानि हिमसंस्कृतवार्ताः,09 जून। श्री नरेन्द्रमोदी नवदिल्लीनगरे क्रमशः तृतीयवारं प्रधानमन्त्रीरूपेण शपथं गृहीतवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यनया राष्ट्रपतिभवने नूतनकेन्द्रीयमन्त्रिमण्डलाय पदस्य, गोपनीयतायाः च शपथं कारितम् । भारतीय-जनतादलस्य वरिष्ठनेता राजनाथसिंहः, अमितशाहः, नितिनगडकरी, डॉ. एस.जयशंकरः, पीयूषगोयलः, धर्मेन्द्रप्रधानः, राज्यसभा सांसदः निर्मला सीतारमणः , दलस्य अध्यक्ष जे.पी.नड्डा, मध्यप्रदेशस्य पूर्वमुख्यमंत्री शिवराजसिंहचौहानः, हरियाणायाः पूर्वमुख्यमंत्री मनोहरलालः मन्त्रिमण्डलमन्त्रीरूपेण शपथग्रहणं कृतवन्तः । एतदातिरिक्तं

HP Vidhansabha – मुख्यमंत्री मृषा वदति, पूर्वसर्वकारेण नालागढ़े एकं नूतनं खननानुबन्धं न दत्तम् – जयरामठाकुरः

HP Vidhansabha - मुख्यमंत्री मृषा वदति, पूर्वसर्वकारेण नालागढ़े एकं नूतनं खननानुबन्धं न दत्तम् - जयरामठाकुरः हिमसंस्कृतवार्ता: - शिमला। विपक्षनेता जयरामठाकुरः अवदत् यत् मुख्यमन्त्री अधुना विवरणेषु परिवर्तनं कृत्वा सदनं भ्रामयति। अस्मिन् अधिकारिणः धूर्तरूपेण कार्यं कुर्वन्ति, तथ्यं च विवर्तयन्ति। मुख्यमन्त्री अवगन्तुं न शक्नोति अथवा सः विषयान् उपेक्षते। एवं प्रकारेण सदनस्य भ्रमः मुख्यमन्त्रिण: कृते लज्जाजनकः। स्वपक्षस्य विधायकेन पृष्टस्य प्रश्नस्य उत्तरे सर्वकारेण सदनं ज्ञापितं

डॉ मनोज शैल By डॉ मनोज शैल

Editor's Pick

AishwaryaRaiBachchan, AbhishekBachchan संबंध-विच्छेदं (तलाक) इत्यस्य वार्ताया: मध्ये अभिषेकः ऐश्वर्याम् धन्यवादं ददाति

संबंध-विच्छेदं (तलाक) इत्यस्य वार्ताया: मध्ये अभिषेकः ऐश्वर्याम् धन्यवादं ददाति वार्ताहर: - जगदीश

जगदीश डाभी By जगदीश डाभी
Weather
21°C
Himachal Pradesh
overcast clouds
21° _ 21°
94%
Wed
26 °C
Thu
27 °C
Fri
27 °C
Sat
29 °C
Sun
28 °C

Follow US

Most Read

National News : प्रमुखा: राष्ट्रीयवार्ता: – पञ्चम-अष्टम-कक्षायाः वार्षिकपरीक्षायां असफलतां प्राप्तानां छात्राणां परवर्ती-कक्षां प्रति पदोन्नति-नीतिः समाप्ता

National News : प्रमुखा: राष्ट्रीयवार्ता: पञ्चम-अष्टम-कक्षायाः वार्षिकपरीक्षायां असफलतां प्राप्तानां छात्राणां परवर्ती-कक्षां प्रति

डॉ मनोज शैल By डॉ मनोज शैल

Himsanskritnews Headlines : प्रमुखा: राष्ट्रीया: अन्ताराष्ट्रीया: प्रादेशिका: च संस्कृतवार्ता:

Himsanskritnews Headlines : प्रमुखा: राष्ट्रीया: अन्ताराष्ट्रीया: प्रादेशिका: च संस्कृतवार्ता: राष्ट्रीयवार्ता:  माइक्रोसॉफ्ट इत्यस्य

रजनी पाटिलः-कांग्रेसदलं पदभ्यां भङ्गः नास्ति, अपितु धूल्याच्छादितः अङ्गारः अस्ति, अङ्गारः पुनः दह्यते

रजनी पाटिलः-कांग्रेसदलं पदभ्यां भङ्गः नास्ति, अपितु धूल्याच्छादितः अङ्गारः अस्ति, अङ्गारः पुनः दह्यते

हल्द्वानी हिंसा-पिता पुत्रसहिताः षट् जनाः मृताः, ३०० तः अधिकाः पुलिसकर्मचारिणः निगमकार्यकर्तारः च घातिताः

उत्तराखण्डः हल्द्वानीहिंसायां पिता पुत्रसहिताः षट् जनाः मृताः, ३०० तः अधिकाः पुलिसकर्मचारिणः निगमकार्यकर्तारः

IND Vs SA : रोमांचके मेलने  भारतेन दक्षिण अफ्रीकादेशः पराजितः

IND Vs SA : रोमांचके मेलने  भारतेन दक्षिण अफ्रीकादेशः पराजितः हिमसंस्कृतवार्ताः 14

HP Politics : हिमाचले प्रथमवारं पतिपत्न्याः मित्राणां च सर्वकारः- राजीवबिंदल:

HP Politics : हिमाचले प्रथमवारं पतिपत्न्याः मित्राणां च सर्वकारः- राजीवबिंदल: हिमसंस्कृतवार्ता: -

दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा

दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा। हिमाचलप्रदेशः ऋषीणां महर्षीणाञ्च भूमिः। समस्ते भारते आचार्यदिवाकरदत्तमहोदयः संस्कृतस्य

नीतीशकुमारः अद्य मुख्यमन्त्रीपदात् त्यागपत्रं दातुं शक्नोति, सायं यावत् नूतनसर्वकारस्य शपथग्रहणस्य सज्जता

नीतीशकुमारः अद्य मुख्यमन्त्रीपदात् त्यागपत्रं दातुं शक्नोति, सायं यावत् नूतनसर्वकारस्य शपथग्रहणस्य सज्जता बिहारस्य

Create an Amazing Newspaper
Discover thousands of options, easy to customize layouts, one-click to import demo and much more.

Sponsored Content

Global Coronavirus Cases

Confirmed

0

Death

0

More Information: Covid-19 Statistics

देशे खाद्यान्नस्य पर्याप्तं भण्डारमस्ति-केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः

देशे खाद्यान्नस्य पर्याप्तं भण्डारमस्ति-केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः हिमसंस्कृतवार्ताः। देशस्य केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः एकस्मिन् सन्देशे उक्तवान् यत् देशे पर्याप्तखाद्यान्नभण्डारः वर्तते, येन देशस्य जनैः चिन्ता न करणीया, तेनोक्तं यत् पञ्जाबजम्मूसदृशेभ्यः राज्येभ्यः यदि जनाः युद्धकारणात् पलायनं

Follow Writers

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image