संस्कृतगतिविधयः
अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू…
विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।…
महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं…
International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी।…
विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम भारतम् इतीदं तत्त्वपूर्णं नाम वर्तते…
श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम्। (तृतीयः खण्डः) रे रावण! महावने मया…
लोकसेवा हि मनुष्यस्य परमो धर्मः असमप्रदेशीय: विज्ञानशिक्षक:, नारदोपाध्याय: न त्वहं कामये राज्यं…
श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च…
असमस्थे विश्वनाथे संस्कृतभारतीविश्वनाथः शाखायाः गीता जयन्ती आचरणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गीता…
वित्तमन्त्री निर्मला सीतारमणः उक्तवती यत् देशस्य आर्थिकस्थितिः उत्तमा अस्ति, अर्थव्यवस्थायाः सर्वेषु क्षेत्रेषु…
Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं…
प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य…
आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती २०२४-२५…
संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू…
दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम् नवघटितायाः दिल्ली-विधानसभायाः त्रि-दिवसीय-सत्रम् समारब्धम् अस्ति। मुख्यमन्त्री रेखा गुप्ता…
Ind vs Eng Cricket Test : तिब्बती…
शतकवीर: विराट कोहली, दुबईनगरे भारतेन पाकिस्तानदेशं षड्…
भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-चैम्पियनशिप्-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः…
मुख्यमन्त्रीसुक्खुः अन्ताराष्ट्रीयपदकविजेतॄणां क्रीडकानां सम्मानं कृतवान्। उक्तवान् च-…
१० दिसम्बरतः १७ दिसम्बरपर्यन्तं पैरा खेलो इण्डिया
शिमलायां मॉलरोड़े गेयटीरङ्गमण्डपे चाभवत् चलचित्रस्य छायाङ्कनम्। नायकान् द्रष्टुं जनसमूहः समागतः हिमसंस्कृतवार्ता:- शिमला।…
राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते हिमसंस्कृतवार्ता: - जगदीश…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल…
वार्ताहर: - जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारं 'गदर २' इत्यस्य सफलता पश्चाद्…
श्रीरामायणकथा, लङ्काकाण्डम् (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः (द्वितीयः खण्डः) हे प्रभो! मैथिलीसङ्गमम् अप्राप्य हि तस्याः पतिव्रतया तपसा…
हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा अस्ति, धूमादेवी इत्यस्य स्थानम् इत्यपि कथ्यते । चिन्तपूर्णी,…
संघप्रमुखः मोहनभागवतः-यदि कश्चन हिन्दुः दुर्बलः अस्ति तर्हि सः अत्याचारान् आमन्त्रयति नागपुरे दशहरा-सभायाः अवसरे संघप्रमुखः मोहनभागवतः बाङ्गलादेशस्य उल्लेखं कुर्वन् अवदत् यत्…
हिमाचलः - न्यूनछात्राणां विद्यालयानां महाविद्यालयानाञ्च विलयः भविष्यति सर्वकारस्य निर्णयः, हिमाचलः - न्यूनछात्राणां विद्यालयानां महाविद्यालयानाञ्च विलयः भविष्यति सर्वकारस्य निर्णयः, १० छात्राणां…
नवीनमद्यनीतेः कारणेन राज्यस्य राजस्वस्य वृद्धिः न भवति, सर्वकारः जनतां भ्रामयति'- जयरामठाकुरः हिमसंस्कृतवार्ता: - शिमला। विपक्षनेता जयरामठाकुरः अवदत् यत् आबकारीविभागात्…
HPCM: अनाथबाला: वास्तविक-हिमाचलीप्रमाणपत्रस्य अधिकारः प्राप्ता:, मुख्यमंत्रिणा अपरा प्रतिज्ञा पूर्णा हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना अनाथबालानां हिताय अपरं महत्त्वपूर्णं पदम् अङ्गीकृत्य…
हिमाचलप्रदेशस्य विद्यालयेषु शिक्षकाणां स्थानान्तरणेषु प्रतिबन्धः अनुवर्तिष्यते, ऋतुनुसारं क्षेत्रविभागेन अवकाशाः भविष्यन्ति हिमसंस्कृतवार्ता: शिमला। हिमाचलप्रदेशस्य विद्यालयेषु शिक्षकाणां सामान्यस्थानान्तरणेषु प्रतिबन्धः भविष्यति। केवलं युक्तिकरणं…
मनकीबात- ग्रीष्मकालीनेषु अवकाशेषु बालेभ्यः रचनात्मकगतिविधिनाम् अभ्यासः कारणीयः हिमसंस्कृतवार्ता: - प्रधानमन्त्री नरेन्द्रमोदी आकाशवाणीतः प्रसार्यमाने "मन की बात" इत्येतस्मिन् कार्यक्रमे उक्तवान् यत्…
Sign in to your account