Ad imageAd image

HP NEWS : शिक्षामन्त्री रोहितठाकुर: कोट्याधिकानां रुप्यकाणां कार्याणां लोकार्पणम् अकरोत्

HP NEWS : शिक्षामन्त्री रोहितठाकुर: कोट्याधिकानां रुप्यकाणां कार्याणां लोकार्पणम् अकरोत् हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशस्य शिक्षामन्त्री रोहितठाकुरः बुधवासरे नावरक्षेत्रस्य कुठाडीग्रामपञ्चायतस्य भ्रमणकाले ९ कोटि ५० लक्षरूप्यकाणां व्ययेन उन्नयनितस्य घणासीधर-खदरालामार्गस्य उद्घाटनं कृतवान्। एतस्य अतिरिक्तं १५ लक्षरूप्यकाणां व्ययेन निर्मितस्य पंचायतभवनस्य, ग्रामपञ्चायतकुठाडीयां ५ लक्षरूप्यकाणां व्ययेन नवनिर्मितस्य सार्वजनिकसुविधाकेन्द्रस्य च उद्घाटनं कृतवान्। १ कोटि ८४ लक्षरूप्यकाणां व्ययेन निर्मितस्य प्राथमिकस्वास्थ्यकेन्द्रभवनस्य आधारशिला अपि सः अस्थापयत् । अस्मिन् अवसरे शिक्षामन्त्री

काङ्ग्रेसः अपि जानाति, आगमिष्यति तु मोदी एव – अनुरागठाकुरः

काङ्ग्रेसः अपि जानाति, आगमिष्यति तु मोदी एव - अनुरागठाकुरः हिमसंस्कृतवार्ता- शिमला। केंद्रीयसूचना एवं प्रसारणं, युवाक्रीड़ा मंत्री अनुरागसिंहठाकुर: मध्यप्रदेशस्य छिन्दवाड़ायां भाजपाप्रत्याशिन: पक्षे जनसभा: अकरोत्। अनुरागः भारतीयगठबन्धनस्य सहयोगीदलै: पृथक्-पृथक् घोषणापत्रस्य विषयः हास्यास्पदः इति उक्तवान् । सः इदमपि अवदत् यत् भारतीयगठबन्धनस्य घोषणापत्रम् अपि खण्डखण्डं कृतम् अस्ति तथा च बाबासाहेबेन ६२ वारं दत्तस्य संविधानस्य संशोधनं कृत्वा तस्य अपमानं करणस्य दलात् निष्कासनस्य कार्यं काङ्ग्रेसेन कृतमस्ति

डॉ मनोज शैल By डॉ मनोज शैल

हिमसंस्कृतवार्ता: – National News  – राष्ट्रीयवार्ता:  प्रधानमंत्री मोदी मनोगते कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति।

हिमसंस्कृतवार्ता: - National News  - राष्ट्रीयवार्ता: प्रधानमंत्री मोदी मनोगते कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति। लद्दाख-दुर्घटना - एकस्मिन् युद्धाभ्यासोपक्रमे टैंकाख्ये युद्धोपकरणात्मके वाहने संजाते संकटे पञ्चसैनिकाः वीरगतिम् अलभन् हिमसंस्कृतवार्ता: - कार्यालीय: प्रतिनिधि:।    लद्दाखक्षेत्रे एकस्मिन् युद्धाभ्यासोपक्रमे टैकाख्ये युद्धोपकरणात्मके वाहने संजाते संकटे पञ्चसैनिकाः वीरगतिम् अलभन्‌ अभ्यासोपक्रमे आकस्मिकरूपेण आगतेन जलाप्लावेन दुर्घटनेयं जाता। यत्र टैकाखवं-वाहनं श्योक इति नद्यां पतितम्‌ प्रकरणेऽस्मिन् शोकं प्रकटयन्

Editor's Pick

श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः

श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता,

Weather
25°C
Himachal Pradesh
clear sky
25° _ 25°
31%
2 km/h
Sun
26 °C
Mon
29 °C
Tue
30 °C
Wed
30 °C
Thu
30 °C

Follow US

Most Read

सूर्यसप्तमिः -अद्वितीयः उपासना मुहुर्तः

सूर्यसप्तमिः -अद्वितीयः उपासना मुहुर्तः वार्ताहर: जगदीशडाभी ध्येया सदा सवितृ मंडल मध्यवर्ती, नारायणः

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:   राष्ट्रीयवार्ता:  प्रधानमन्त्रिणा

हिमाचले सर्वकारस्य संचालनं काङ्ग्रेसस्य नियन्त्रणे नास्ति – अनुरागठाकुर:

हिमाचले सर्वकारस्य संचालनं काङ्ग्रेसस्य नियन्त्रणे नास्ति - अनुरागठाकुर: हिमसंस्कृतवार्ता: - हमीरपुरम्। पूर्वकेन्द्रीयमन्त्री

डॉ मनोज शैल By डॉ मनोज शैल

KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य “चित्रलहरी” चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित:

KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य "चित्रलहरी" चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित: हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य

हिमाचल संस्कृत अकादमी : हिमाचल-संस्कृत-अकादम्या हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:”

हिमाचल संस्कृत अकादमी : हिमाचल-संस्कृत-अकादम्या हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:”

डॉ मनोज शैल By डॉ मनोज शैल

भजनलाल शर्मा राजस्थानस्य नवीनः मुख्यमन्त्री

भजनलाल शर्मा राजस्थानस्य नवीनः मुख्यमन्त्री, दिया कुमारी प्रेमचन्दवैरवा च उपमुख्यमन्त्रिणौ चितौ, १५

हिमाचलप्रदेशस्य षट् चिकित्सामहाविद्यालयेषु दिव्याङ्गछात्रेभ्य: प्रदास्यते निःशुल्कशिक्षासुविधा

हिमाचलप्रदेशस्य षट् चिकित्सामहाविद्यालयेषु दिव्याङ्गछात्रेभ्य: प्रदास्यते निःशुल्कशिक्षासुविधा हिमसंस्कृतवार्ता- शिमला।  न्यायालयस्य आदेशानुसारं हिमाचलप्रदेशस्य षट्

भारतेन नवदिल्ल्यां ईएफटीए संघेन आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि

भारतेन नवदिल्ल्यां यूरोपीयमुक्तव्यापारसंघेन सह आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि भारतेन नवदिल्ल्यां यूरोपीयमुक्तव्यापारसंघेन-ईएफटीए

Create an Amazing Newspaper
Discover thousands of options, easy to customize layouts, one-click to import demo and much more.

Sponsored Content

Global Coronavirus Cases

Confirmed

0

Death

0

More Information: Covid-19 Statistics

लालदुहोमा मिजोरम राज्यस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृतवान्

क्रोरम- पीपुल्स मूवमेंट इत्यस्य नेता लालवुहोमा मिजोरम राज्यस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृतवान्। जेड.पी.एम. नेतारं आईजोल- नगरस्य राजभवने आयोजिते समारोहे राज्यपालः डॉ. हरिबाबूकम्भम्पतिः पदस्य शपथं गोपनीयतां च कारितवान्। लालदुहोमा वर्येण सह अन्येपि

Follow Writers

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image