Hot News
-
Quick Links
- Technology
- Business
- Science
- Covid-19 Statistics
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम् हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाप्रकोष्ठ-एवं अन्तर्गत-तक्रार-समित्याः सहकारेण सर्वेषां कर्मचारिणां कृते स्वास्थ्य-मधुमेह-दन्तपरीक्षा-शिबिरस्य आयोजनं कृतम् । महिलाविभागस्य समन्वयिका डॉ. राजश्रीमेश्रामः स्वस्य परिचये अवदत् यत् विश्वविद्यालयस्य कर्मचारिणां स्वास्थ्यजागरूकतां वर्धयितुं महिलाप्रकोष्ठः प्रतिवर्षं स्वास्थ्यशिबिराणां आयोजनं करोति। प्रख्यातचिकित्सा विशेषज्ञ: डॉ. भूमेश्वर: नटकर: एवं दन्तविशेषज्ञ: डॉ. स्नेहल: नटकर: उपस्थितानां रोगिणां सफलतापूर्वकं शमनं कृतम्। अस्मिन् शिबिरे २०० तः…
‘अहं नरेन्द्रदामोदरदासमोदी ईश्वरस्य शपथं’….. राष्ट्रपतिभवने तृतीयवारं क्रमशः गुञ्जितानि प्रधानमन्त्रिणः वचनानि हिमसंस्कृतवार्ताः,09 जून। श्री नरेन्द्रमोदी नवदिल्लीनगरे क्रमशः तृतीयवारं प्रधानमन्त्रीरूपेण शपथं गृहीतवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यनया राष्ट्रपतिभवने नूतनकेन्द्रीयमन्त्रिमण्डलाय पदस्य, गोपनीयतायाः च शपथं कारितम् । भारतीय-जनतादलस्य वरिष्ठनेता राजनाथसिंहः, अमितशाहः, नितिनगडकरी, डॉ. एस.जयशंकरः, पीयूषगोयलः, धर्मेन्द्रप्रधानः, राज्यसभा सांसदः निर्मला सीतारमणः , दलस्य अध्यक्ष जे.पी.नड्डा, मध्यप्रदेशस्य पूर्वमुख्यमंत्री शिवराजसिंहचौहानः, हरियाणायाः पूर्वमुख्यमंत्री मनोहरलालः मन्त्रिमण्डलमन्त्रीरूपेण शपथग्रहणं कृतवन्तः । एतदातिरिक्तं…
HP Vidhansabha - मुख्यमंत्री मृषा वदति, पूर्वसर्वकारेण नालागढ़े एकं नूतनं खननानुबन्धं न दत्तम् - जयरामठाकुरः हिमसंस्कृतवार्ता: - शिमला। विपक्षनेता जयरामठाकुरः अवदत् यत् मुख्यमन्त्री अधुना विवरणेषु परिवर्तनं कृत्वा सदनं भ्रामयति। अस्मिन् अधिकारिणः धूर्तरूपेण कार्यं कुर्वन्ति, तथ्यं च विवर्तयन्ति। मुख्यमन्त्री अवगन्तुं न शक्नोति अथवा सः विषयान् उपेक्षते। एवं प्रकारेण सदनस्य भ्रमः मुख्यमन्त्रिण: कृते लज्जाजनकः। स्वपक्षस्य विधायकेन पृष्टस्य प्रश्नस्य उत्तरे सर्वकारेण सदनं ज्ञापितं…
संबंध-विच्छेदं (तलाक) इत्यस्य वार्ताया: मध्ये अभिषेकः ऐश्वर्याम् धन्यवादं ददाति वार्ताहर: - जगदीश…
National News : प्रमुखा: राष्ट्रीयवार्ता: पञ्चम-अष्टम-कक्षायाः वार्षिकपरीक्षायां असफलतां प्राप्तानां छात्राणां परवर्ती-कक्षां प्रति…
Himsanskritnews Headlines : प्रमुखा: राष्ट्रीया: अन्ताराष्ट्रीया: प्रादेशिका: च संस्कृतवार्ता: राष्ट्रीयवार्ता: माइक्रोसॉफ्ट इत्यस्य…
