संस्कृतगतिविधयः
विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।…
Shivratri Festival : शिवस्य निनादै: शिवालयाः प्रतिध्वनिताः, महाशिवरात्रौ मन्दिरेषु विशालः जनसमूहः हिमसंस्कृतवार्ता:-…
हिडिम्बा देवीमन्दिरम्, मनाली हिडिम्बा देवी मंदिरम् स्थानीयभाषायां डूंगरी मंदिरमिति नाम्ना ज्ञायते। एतत्…
कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति कन्नगी तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य केन्द्रीयभूमिकायाः वैश्यमहिला अस्ति ।…
शिवशक्तेः मेलनस्य विशेषोत्सवः महाशिवरात्रिः एकस्मिन् वर्षे १२ शिवरात्रिः भवति, परन्तु फाल्गुनमासस्य महाशिवरात्रेःविशेषं…
श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः दीनदयालशुक्लः (उत्तरप्रदेशः) लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य…
केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत् वार्ताहर:…
पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर.…
असमराज्यस्य विश्वनाथजनपदे नूतना कार्यकारी समितिः निर्माणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गत सप्ताहस्य…
Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः हिमसंस्कृतवार्ताः,शिमला। शिमलाया: फागलीसंस्कृतमहाविद्यालये…
SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः…
भारतीयमूलस्य काशपटेलः एफबीआई-निदेशकः कार्यभारं स्वीकृत्य सचेतना दत्तवान् भारतीयमूलस्य अमेरिकनः काशपटेलः संघीय अन्वेषणब्यूरो…
रेखागुप्ता नवदेहल्याः नूतना मुख्यमन्त्री भविष्यति नवदिल्ली – शालीमारस्य विधायिका रेखागुप्ता नवदेहल्याः नूतना…
Ind vs Eng Cricket Test : तिब्बती…
Achievement : हिमाचलस्य वंशिका गोस्वामी अन्त:- १९…
जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा…
CM Sukhu: मुख्यमंत्री सुखविन्दरसिंहसुक्खुः संवेदनशीलतां प्रदर्शितवान्, मञ्चात्…
खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ नई दिल्ली।…
१९ वर्षीया राशा थडानी शीघ्रमेव बॉलीवुडक्षेत्रे पदार्पणं करिष्यति वार्ताहर: - जगदीशडाभी (मुम्बई)…
एतस्य भयस्य कारणात् अनन्या पाण्डेयः पितुः चङ्की पाण्डेयस्य चलच्चित्रं न पश्यति वार्ताहर:…
राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते हिमसंस्कृतवार्ता: - जगदीश…
अजय देवगनः चलच्चित्रस्य निर्देशनं करिष्यति, अक्षयकुमारः मुख्यभूमिकायां दृश्यते वार्ताहर: - जगदीश डाभी…
धर्मशाला महन्ता गद्दी सदैव संस्कृत-संस्कृतेः प्रसारस्य दिशि कार्य करिष्यति- महन्तः उपेन्द्रपाराशरः हिमाचलस्य ऊनाजनपदे स्थितायां धर्मशाला महन्ता गद्दयां श्री श्री 1008…
दुर्योधनः वनवासप्राप्तानां पाण्डवानां अपमानार्थं योजना कृतवान् । सः कर्णशकुनी इत्यादिभिः,पत्नीभिः सह वनम् अगच्छत्। एकदा दुर्योधनः तै: सह सरसि स्नानं करोति…
अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवः ९ मार्चतः आरभ्यते। अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे मण्डीप्रशासनेन २१६ प्राचीनदेवीदेवताभ्यः निमन्त्रणपत्राणि प्रेषितानि। बृहद्देवः कामरुनागः…
English Medium- राज्यस्य सर्वकारीयविद्यालयेषु प्रथमश्रेणीतः पञ्चमपर्यन्तं आङ्ग्लमाध्यमेन पठिष्यन्ति छात्राः हिमसंस्कृतवार्ताः। हिमाचलसर्वकारस्य अधिसूचनायाः अनन्तरं राज्यस्य सर्वकारीयविद्यालयेषु प्रथमश्रेणीतः पञ्चमपर्यन्तं आङ्ग्लमाध्यमम् अस्मात् सत्रात्…
विदेशात् MBBS कर्तुं NEET UG परीक्षायां उत्तीर्णता अनिवार्या अस्ति विदेशात् MBBS कर्तुं NEET UG परीक्षायां उत्तीर्णता अनिवार्या अस्ति। सर्वोच्चन्यायालयेन भारतीयचिकित्सापरिषदः…
संस्कृतभाषां यान्त्रिकशिक्षणेन सह संयोजयितुं नूतनः उपायः - प्राचार्यः वार्ताहर: - जगदीश डाभी केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहल्याः दरभंगा-इञ्जिनीयरिङ्ग-महाविद्यालयस्य च मध्ये महत्त्वपूर्णज्ञापनपत्रे हस्ताक्षरितम्। यस्य…
हिमाचलप्रदेशे एकः जलबन्धः यः मृदया निर्मितः न तु वज्रचूर्णेन, २४३१० परिवाराः निराश्रिता: अभवन् हिमसंस्कृतवार्ता:- काङ्गड़ा। हिमाचलप्रदेशस्य काङ्गड़ामण्डले ब्यासनद्याः उपरि पौंगजलबन्धस्य…
Hamirpur News: सुजानपुर मस्जिदस्य समीपे महाराणा प्रतापस्य प्रतिमा स्थापिता भविष्यति हिमसंस्कृतवार्ता:- हमीरपुरम्। सुजानपुरनगरपरिषद: चतुर्थे क्षेत्रे डोली मस्जिदस्य समीपे निर्धारितस्थाने महाराणा…
Sign in to your account