विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।…
महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः शिवराजभट्टः प्रतिसम्वतसरे फाल्गुनमासे कृष्णपक्षे शिवरात्रिदिने हिन्दुधर्मालम्बीनजनानां भक्तानां शिवालयेषु…
श्रीरामायणकथा, लङ्काकाण्डम् (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः (द्वितीयः खण्डः)…
"होली परस्परसौहार्दस्य, भ्रातृत्वस्य विशेषोत्सवः अस्ति" लेखक: - डॉ.पवनःशर्मा ईमेल -shastripawan86@gmail.com दूरभाष-९७२९०९२८९० होली…
ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः गुरुवासरे काशीविश्वनाथमन्दिरसमीपस्थ ज्ञानवापीसङ्कुलस्य भारतीयपुरातत्वसर्वेक्षणस्य सर्वेक्षणप्रतिवेदनप्रतिलिपिः पञ्चजनाः…
श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः दीनदयालशुक्लः (उत्तरप्रदेशः) लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य…
अक्षय तृतीया - भगवत: परशुरामस्य जयन्त्युपलक्ष्ये, श्रीरेणुकाजी प्राप्ता: देवशिविका: हिमसंस्कृतवार्ता- सिरमौरम्। सिरमौरजनपदे…
HP Budget 2024 - कर्मचारिभ्यः १ मार्चत: अवशिष्टधनस्य प्रदानं अप्रैलतः च महार्घतावृत्ते:…
KKSU Ramtek : सीवेजशुद्धिकरणपरियोजनाया: भूमिपूजनं सम्पन्नम् हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरु कालिदास संस्कृतविश्वविद्यालये…
KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति - प्रो. यशवंतपाठक:…
Sensex सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः, निफ्टी ९०.७० अंकैः…
KKSU Ramtek : भारतीययोगशास्त्राधारितसंशोधनस्य वैश्विकस्तरे उद्घाटनम् आवश्यकम्- डॉ. महेश करंदीकर: हिमसंस्कृतवार्ता:- रामटेकम्।…
HP Budget 2024 - कर्मचारिभ्यः १ मार्चत: अवशिष्टधनस्य प्रदानं अप्रैलतः च महार्घतावृत्ते:…
KKSU Ramtek : सीवेजशुद्धिकरणपरियोजनाया: भूमिपूजनं सम्पन्नम् हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरु कालिदास संस्कृतविश्वविद्यालये…
संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू…
दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम् नवघटितायाः दिल्ली-विधानसभायाः त्रि-दिवसीय-सत्रम् समारब्धम् अस्ति। मुख्यमन्त्री रेखा गुप्ता…
Basketball Championship : बलद्वाड़ाक्षेत्रस्य पुत्री नव्या राष्ट्रीय…
१० दिसम्बरतः १७ दिसम्बरपर्यन्तं पैरा खेलो इण्डिया
नवदिल्ल्याम् इन्दिरागान्धी- क्रीडाङ्ङ्गणे खेलो इण्डिया- पैरा-गेम्स इत्यस्य…
Yuzvendra Chahal-आईपीएल इत्यस्य कृते युजवेंद्र चहल: 18…
चतुरङ्गः - डी गुकेशः इतिहासं रचितवान्, फिडे…
वरुणधवनस्य चलच्चित्रं बेबी जॉन क्रिसमस-दिने प्रदर्शितं जातम् वार्ताहर: - जगदीशडाभी (मुम्बई)…
असमराज्यस्य विश्वनाथजनपदे नूतना कार्यकारी समितिः निर्माणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गत सप्ताहस्य…
नागा चैतन्यस्य, शोभिता धुलिपालाया: च विवाहपत्रं वायरल् अभवत्, अस्मिन् दिने विवाहं भविष्यति…
सिकंदर चलच्चित्रं पश्चाद् सलमानखानः एतेषु चलच्चित्रेषु दृश्यते वार्ताहर: - जगदीशडाभी (मुम्बई) बॉलीवुडाभिनेता-सलमान…
प्रयागराजे महाशिवरात्र्यावसरे आस्थायाः विशालतरङ्गः, १.५ कोटिजनैः स्नानमाचरितम् बुधवासरे महाकुम्भस्य अन्तिमे दिने संगमे पवित्रं स्नानं ग्रहीतुं जनानां विशालः समूहः आगतः तथा…
अहिंसाभावः मनुष्यम् उद्धरति नारदपुराणे कयोश्चन दम्पत्योः एकः प्रसङ्गः आयाति । पतिः प्रतिदिनम् आखेटे रतः । सः वने विचरतः बहून् पशून्…
राममन्दिरस्य मुख्यशिखरस्य निर्माणे प्रथमस्तरस्य शिलाखण्डस्य कार्यं सम्पन्नम् अयोध्यानगरस्य राममन्दिरस्य मुख्यशिखरस्य निर्माणे प्रथमस्तरस्य शिलाखण्डस्य कार्यं सम्पन्नम् अस्ति। अस्य प्रारुपं सोमपुरा आर्किटेक्ट्स्…
हिमाचलप्रदेशे शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः हिमसंस्कृतवार्ता: शिमला। हिमाचलप्रदेशे गुणवत्तायुक्तशिक्षायै प्रदेश-सर्वकारेण संयुक्तराष्ट्रस्य शैक्षिक-वैज्ञानिक-सांस्कृतिक-संस्थया (यूनेस्को) सह…
लोकसभायाम् अनुमोदितं त्रिभुवन-सहकार-विश्वविद्यालय-विधेयकम् । हिमसंस्कृतवार्ता: - नवदेहली। लोकसभायाम् अस्य वर्षस्य त्रिभुवन-सहकार-विश्वविद्यालय-विधेयकं अनुमोदितम्। विधेयकमिदं त्रिभुवन-सहकार-विश्वविद्यालयः इति नाना प्रसिद्धस्य विश्वविद्यालयस्य रूपेण ग्रामीण-प्रबन्धन-आनन्द-संस्थानस्य…
कैलाश-मानसरोवर-तीर्थयात्रायाः शीघ्रं पुनः आरम्भः, सीमा-प्रबन्धनस्य उन्नत्यै च भारतचीनयोः चर्चा हिमसंस्कृतवार्ताः। भारत-चीन-देशयोः राजनयिकैः बीजिंगनगरे सीमापार-नदीनां प्रदत्तानाम् आदान-प्रदानं, कैलाश-मानसरोवर-तीर्थयात्रायाः शीघ्रं पुनः आरम्भः…
Shimla Airport : दिल्लीतः आनीतानि उपकरणानि, अभियंतार: विमानस्य पुनर्स्थापनकार्यं कर्तुं व्यग्रा:, धावनमार्गस्य विस्तारस्य याचना उत्थापिता हिमसंस्कृतवार्ता: - शिमला। मंगलवासरे शिमलानगरस्य…
प्रधानमंत्रिणा नरेन्द्रमोदिना सपरिवारं मिलितवान् सांसद: सुरेशकश्यपः हिमसंस्कृतवार्ता: - नवदेहली। हिमाचलभाजपाया: पूर्वप्रदेशाध्यक्षः सांसदः सुरेशकश्यपः च दिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सौजन्ययात्राम् अकरोत्।…
Sign in to your account