रजनी पाटिलः-कांग्रेसदलं पदभ्यां भङ्गः नास्ति, अपितु धूल्याच्छादितः अङ्गारः अस्ति, अङ्गारः पुनः दह्यते…
उत्तराखण्डः हल्द्वानीहिंसायां पिता पुत्रसहिताः षट् जनाः मृताः, ३०० तः अधिकाः पुलिसकर्मचारिणः निगमकार्यकर्तारः…
IND Vs SA : रोमांचके मेलने भारतेन दक्षिण अफ्रीकादेशः पराजितः हिमसंस्कृतवार्ताः 14…
HP Politics : हिमाचले प्रथमवारं पतिपत्न्याः मित्राणां च सर्वकारः- राजीवबिंदल: हिमसंस्कृतवार्ता: -…
दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा। हिमाचलप्रदेशः ऋषीणां महर्षीणाञ्च भूमिः। समस्ते भारते आचार्यदिवाकरदत्तमहोदयः संस्कृतस्य…
नीतीशकुमारः अद्य मुख्यमन्त्रीपदात् त्यागपत्रं दातुं शक्नोति, सायं यावत् नूतनसर्वकारस्य शपथग्रहणस्य सज्जता बिहारस्य…
Confirmed
0
Death
0
देशे खाद्यान्नस्य पर्याप्तं भण्डारमस्ति-केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः हिमसंस्कृतवार्ताः। देशस्य केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः एकस्मिन् सन्देशे उक्तवान् यत् देशे पर्याप्तखाद्यान्नभण्डारः वर्तते, येन देशस्य जनैः चिन्ता न करणीया, तेनोक्तं यत् पञ्जाबजम्मूसदृशेभ्यः राज्येभ्यः यदि जनाः युद्धकारणात् पलायनं…
Subscribe to our newsletter to get our newest articles instantly!
बॉबी देओल-रणवीरसिंहयो: चलच्चित्रे दर्शनं दास्यति दक्षिणस्य श्रीलीला वार्ताहर: - जगदीश डाभी मुम्बई । बॉलीवुड-नायक: रणवीरसिंहः धुरन्धर इति चलच्चित्रस्य कारणात् अद्यकाले वार्तायां वर्तते। अधुना एव अस्य चलच्चित्रस्य विज्ञापन पुटकं…
श्रीमद्भागवतप्रवचनम्- १६ प्रभासक्षेत्रे उद्भवस्य वचनमिदं विश्रुत्य भगवान् चिन्तितवान् यत् भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम् इति। शौनक! तदा भगवान् स्वकीयां समस्तशक्तिं भागवते संस्थापितवान्। सः तिरोधाय एतं भागवतसमुद्रं सहसा प्रविष्टवान्। तस्मात् भागवतं…
उपराष्ट्रपति: जगदीप धनखड़: स्वपदात् त्यागपत्रं दत्तवान् हिमसंस्कृतवार्ता: - डॉ नरेन्द्रराणा सिरमौर: ।उपराष्ट्रपति जगदीप धनखड़: स्वास्थ्यकारणानि उद्धृत्य स्वपदात् त्यागपत्रं दत्तवान्। राष्ट्रपतिद्रौपदी मुर्मू इत्यस्यै लिखिते पत्रे धनखड़महोदयः उक्तवान् यत् स्वास्थ्यसेवायाः प्राधान्यं दातुं…
सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः हिमसंस्कृतवार्ताः। छात्राणां सुरक्षासम्बद्धं महत्त्वपूर्णानि पदानि स्वीकृत्य केन्द्रीयमाध्यमिकशिक्षामण्डलेन (CBSE) सर्वेषु सम्बद्धेषु विद्यालयेषु उच्च-रिजोल्यूशन-सीसीटीवी-कैमरा-स्थापनं अनिवार्यं कृतम् अस्ति। बोर्डेन स्वस्य सम्बद्धता उपनियमानाम्-२०१८…
