Hot News
-
Quick Links
- Technology
- Business
- Science
- Covid-19 Statistics
HP NEWS : शिक्षामन्त्री रोहितठाकुर: कोट्याधिकानां रुप्यकाणां कार्याणां लोकार्पणम् अकरोत् हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशस्य शिक्षामन्त्री रोहितठाकुरः बुधवासरे नावरक्षेत्रस्य कुठाडीग्रामपञ्चायतस्य भ्रमणकाले ९ कोटि ५० लक्षरूप्यकाणां व्ययेन उन्नयनितस्य घणासीधर-खदरालामार्गस्य उद्घाटनं कृतवान्। एतस्य अतिरिक्तं १५ लक्षरूप्यकाणां व्ययेन निर्मितस्य पंचायतभवनस्य, ग्रामपञ्चायतकुठाडीयां ५ लक्षरूप्यकाणां व्ययेन नवनिर्मितस्य सार्वजनिकसुविधाकेन्द्रस्य च उद्घाटनं कृतवान्। १ कोटि ८४ लक्षरूप्यकाणां व्ययेन निर्मितस्य प्राथमिकस्वास्थ्यकेन्द्रभवनस्य आधारशिला अपि सः अस्थापयत् । अस्मिन् अवसरे शिक्षामन्त्री…
काङ्ग्रेसः अपि जानाति, आगमिष्यति तु मोदी एव - अनुरागठाकुरः हिमसंस्कृतवार्ता- शिमला। केंद्रीयसूचना एवं प्रसारणं, युवाक्रीड़ा मंत्री अनुरागसिंहठाकुर: मध्यप्रदेशस्य छिन्दवाड़ायां भाजपाप्रत्याशिन: पक्षे जनसभा: अकरोत्। अनुरागः भारतीयगठबन्धनस्य सहयोगीदलै: पृथक्-पृथक् घोषणापत्रस्य विषयः हास्यास्पदः इति उक्तवान् । सः इदमपि अवदत् यत् भारतीयगठबन्धनस्य घोषणापत्रम् अपि खण्डखण्डं कृतम् अस्ति तथा च बाबासाहेबेन ६२ वारं दत्तस्य संविधानस्य संशोधनं कृत्वा तस्य अपमानं करणस्य दलात् निष्कासनस्य कार्यं काङ्ग्रेसेन कृतमस्ति…
हिमसंस्कृतवार्ता: - National News - राष्ट्रीयवार्ता: प्रधानमंत्री मोदी मनोगते कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति। लद्दाख-दुर्घटना - एकस्मिन् युद्धाभ्यासोपक्रमे टैंकाख्ये युद्धोपकरणात्मके वाहने संजाते संकटे पञ्चसैनिकाः वीरगतिम् अलभन् हिमसंस्कृतवार्ता: - कार्यालीय: प्रतिनिधि:। लद्दाखक्षेत्रे एकस्मिन् युद्धाभ्यासोपक्रमे टैकाख्ये युद्धोपकरणात्मके वाहने संजाते संकटे पञ्चसैनिकाः वीरगतिम् अलभन् अभ्यासोपक्रमे आकस्मिकरूपेण आगतेन जलाप्लावेन दुर्घटनेयं जाता। यत्र टैकाखवं-वाहनं श्योक इति नद्यां पतितम् प्रकरणेऽस्मिन् शोकं प्रकटयन्…
श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता,…
सूर्यसप्तमिः -अद्वितीयः उपासना मुहुर्तः वार्ताहर: जगदीशडाभी ध्येया सदा सवितृ मंडल मध्यवर्ती, नारायणः…
Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: राष्ट्रीयवार्ता: प्रधानमन्त्रिणा…
हिमाचले सर्वकारस्य संचालनं काङ्ग्रेसस्य नियन्त्रणे नास्ति - अनुरागठाकुर: हिमसंस्कृतवार्ता: - हमीरपुरम्। पूर्वकेन्द्रीयमन्त्री…
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य "चित्रलहरी" चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित: हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य…
हिमाचल संस्कृत अकादमी : हिमाचल-संस्कृत-अकादम्या हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:”…
भजनलाल शर्मा राजस्थानस्य नवीनः मुख्यमन्त्री, दिया कुमारी प्रेमचन्दवैरवा च उपमुख्यमन्त्रिणौ चितौ, १५…
हिमाचलप्रदेशस्य षट् चिकित्सामहाविद्यालयेषु दिव्याङ्गछात्रेभ्य: प्रदास्यते निःशुल्कशिक्षासुविधा हिमसंस्कृतवार्ता- शिमला। न्यायालयस्य आदेशानुसारं हिमाचलप्रदेशस्य षट्…
भारतेन नवदिल्ल्यां यूरोपीयमुक्तव्यापारसंघेन सह आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि भारतेन नवदिल्ल्यां यूरोपीयमुक्तव्यापारसंघेन-ईएफटीए…
Confirmed
0
Death
0
क्रोरम- पीपुल्स मूवमेंट इत्यस्य नेता लालवुहोमा मिजोरम राज्यस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृतवान्। जेड.पी.एम. नेतारं आईजोल- नगरस्य राजभवने आयोजिते समारोहे राज्यपालः डॉ. हरिबाबूकम्भम्पतिः पदस्य शपथं गोपनीयतां च कारितवान्। लालदुहोमा वर्येण सह अन्येपि…
Subscribe to our newsletter to get our newest articles instantly!
