Ad image
वार्ताः

अजकला रे छोरुआं रा बखरा ई कम्म- रविन्द्रकुमार

अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।

तुलसी बणा कने बसूटी

तुलसी बणा कने बसूटी गांवां च थी इक पहटी सारे सलूणे थे

महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय

महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं

International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः

International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी।

विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम

विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम भारतम् इतीदं तत्त्वपूर्णं नाम वर्तते

श्रीरामायणकथा रामरावणयोः युद्धम् (तृतीयः खण्डः)

श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम्। (तृतीयः खण्डः) रे रावण! महावने मया

लोकसेवा हि मनुष्यस्य परमो धर्मः

लोकसेवा हि मनुष्यस्य परमो धर्मः असमप्रदेशीय: विज्ञानशिक्षक:, नारदोपाध्याय: न त्वहं कामये राज्यं

श्रीरामकथा :-मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः

श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च

साक्षात्कारः

द्वितीयत्रिमासे भारतस्य वैश्विकस्तरस्य सर्वाधिका आर्थिकवृद्धिः : वित्तमन्त्री निर्मला सीतारमणः

वित्तमन्त्री निर्मला सीतारमणः उक्तवती यत् देशस्य आर्थिकस्थितिः उत्तमा अस्ति, अर्थव्यवस्थायाः सर्वेषु क्षेत्रेषु

भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री

प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य

आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती

आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती २०२४-२५

संसद-ःधर्माधारेण आरक्षणस्य विषयः 1947 तमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू

संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू

दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम्

दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम् नवघटितायाः दिल्ली-विधानसभायाः त्रि-दिवसीय-सत्रम् समारब्धम् अस्ति। मुख्यमन्त्री रेखा गुप्ता

भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः

भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-चैम्पियनशिप्-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः

CM Sukhu : अन्ताराष्ट्रीयक्रीडकानां सम्मानम्

मुख्यमन्त्रीसुक्खुः अन्ताराष्ट्रीयपदकविजेतॄणां क्रीडकानां सम्मानं कृतवान्। उक्तवान् च-

शिमलायां मॉलरोड़े गेयटीरङ्गमण्डपे चाभवत् चलचित्रस्य छायाङ्कनम्

शिमलायां मॉलरोड़े गेयटीरङ्गमण्डपे चाभवत् चलचित्रस्य छायाङ्कनम्। नायकान् द्रष्टुं जनसमूहः समागतः हिमसंस्कृतवार्ता:- शिमला।

राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते

राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते हिमसंस्कृतवार्ता: - जगदीश

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल शर्मा च

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल

‘गदर २’ इत्यस्य सफलता पश्चाद् आमिरखानस्य ‘लाहौर १९४७’ इति चलच्चित्रे सन्नी देओल: दृश्यते

वार्ताहर: - जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारं 'गदर २' इत्यस्य सफलता पश्चाद्

श्रीरामायणकथा : रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः

श्रीरामायणकथा, लङ्काकाण्डम् (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः (द्वितीयः खण्डः) हे प्रभो! मैथिलीसङ्गमम् अप्राप्य हि तस्याः पतिव्रतया तपसा

ज्वालादेवी मन्दिरम्, कांगड़ा

हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा अस्ति, धूमादेवी इत्यस्य स्थानम् इत्यपि कथ्यते । चिन्तपूर्णी,

संघप्रमुखः मोहनभागवतः-यदि कश्चन हिन्दुः दुर्बलः अस्ति तर्हि सः अत्याचारान् आमन्त्रयति

संघप्रमुखः मोहनभागवतः-यदि कश्चन हिन्दुः दुर्बलः अस्ति तर्हि सः अत्याचारान् आमन्त्रयति नागपुरे दशहरा-सभायाः अवसरे संघप्रमुखः मोहनभागवतः बाङ्गलादेशस्य उल्लेखं कुर्वन् अवदत् यत्

Subscribe Our Youtube
Ad imageAd image

हिमाचलः – न्यूनछात्राणां विद्यालयानां महाविद्यालयानाञ्च विलयः भविष्यति सर्वकारस्य निर्णयः,

हिमाचलः - न्यूनछात्राणां विद्यालयानां महाविद्यालयानाञ्च विलयः भविष्यति सर्वकारस्य निर्णयः, हिमाचलः - न्यूनछात्राणां विद्यालयानां महाविद्यालयानाञ्च विलयः भविष्यति सर्वकारस्य निर्णयः, १० छात्राणां

नवीनमद्यनीतेः कारणेन राज्यस्य राजस्वस्य वृद्धिः न भवति, सर्वकारः जनतां भ्रामयति’- जयरामठाकुरः

नवीनमद्यनीतेः कारणेन राज्यस्य राजस्वस्य वृद्धिः न भवति, सर्वकारः जनतां भ्रामयति'- जयरामठाकुरः हिमसंस्कृतवार्ता: - शिमला।   विपक्षनेता जयरामठाकुरः अवदत् यत् आबकारीविभागात्

डॉ मनोज शैल By डॉ मनोज शैल

HPCM: अनाथबाला: वास्तविक-हिमाचलीप्रमाणपत्रस्य अधिकारः प्राप्ता:, मुख्यमंत्रिणा अपरा प्रतिज्ञा पूर्णा

HPCM: अनाथबाला: वास्तविक-हिमाचलीप्रमाणपत्रस्य अधिकारः प्राप्ता:, मुख्यमंत्रिणा अपरा प्रतिज्ञा पूर्णा हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना अनाथबालानां हिताय अपरं महत्त्वपूर्णं पदम् अङ्गीकृत्य

डॉ मनोज शैल By डॉ मनोज शैल

हिमाचलप्रदेशस्य विद्यालयेषु शिक्षकाणां स्थानान्तरणेषु प्रतिबन्धः अनुवर्तिष्यते, ऋतुनुसारं क्षेत्रविभागेन अवकाशाः भविष्यन्ति

हिमाचलप्रदेशस्य विद्यालयेषु शिक्षकाणां स्थानान्तरणेषु प्रतिबन्धः अनुवर्तिष्यते, ऋतुनुसारं क्षेत्रविभागेन अवकाशाः भविष्यन्ति हिमसंस्कृतवार्ता: शिमला। हिमाचलप्रदेशस्य विद्यालयेषु शिक्षकाणां सामान्यस्थानान्तरणेषु प्रतिबन्धः भविष्यति। केवलं युक्तिकरणं

मनकीबात- ग्रीष्मकालीनेषु अवकाशेषु बालेभ्यः रचनात्मकगतिविधिनाम् अभ्यासः कारणीयः

मनकीबात- ग्रीष्मकालीनेषु अवकाशेषु बालेभ्यः रचनात्मकगतिविधिनाम् अभ्यासः कारणीयः हिमसंस्कृतवार्ता: - प्रधानमन्त्री नरेन्द्रमोदी आकाशवाणीतः प्रसार्यमाने "मन की बात" इत्येतस्मिन् कार्यक्रमे उक्तवान् यत्

Follow US

Find US on Social Medias
Ad imageAd image