Ad image
वार्ताः

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।

घेरसू दियाली-: दियाली ता हूण बी मनांदे अहें

घेरसू दियाली दियाली ता हूण बी मनांदे अहें, पर से पहले ओली

पहाड़ी गल्लां – दोस्ती जोड़ी राख

पहाड़ी गल्लां "दोस्ती जोड़ी राख" ज्यादा क्यूं सोचो ए , इच्छा ही

Mahakumbh 2025 : अराजकतायां चीत्काराः प्रतिध्वनिताः, हृदयविदारकचित्राणि सम्मुखीभूतानि

Mahakumbh 2025 : अराजकतायां चीत्काराः प्रतिध्वनिताः, हृदयविदारकचित्राणि सम्मुखीभूतानि हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:।

Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम्

Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

बद्रीनाथधामस्य द्वारं सेनायाः वाद्यायन्त्रैः भक्तिधुनैः च शिशिरस्य कृते पिहिताः

बद्रीनाथधामस्य द्वारं सेनायाः वाद्यायन्त्रैः भक्तिधुनैः च शिशिरस्य कृते पिहिताः हिमसंस्कृतवार्ताः। उत्तराखण्डस्य चमोलीमण्डले

International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः

International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी।

देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च

देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च -शिवराजभट्टः देवघट्टः देवघाट वा क्षेत्रं नेपालदेशस्य महत्त्वपूर्णेषु

शिवमहापर्व-‘शिवरात्रिः’ -नारदोपाध्यायः

शिवमहापर्व-'शिवरात्रिः' -नारदोपाध्यायः महाशिवरात्रिपर्व परमात्म-शिवस्य दिव्यावतरणस्य मङ्गलसूचकं वर्तते। अस्मिन् विषये लिखन् अस्माकम् असमप्रदेशस्य

साक्षात्कारः

पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता

पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर.

संसद-ःधर्माधारेण आरक्षणस्य विषयः 1947 तमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू

संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू

दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम्

दिल्ली-विधानसभायाः त्रि-दिवसीय सत्रम् समारब्धम् नवघटितायाः दिल्ली-विधानसभायाः त्रि-दिवसीय-सत्रम् समारब्धम् अस्ति। मुख्यमन्त्री रेखा गुप्ता

जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा विजितौ

जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा

निष्फला पश्चाद् आलिया भट्ट: इत्यस्या: चलच्चित्रं ‘जिगरा’ अस्मिन् दिने ओटीटी इत्यत्र प्रदर्शितं भविष्यति

निष्फला पश्चाद् आलिया भट्ट: इत्यस्या: चलच्चित्रं 'जिगरा' अस्मिन् दिने ओटीटी इत्यत्र प्रदर्शितं

NanaPatekar नाना पाटेकरः वेलकम इत्यस्य अनन्तरं पुनः हास्यं कुर्वन् दृश्यते

नाना पाटेकरः वेलकम इत्यस्य अनन्तरं पुनः हास्यं कुर्वन् दृश्यते वार्ताहर: - जगदीश

अक्षयकुमारः- २० वर्षाणि पश्चाद् अक्षयस्य सफल- चलच्चित्रस्य सीक्वल इत्यस्य घोषणा

२० वर्षाणि पश्चाद् अक्षयस्य सफल- चलच्चित्रस्य सीक्वल इत्यस्य घोषणा अभवत्, परन्तु अक्षयः

ajaydevgan पुनः सिंघम अगेन चलच्चित्रस्य अनन्तरम् अजयदेवगनस्य ‘नाम’ चलच्चित्रम् अपि निष्फलम् अभवत्

पुनः सिंघम अगेन चलच्चित्रस्य अनन्तरम् अजयदेवगनस्य 'नाम' चलच्चित्रम् अपि निष्फलम् अभवत् वार्ताहर:

ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः

ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः गुरुवासरे काशीविश्वनाथमन्दिरसमीपस्थ ज्ञानवापीसङ्कुलस्य भारतीयपुरातत्वसर्वेक्षणस्य सर्वेक्षणप्रतिवेदनप्रतिलिपिः पञ्चजनाः प्राप्तवन्तः। प्रकरणसम्बद्धपक्षैः गुरुवासरे न्यायालये आवेदनपत्रं प्रदत्तम् आसीत् ।सर्वेक्षणप्रतिवेदनस्य

श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः

श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः दीनदयालशुक्लः (उत्तरप्रदेशः) लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य अवसरे उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषाप्रशिक्षणवर्गाणाम् अन्तर्गतं मासिकं बौद्धिकसत्रस्य आयोजनं कृतम्।

Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा

Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा, बाबा भूतनाथाय शिवरात्रिमेलापकस्य  आमंत्रणम् हिमसंस्कृतवार्ता- मण्डी।  शुक्रवासरे महाशिवरात्रिमहोत्सवस्य शुभावसरे मण्डीजिलाप्रशासनेन लघ्वीकाश्यां मण्ड्यां

Subscribe Our Youtube
Ad imageAd image

उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान्- वयं पाकिस्तानी न स्मः, केन्द्रसर्वकारात् अधिकारं कथं गृह्णीमः इति जानीमः

उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान्- वयं पाकिस्तानी न स्मः, केन्द्रसर्वकारात् अधिकारं कथं गृह्णीमः इति जानीमः हिमसंस्कृतवार्ता: - ऊना। वयं पाकिस्तानी न

केन्द्रेण पीएमजीएसवाई-अन्तर्गतं १४१ कोटिरूप्यकाणां सेतूनाम् अनुमोदनं कृतम्

केन्द्रेण पीएमजीएसवाई-अन्तर्गतं १४१ कोटिरूप्यकाणां सेतूनाम् अनुमोदनं कृतम् हिमसंस्कृतवार्ता: - शिमला। केन्द्रसर्वकारेण प्रधानमन्त्रिग्रामपथयोजनायाः अन्तर्गतं हिमाचलप्रदेशे १४१ कोटिरूप्यकाणां सेतुनिर्माणस्य अनुमोदनं कृतम्। राज्यस्य

HRTC: हिमाचलपथपरिवहननिगमस्य हानिः २११९ कोटिरूप्यकाणि, अनुदाननिर्भरता वर्धिता

HRTC: हिमाचलपथपरिवहननिगमस्य हानिः २११९ कोटिरूप्यकाणि, अनुदाननिर्भरता वर्धिता सार्वजनिकक्षेत्रस्य उपक्रमेषु प्रकाशितेन वित्तीयप्रतिवेदनेन एतद् प्रकटितम्   हिमसंस्कृतवार्ता : - शिमला । राज्यस्य

UPS-कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी. एस्.) इति अद्यारभ्य प्रभाविता भविष्यति

UPS-कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी. एस्.) इति अद्यारभ्य प्रभाविता भविष्यति। हिमसंस्कृतवार्ता: - यू.पी.एस । केन्द्रसर्वकारस्य कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी.

एनडीआरएफ-दलेन म्यान्मारदेशस्य मण्डलेनगरस्य उहला थेन मठे उद्धारकार्यक्रमः आरब्धः

एनडीआरएफ-दलेन म्यान्मारदेशस्य मण्डलेनगरस्य उहला थेन मठे उद्धारकार्यक्रमः आरब्धः नवदिल्ली। भारतस्य एनडीआरएफ-दलेन म्यान्मारदेशस्य मण्डलेनगरस्य उहला थेन मठे उद्धारकार्यक्रमः आरब्धः, यत्र शुक्रवासरस्य

Follow US

Find US on Social Medias
Ad imageAd image