Himachal Pride : भारतमण्डपे ज्योतिषक्षेत्रे योगदानाय पिता पुत्रीं च सम्मानं प्राप्तवन्तौ हिमसंस्कृतवार्ता: - नवदेहली। ज्योतिषी डॉ. प्रेमकुमारशर्मा तस्य पुत्री ज्योतिषी मनीषा कौशिकं च ज्योतिषक्षेत्रे उत्कृष्ट-योगदानाय, तेषां विलक्षणकार्याय च एशियावन संस्थया…
HRTC Bus Fare - हिमाचले अधुना न्यूनतमं बसभाटकं १० रुप्यकाणि सर्वकारेण अधिसूचना कृता हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशे न्यूनतमं बसभाटकम् अधुना १० रुप्यकाणि जातम्।व्यापकविरोधस्य अभावेऽपि न्यूनतमभाटकवर्धनस्य मन्त्रिमण्डलस्य निर्णयं सर्वकारेण कार्यान्वितम्। अस्मिन्…
शिपकी-ला मार्गेण आरप्स्यते कैलास-मानसरोवरयात्रा, केन्द्रस्य समक्षं विषयोपस्थापयते - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशः किन्नौरमण्डलात् शिपकी-लामार्गेण कैलासमानसरोवरयात्रायाः आरम्भस्य विषयं केन्द्रसर्वकारस्य समक्षं स्थापयिष्यति। इदं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः लखनऊ-क्षेत्रस्य केन्द्रीयकमाण्डस्य जनरल् आफिसर कमाण्डिंग…
HRTC Bus Fare - हिमाचले अधुना न्यूनतमं बसभाटकं १० रुप्यकाणि सर्वकारेण अधिसूचना कृता हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशे न्यूनतमं बसभाटकम् अधुना १० रुप्यकाणि जातम्।व्यापकविरोधस्य अभावेऽपि न्यूनतमभाटकवर्धनस्य मन्त्रिमण्डलस्य निर्णयं सर्वकारेण कार्यान्वितम्। अस्मिन्…
सऊदी अरबस्य द्विदिवसीय-यात्रायां प्रस्थास्यति प्रधानमंत्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: - प्रधानमंत्री नरेन्द्रमोदी सऊदी अरबस्य राजकुमारस्य प्रधानमन्त्रिणश्च मोहम्मद बिन-सलमानस्य निमन्त्रणे मंगलवासरे सऊदी अरबस्य द्वि दिवसीय यात्रायां प्रस्थास्यति। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये प्रतिपादितं यत् षोडशोत्तर-द्वि-सहस्र-तम-वर्षात्,…
टेस्ला- वर्षान्तं यावत् भारतं प्रति आगमिष्यामि एलोन् मस्कः हिमसंस्कृतवार्ता: - टेस्ला-संस्थायाः मुख्यकार्यकारिणा एलोन् मस्क इत्यनेन उक्तं यत् सः वर्षान्तं यावत् भारतं प्रति आगमिष्यति । प्रधानमन्त्रिणः नरेन्द्रमोदिनः आभासीय पटले उल्लिखितस्य सन्देशस्य…
भारतस्य औषधनिर्यातः गतवित्तीयवर्षे त्रिंशत् अरब डॉलर मित पर्यन्तम् समंकितः हिमसंस्कृतवार्ता: - भारतस्य औषधनिर्यातः गतवित्तीयवर्षे त्रिंशत् अरब डॉलर मित पर्यन्तम् समंकितः, यत्र अमेरिकादेशः प्रमुखापणम् अभवत्, देशस्य औषधनिर्यातस्य एकतृतीयाधिकं भागम् अस्ति। आधिकारिकव्यापारदत्तांशस्य…
तमिलनाडुराज्यं सर्वदा दिल्ली-नगरस्य नियन्त्रणात् बहिः एव तिष्ठति-डीएमके-प्रमुखः एम.के.स्टालिन् हिमसंस्कृतवार्ताः। तमिलनाडुराज्यस्य मुख्यमन्त्री डीएमके-प्रमुखः च एम.के.स्टालिन् पुनः केन्द्रसर्वकारे कटाक्षं कृत्वा अवदत् यत् तस्य राज्यं दिल्लीनगरे उपविष्टस्य सर्वकारस्य समक्षं कदापि न नमति इति।…
हिमाचलम्- राज्यसर्वकारेण ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः राज्यसर्वकारेण चलितवित्तीयवर्षस्य एकीकृतोद्यानविकासमिशनस्य अन्तर्गतं ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः। एषः प्रस्तावः केन्द्रीयकृषि-कृषक-कल्याण-मन्त्रालयस्य अनुमोदनार्थं प्रेषितः अस्ति । राज्यसर्वकारेण गतवर्षस्य तुलनायाम् अस्मिन् वर्षे…
दक्षिणएशियायाः सहस्वप्नस्य साधकः- दक्षिणएशियाईविश्वविद्यालयः -केशव खड्का स्थायीनिवास:- काठमाडौ नेपाल अस्थायीनिवास:- मैदानगढी राजपुर रोड नवदेहली दक्षिणएशियाईविश्वविद्यालयः (South Asian University– SAU) दक्षिणएशियायां शैक्षिकविशिष्टतायाः क्षेत्रीयसहकारस्य च दीपवत् स्थितम् अस्ति। दक्षिणएशियाई- क्षेत्रीयसहकारसंघटनस्य (SAARC) अधीनत्वेन…
Sign in to your account