संस्कृतगतिविधयः
धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः हिमसंस्कृतवार्ताः डॉ.अमनदीप शर्मा। नवम्बरमासस्य २३ दिनांकः श्रीसत्यसाईंबाबा…
*वंशिपुरकालितलायां विश्वकल्याणयज्ञः सुसम्पन्नः* वंशिपुरः, पश्चिमबङ्गः हिमसंस्कृतवार्ता बङ्गप्रदेशस्य वंशिपुरकालितलायां विश्वकल्याणयज्ञः सुसम्पन्नः।…
प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: ) प्रतिहारषष्ठीपूजा भारतस्य अतिप्राचीनं, पवित्रं च पर्व अस्ति। एतत्…
हमीरपुरजनपदस्य भोरञ्जस्य सम्मु ग्रामे न आचर्यते दिवाली, शापम् अस्ति कारणम् यदि दीवाली-उत्सवं…
दीपावली– प्रकाशपर्व आत्मज्योतिषः उत्सवः डाॅ. रणजीत कुमार तिवारी सहाचार्योध्यक्षः सर्वदर्शनविभागः कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयः दीपज्योतिः…
संस्कृतज्ञानपरीक्षा
घेरसू दियाली दियाली ता हूण बी मनांदे अहें, पर से पहले ओली…
पहाड़ीगल्लां- ख्यालां दे महलां ख्यालां दे महलां चिणदे चणदियां । उमरां चली…
प्रयागराजे महाशिवरात्र्यावसरे आस्थायाः विशालतरङ्गः, १.५ कोटिजनैः स्नानमाचरितम् बुधवासरे महाकुम्भस्य अन्तिमे दिने संगमे…
महाकुम्भः 2025 प्रथमे स्नानपर्वणि श्रद्धायाः सङ्गमः, हर–हर–गङ्गे इति जप:, महाकुम्भे श्रद्धायाः महान्…
Shivratri Festival Mandi - मण्डी-शिवरात्रिमहोत्सवे भागं स्वीकर्तुं मुख्याराध्यबृहद्देवः कमरुनाग स्वमन्दिरात् प्रस्थित:, सप्तदिनानि…
गुरुनानकदेवः सिक्खमतस्य संस्थापकः, दशसु सिक्खगुरुषु अयं प्रथमः गुरुनानकः सिक्खमतस्य संस्थापकः । दशसु…
हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा…
वेदविद्या वैदिककर्मकाण्डस्य स्वरूपम् वेदस्य प्रधानं लक्ष्यं हि ज्ञानदानं, येन प्राणिमात्रम् अस्य संसारस्य…
KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला हिमसंस्कृतवार्ता:- रामटेक:। कविकुलगुरु- कालिदास-…
Sanskrit Competition : सांस्कृतिक-छात्रविद्वत्सम्मेलनम् -संस्कृतभाषणे श्रुतिकौशल, मन्त्रोच्चारणे वंशिकासागर, श्लोकोच्चारणे अक्षिता, गीतिकागायने सोहानी…
Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः दशमलव-एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति । वित्तवर्षेऽस्मिन् साम्प्रतं…
“Sensex” उच्चतमं अभिलेखं स्पर्शं कृत्वा सेन्सेक्सः २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः…
आरबीआइराज्यपालः- निःशुल्कं डिजिटलव्यवहारस्य युगं शीघ्रमेव समाप्तं भवितुम् अर्हति भारतीय रिजर्वबैङ्केन महत् संकेतं…
राज्यस्य परिवर्तनस्य संकल्पं यावत् ते न पूरयन्ति तावत् पश्चात्तापस्य कोऽपि प्रश्नः नास्ति-प्रशांतकिशोरः…
स्वातन्त्र्यसेनानी तथा आदिवासीनेता भगवान बिरसा मुण्डा इत्यस्य जन्मदिवसः स्वातन्त्र्यसेनानी तथा आदिवासीनेता भगवान…
IPL2025- गुजरात टाइटन्स् दलेन आरसीबीबेङ्गलुरुदलं ८ स्तौभैः…
IPL 2025 - पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां…
स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्…
Indian Women Cricket Team - प्रधानमंत्रिण: मोदिन:…
चीनमास्टर्स् : पी.वी सिन्धुः थाईलैण्ड्देशस्य पोर्नपावीं पराजयन्…
अजय देवगनः रोहितशेट्टी च 'गोलमाल ५' कृते सज्जौ, कथा अपि सज्जा अस्ति…
कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य “A” श्रेणीप्राप्तिः वार्ताहर: - जगदीशडाभी केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदितस्य…
विजय देवराकोंडा इत्यस्य 'किंगडम' चलच्चित्रस्य विज्ञापन पुटकं प्रसारितं जातम्, जासूसस्य भूमिकायां दृश्यते…
चलचित्र-छायाङ्कनाय शिमलाम् प्राप्तवान् बॉलीवुड- अभिनेता नानापाटेकर: हिमसंस्कृतवार्ताः - शिमला। बॉलीवुड अभिनेता नानापाटेकर:…
हमीरपुरजनपदस्य भोरञ्जस्य सम्मु ग्रामे न आचर्यते दिवाली, शापम् अस्ति कारणम् यदि दीवाली-उत्सवं कर्तुं प्रयतन्ते तर्हि..... हिमसंस्कृतवार्ता: - हमीरपुरम्। देशे राज्ये…
अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवः ९ मार्चतः आरभ्यते। अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे मण्डीप्रशासनेन २१६ प्राचीनदेवीदेवताभ्यः निमन्त्रणपत्राणि प्रेषितानि। बृहद्देवः कामरुनागः…
चैत्रमासस्य पूर्णिमादिने आचर्यते हनुमानजयन्ती हनुमानजयन्ती प्रतिवर्षं चैत्रमासस्य पूर्णिमादिने आचर्यते । संकटमोचनः, बजरंगबली, अंजनीपुत्रः इत्यादिभिः अनेकैः नाम्ना प्रसिद्धः हनुमानः अस्मिन् दिने…
KKSU - छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति। – प्रो.कविता होले छन्दालङ्कार-कार्यशालायाः समापनम् हिमसंस्कृतवार्ता: - नागपुरम्। …
BBN News - औषधकम्पन्या: तृतीयतले अग्निः प्रज्वलितः, १३ होरानन्तरं नियन्त्रणं कृतम् । १६ कर्मचारीः कार्यं कुर्वन्ति स्म हिमसंस्कृतवार्ता: - सोलनम्।…
TMC Kangra - टीएमसी-काङ्गड़ा इत्यस्य डॉ. के.एस. मेहता २०२६ तमस्य वर्षस्य कृते IADVL पंजाबस्य, हिमाचलप्रदेशस्य, चण्डीगढस्य च अध्यक्षः निर्वाचितः हिमसंस्कृतवार्ता:…
Sanjauli Masjid Case - संजौलीनगरे दिवसं यावत् हिन्दुसङ्घटनानां गर्जना, जनाः मस्जिदस्य विद्युत्संयोजनं विच्छेदयितुम् आग्रहं कृतवन्तः हिमसंस्कृतवार्ता: - शिमला। राजधानी संजौलीनगरे…
हिमाचलस्य राज्यपालेन सह अमिलित् राज्यनिर्वाचनायुक्त: अनिल खाची > पंचायतनिर्वाचनस्य सज्जतायाः विषये अद्यतनं प्रदत्तवान्। > जनवरी ३१ दिनाङ्कात् पूर्वं भविष्यति निर्वाचनम्।…
Sign in to your account
