संस्कृतगतिविधयः
विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।…
घेरसू दियाली दियाली ता हूण बी मनांदे अहें, पर से पहले ओली…
Mahakumbh 2025 : अराजकतायां चीत्काराः प्रतिध्वनिताः, हृदयविदारकचित्राणि सम्मुखीभूतानि हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:।…
Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।…
बद्रीनाथधामस्य द्वारं सेनायाः वाद्यायन्त्रैः भक्तिधुनैः च शिशिरस्य कृते पिहिताः हिमसंस्कृतवार्ताः। उत्तराखण्डस्य चमोलीमण्डले…
International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी।…
देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च -शिवराजभट्टः देवघट्टः देवघाट वा क्षेत्रं नेपालदेशस्य महत्त्वपूर्णेषु…
शिवमहापर्व-'शिवरात्रिः' -नारदोपाध्यायः महाशिवरात्रिपर्व परमात्म-शिवस्य दिव्यावतरणस्य मङ्गलसूचकं वर्तते। अस्मिन् विषये लिखन् अस्माकम् असमप्रदेशस्य…
Sanskrit Competition : सांस्कृतिक-छात्रविद्वत्सम्मेलनम् -संस्कृतभाषणे श्रुतिकौशल, मन्त्रोच्चारणे वंशिकासागर, श्लोकोच्चारणे अक्षिता, गीतिकागायने सोहानी…
Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं…
पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर.…
KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः। भारतीयभाषासु मधुरता अनुभवस्य विषयः…
KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति - प्रो. यशवंतपाठक:…
संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू…
दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम् नवघटितायाः दिल्ली-विधानसभायाः त्रि-दिवसीय-सत्रम् समारब्धम् अस्ति। मुख्यमन्त्री रेखा गुप्ता…
Ind vs Eng Cricket Test : तिब्बती…
कीर्तिमानम्- पर्वतारोहकः कामी रीता शेरपा स्वस्य विश्वकीर्तिमानां…
एयर राइफल इत्यस्यां स्पर्धायां भारतस्य दिवांशी इत्यनया…
जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा…
नवदिल्ल्याम् इन्दिरागान्धी- क्रीडाङ्ङ्गणे खेलो इण्डिया- पैरा-गेम्स इत्यस्य…
निष्फला पश्चाद् आलिया भट्ट: इत्यस्या: चलच्चित्रं 'जिगरा' अस्मिन् दिने ओटीटी इत्यत्र प्रदर्शितं…
नाना पाटेकरः वेलकम इत्यस्य अनन्तरं पुनः हास्यं कुर्वन् दृश्यते वार्ताहर: - जगदीश…
२० वर्षाणि पश्चाद् अक्षयस्य सफल- चलच्चित्रस्य सीक्वल इत्यस्य घोषणा अभवत्, परन्तु अक्षयः…
पुनः सिंघम अगेन चलच्चित्रस्य अनन्तरम् अजयदेवगनस्य 'नाम' चलच्चित्रम् अपि निष्फलम् अभवत् वार्ताहर:…
ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः गुरुवासरे काशीविश्वनाथमन्दिरसमीपस्थ ज्ञानवापीसङ्कुलस्य भारतीयपुरातत्वसर्वेक्षणस्य सर्वेक्षणप्रतिवेदनप्रतिलिपिः पञ्चजनाः प्राप्तवन्तः। प्रकरणसम्बद्धपक्षैः गुरुवासरे न्यायालये आवेदनपत्रं प्रदत्तम् आसीत् ।सर्वेक्षणप्रतिवेदनस्य…
श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः दीनदयालशुक्लः (उत्तरप्रदेशः) लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य अवसरे उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषाप्रशिक्षणवर्गाणाम् अन्तर्गतं मासिकं बौद्धिकसत्रस्य आयोजनं कृतम्।…
Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा, बाबा भूतनाथाय शिवरात्रिमेलापकस्य आमंत्रणम् हिमसंस्कृतवार्ता- मण्डी। शुक्रवासरे महाशिवरात्रिमहोत्सवस्य शुभावसरे मण्डीजिलाप्रशासनेन लघ्वीकाश्यां मण्ड्यां…
उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान्- वयं पाकिस्तानी न स्मः, केन्द्रसर्वकारात् अधिकारं कथं गृह्णीमः इति जानीमः हिमसंस्कृतवार्ता: - ऊना। वयं पाकिस्तानी न…
केन्द्रेण पीएमजीएसवाई-अन्तर्गतं १४१ कोटिरूप्यकाणां सेतूनाम् अनुमोदनं कृतम् हिमसंस्कृतवार्ता: - शिमला। केन्द्रसर्वकारेण प्रधानमन्त्रिग्रामपथयोजनायाः अन्तर्गतं हिमाचलप्रदेशे १४१ कोटिरूप्यकाणां सेतुनिर्माणस्य अनुमोदनं कृतम्। राज्यस्य…
HRTC: हिमाचलपथपरिवहननिगमस्य हानिः २११९ कोटिरूप्यकाणि, अनुदाननिर्भरता वर्धिता सार्वजनिकक्षेत्रस्य उपक्रमेषु प्रकाशितेन वित्तीयप्रतिवेदनेन एतद् प्रकटितम् हिमसंस्कृतवार्ता : - शिमला । राज्यस्य…
UPS-कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी. एस्.) इति अद्यारभ्य प्रभाविता भविष्यति। हिमसंस्कृतवार्ता: - यू.पी.एस । केन्द्रसर्वकारस्य कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी.…
एनडीआरएफ-दलेन म्यान्मारदेशस्य मण्डलेनगरस्य उहला थेन मठे उद्धारकार्यक्रमः आरब्धः नवदिल्ली। भारतस्य एनडीआरएफ-दलेन म्यान्मारदेशस्य मण्डलेनगरस्य उहला थेन मठे उद्धारकार्यक्रमः आरब्धः, यत्र शुक्रवासरस्य…
Sign in to your account