Ad image

e-हिमसंस्कृतवार्तापत्रम्-18.10.2024.pdf

×

हिमसंस्कृतवार्ताः Youtube

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।

हिमाचले दी शान बाबा पहाड़ी गांधी

हिमाचले दी शान बाबा पहाड़ी गांधी ए डाडे दी रियासता दी शान

राममन्दिरस्य मुख्यशिखरस्य निर्माणे प्रथमस्तरस्य शिलाखण्डस्य कार्यं सम्पन्नम्

राममन्दिरस्य मुख्यशिखरस्य निर्माणे प्रथमस्तरस्य शिलाखण्डस्य कार्यं सम्पन्नम् अयोध्यानगरस्य राममन्दिरस्य मुख्यशिखरस्य निर्माणे प्रथमस्तरस्य

Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम्‌

Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम्‌ हिमसंस्कृतवार्ता: - रिकांगपिओ। किन्नौर

श्रीरामायणकथा-रामरावणयोः युद्धम्

श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम् लक्ष्मणस्य तादृशं वचनं श्रुत्वा वीर्यवान् राघवः

प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः

प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः साधुचरितं लोककल्याणाय भवति। सत्पुरुषाणां मननेन गुणानुकीर्तनेन च मनुष्यमात्रस्य मनस्स्थितिः निर्मलीभवति।

गर्भगृहे विराजितः रामलल्ला, स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्,

रामलल्लायाः स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्, गर्भगृहे विराजितः रामलल्ला २२ जनवरी दिनाङ्कः

आश्विन-नवरात्र महोत्सव: चिंतपूर्णीमन्दिरं २४ होरा: उद्घटितं भविष्यति

आश्विन-नवरात्र महोत्सव: चिंतपूर्णीमन्दिरं २४ होरा: उद्घटितं भविष्यति हिमसंस्कृतवार्ता:- ऊना। आश्विननवरात्रमेलायां शक्तिपीठाः विविधवर्णस्य

DD वार्ताप्रसारणम्

द्वितीयत्रिमासे भारतस्य वैश्विकस्तरस्य सर्वाधिका आर्थिकवृद्धिः : वित्तमन्त्री निर्मला सीतारमणः

वित्तमन्त्री निर्मला सीतारमणः उक्तवती यत् देशस्य आर्थिकस्थितिः उत्तमा अस्ति, अर्थव्यवस्थायाः सर्वेषु क्षेत्रेषु

Lok Sabha Election 2024 : हिमाचले लोकसभायै उपनिर्वाचनाय च युगपत् प्रत्याशीनां घोषणां कर्तुं शक्नोति काङ्ग्रेसदलम्

Lok Sabha Election 2024 : हिमाचले लोकसभायै उपनिर्वाचनाय च युगपत् प्रत्याशीनां घोषणां

डॉ मनोज शैल By डॉ मनोज शैल

‘गदर २’ इत्यस्य सफलता पश्चाद् आमिरखानस्य ‘लाहौर १९४७’ इति चलच्चित्रे सन्नी देओल: दृश्यते

वार्ताहर: - जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारं 'गदर २' इत्यस्य सफलता पश्चाद्

राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते

राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते हिमसंस्कृतवार्ता: - जगदीश

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल शर्मा च

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल

अमिताभ बच्चन: ‘केबीसी’ इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति

अमिताभ बच्चनः 'केबीसी' इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति वार्ताहर: -

बूढ़ी दीपावली सिरमौरजनपदस्य अद्वितीया परम्परा

पर्वतस्य अद्वितीयपरम्परा बुढ़ीदीपावली दीपावली उत्सवस्य एकमासपश्चात् आचर्यते अयम् उत्सव:। हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: । यदा देशे सर्वत्र दीपावली-उत्सवः महता उत्साहेन

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां पाण्डवानां द्वादशवर्षाणां वनवासे सम्पन्ने गते सति एकवर्षं यावत्

Dr.Amandeep Sharma By Dr.Amandeep Sharma
Subscribe Our Youtube
Ad imageAd image

Himachal News : हिमाचलप्रदेशोच्च-न्यायालयस्य कार्यवाहक-मुख्यन्यायाधीश: अभवत् तरलोकसिंहचौहान:

Himachal News : हिमाचलप्रदेशोच्च-न्यायालयस्य कार्यवाहक-मुख्यन्यायाधीश: अभवत् तरलोकसिंहचौहान: HPCM: नूतनानां शैक्षणिकसंस्थानानामुद्घाटनं लक्ष्यं नास्ति, सुविधानां व्यवस्थापनम् आवश्यकम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री

डॉ मनोज शैल By डॉ मनोज शैल

जयशङ्करः- आतङ्कवादेन सह व्यापारकार्यं न भविष्यति

जयशङ्करः-आतङ्कवादेन सह व्यापारकार्यं न भविष्यति - पाकिस्तानं स्वभूमौ विदेशमन्त्रिणः जयशङ्करस्य सन्देशः विदेशमन्त्री एस जयशंकरः बुधवासरे शङ्घाईसहकारसङ्गठनस्य (एससीओ) संगोष्ठीं सम्बोधयन् पाकिस्तानस्य

Dr.Amandeep Sharma By Dr.Amandeep Sharma

महाकुम्भं 2025 इत्येनं स्वच्छकुम्भं करिष्यति योगिसर्वकारः

महाकुम्भं 2025 इत्येनं स्वच्छकुम्भं करिष्यति योगिसर्वकारः महाकुम्भे स्वच्छताम् उद्दिश्य मेलाप्रशासनपक्षतः कृताः व्यापकसज्जताः दशसहस्राधिकानां स्वच्छकर्मिणां नियोजनं क्रियते सुनिश्चितम् सार्धैकेलक्षाः शौचालयाः अपि

Dr.Amandeep Sharma By Dr.Amandeep Sharma

MSP- दीपावल्याः -अवसरे रबीसस्यानां न्यूनतमसमर्थनमूल्यं (MSP) वर्धितम्

MSP- दीपावल्याः -अवसरे रबीसस्यानां न्यूनतमसमर्थनमूल्यं (MSP) वर्धितम् दीपावल्याः -अवसरे कृषकाणां कृते महत् उपहारं दत्त्वा केन्द्रसर्वकारेण षट् रबीसस्यानां न्यूनतमसमर्थनमूल्यं (MSP) वर्धितम्।

Dr.Amandeep Sharma By Dr.Amandeep Sharma

HPCM : जलसम्बद्धानि सर्वाणि विधानानि संयोज्य ‘अम्ब्रेला- एक्ट’ निर्मास्यते। आपदाप्रबन्धने व्यययिष्यन्ते १३०० कोटिरूप्यकाणि।

HPCM : जलसम्बद्धानि सर्वाणि विधानानि संयोज्य 'अम्ब्रेला- एक्ट' निर्मास्यते- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खु: इत्यनेन जलसम्बद्धानां सर्वेषां विधानानां

डॉ मनोज शैल By डॉ मनोज शैल

Follow US

Find US on Social Medias
Ad imageAd image