श्रीमद्भागवतप्रवचनम्- १५ कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमं मन्यते । परन्तु कलियुगे एतत् कठिनं, प्रायः न सम्भवेद्वा; तस्मात् शुकदेवेन यः विशेषविधिः निर्दिष्टः वर्तते,…
श्रावणमासः श्रावणमासः हिन्दूधर्मे अत्यन्तं पुण्यपरम्परायुक्तः मासः। अयं मासः देवाधिदेवमहादेवस्य आराधनाय समर्पितः इत्येव प्रतिपद्यते। विशेषतया सोमवारेषु सम्पाद्यमानं व्रतं "श्रावण- सोमव्रतम्” इत्यभिधीयते। श्रवणमासे सम्प्राप्ते, जलधरमण्डलीभूत- गगनमण्डलेऽपि शीतलमेघप्रवर्षणसहितं पवित्रवातावरणं निर्मीयते। अस्मिन्नेव मासे गङ्गाविष्णुप्रसादितशिवलिङ्गाभिषेकसमारम्भाः,…
असमप्रदेशान्तर्गतस्य राष्ट्रियभाषाविद्यालयप्राङ्गणे, सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः सुसम्पन्नः हिमसंस्कृतवार्ताः। गतरविवासरे असमप्रदेशान्तर्गतस्य विश्वनाथजनपदस्य विश्वनाथनगरे, एकस्मिन् राष्ट्रियभाषाविद्यालयप्राङ्गणे, संस्कृतभारतीगोष्ठ्या समायोजितस्य सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः, शताधिकानां संस्कृतप्रेमिणाम् उपस्थित्याम् अत्यन्तं सुन्दरतया सुसम्पन्नः अभवत्। मान्यवरस्य श्रीहितेश्वरदास- महाभागस्य अध्यक्षतायां सभेयं…
भाषायाः शुद्धि: व्याकरणेन एव भवति- डॉ. ज्ञानेन्द्र सापकोटावर्य: हिमसंस्कृतवार्ता:- सचिनशर्मा, मोदीनगरम्, गाजियाबादम् , उ. प्र. उत्तरप्रदेश- संस्कृत- संस्थानस्य निदेशकः विनय श्रीवास्तवः। तदीये निर्देशणे सञ्चालितायाः ऑनलाइन- प्रशिक्षण- पाठ्यक्रम- निर्माण- योजनायाः अन्तर्गतानां…
संस्कृतभारतीकानपुरप्रान्तस्य द्विदिवसीया वृहद्गोष्ठी परिसम्पन्ना हिमसंस्कृतवार्ता:- आचार्यदीनदयालशुक्ल:, कानपुरम्। संघटनस्यविकासाय संवर्धनाय च दृष्ट्या समायोज्यमाणा संस्कृतभारत्या: द्विदिवसीया प्रान्तस्य गोष्ठी कानपुरस्थ स्थाने परिसम्पन्ना। अस्यां गोष्ठ्यां पूर्वी उत्तरप्रदेशक्षेत्रस्य क्षेत्रसंघटनमन्त्री प्रमोदपण्डित- डॉ कन्हैयालाल झावर्यौ समुपस्थितौ। कार्यकतृभि:…
संस्कृतभाषा एव आयुर्वेदस्य आत्मा वर्तते- आयुर्वेदशिरोमणिः आचार्यः डाॅ. बृजेश शास्त्री हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल:, लखनऊ) उत्तरप्रदेशसंस्कृतसंस्थानेन संचालकस्य विनयश्रीवास्तवस्य मार्गदर्शनेन चालितायाः ऑनलाइनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतवार्तालापवर्गे प्रेरणासत्रस्य आरम्भः सरस्वतीवन्दनाद्वारा कृतः। सरस्वतीवन्दनं जूही अकरोत्। संस्थानगीतिका ज्योतिः…
Sign in to your account