Ad image

e-हिमसंस्कृतवार्तापत्रम्-15.10.2024.pdf

×

हिमसंस्कृतवार्ताः Youtube

तुलसी बणा कने बसूटी

तुलसी बणा कने बसूटी गांवां च थी इक पहटी सारे सलूणे थे

अजकला रे छोरुआं रा बखरा ई कम्म- रविन्द्रकुमार

अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू

गर्भगृहे विराजितः रामलल्ला, स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्,

रामलल्लायाः स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्, गर्भगृहे विराजितः रामलल्ला २२ जनवरी दिनाङ्कः

सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी

सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी इहभूमौ समये समये आदर्शपुरुषाः आविर्भवेयुः इति तु काचित्

हिमाचलीय संस्कृतौ पञ्जी परम्परा अर्थात् सर्पपूजनम्

हिमाचलीय संस्कृतौ पञ्जी परम्परा अर्थात् सर्पपूजनम् हिन्दुसंस्कृतौ पशुभिः, पक्षिभिः, वृक्षैः, वनस्पतिभिः च

सत्पुरुषः – आत्मौपम्येन सर्वत्र

सत्पुरुषः - आत्मौपम्येन सर्वत्र । जगति प्रत्येकं जनानां सुखं, दुःखं, लाभः, हानिः,

ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः

ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः गुरुवासरे काशीविश्वनाथमन्दिरसमीपस्थ ज्ञानवापीसङ्कुलस्य भारतीयपुरातत्वसर्वेक्षणस्य सर्वेक्षणप्रतिवेदनप्रतिलिपिः पञ्चजनाः

गौमाता भारतीयसनातनधर्मदृष्ट्या

भारतीय-सनातनधर्मदृष्ट्या गौः जननी (गौमाता) वर्तते -- नारदोपाध्यायः । भारतीयसंस्कृत्याः, सभ्यतायाः च उत्थान-विकासादिषु

DD वार्ताप्रसारणम्

भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री

प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य

हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता

हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशसर्वकारेण एप्रिलमासस्य प्रथमदिनात् आरभ्य

HP Politics : काङ्ग्रेसस्य सन्त्रासेण (फोबिया) पीडितः अस्ति जयरामठाकुरः – स्वास्थ्य मंत्री

HP Politics : काङ्ग्रेसस्य सन्त्रासेण (फोबिया) पीडितः अस्ति जयरामठाकुरः - स्वास्थ्य मंत्री

डॉ मनोज शैल By डॉ मनोज शैल

स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्

स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्

भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः

भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-चैम्पियनशिप्-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः

अमिताभ बच्चन: ‘केबीसी’ इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति

अमिताभ बच्चनः 'केबीसी' इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति वार्ताहर: -

अस्मिन् दिने ‘बड़े मियां छोटे मियां’ इति चलचित्रस्य विज्ञापनपुटकं प्रदर्शितं भविष्यति

अस्मिन् दिने 'बड़े मियां छोटे मियां' इति चलचित्रस्य विज्ञापनपुटकं प्रदर्शितं भविष्यति हिमसंस्कृतवार्ता:-

चिदानन्दनायकस्य चलच्चित्रं ७७ तमे कान-चलच्चित्रमहोत्सवे ‘ला सिनेफ्’ प्रतियोगी-खण्डाय चयनितम्

भारतीय चलचित्र-दूरदर्शन-संस्थानस्य छात्रस्य चिदानन्दनायकस्य चलच्चित्रं ७७ तमे कान-चलच्चित्रमहोत्सवे 'ला सिनेफ्' प्रतियोगी-खण्डाय चयनितम्

अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं “बड़े मियां छोटे मियां”

हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई। प्राप्तवार्तानुसारम् अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं "बड़े

Manimahesh Yatra : लघुराजस्नाने श्रद्धाया: महत्-प्लावनम्

Manimahesh Yatra : लघुराजस्नाने श्रद्धाया: महत्-प्लावनम् मणिमहेशस्य डलसरोवरे पञ्चाशत् सहस्रभक्ता: स्नानं कृतवन्त: अभिलेखः २४ होरासु एकलक्षं भक्ताः  प्राप्तवन्तः हिमसंस्कृतवार्ता: -

डॉ मनोज शैल By डॉ मनोज शैल

लोकसेवा हि मनुष्यस्य परमो धर्मः

लोकसेवा हि मनुष्यस्य परमो धर्मः असमप्रदेशीय: विज्ञानशिक्षक:, नारदोपाध्याय: न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् । कामये दुःखतप्तानां प्राणिनामार्तिनाशनम् ।।

Dr.Amandeep Sharma By Dr.Amandeep Sharma
Subscribe Our Youtube
Ad imageAd image

Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:

Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता: राष्ट्रीयवार्ता: हरियाणाप्रान्तस्य नूतनमुख्यमंत्रिण: राज्यमन्त्रिमण्डलस्य च शपथग्रहणसमारोहः १७ अक्टूबरदिनाङ्के प्रातः १० वादने पञ्चकुलानगरे भविष्यति

डॉ मनोज शैल By डॉ मनोज शैल

HP News : शिक्षायाः गुणवत्तायाः प्रगतेः च मूल्याङ्कनार्थं दिसम्बरमासस्य प्रथमसप्ताहे राष्ट्रियमूल्यांकनसर्वेक्षणं क्रियते – रोहितठाकुरः

HP News : शिक्षायाः गुणवत्तायाः प्रगतेः च मूल्याङ्कनार्थं दिसम्बरमासस्य प्रथमसप्ताहे राष्ट्रियमूल्यांकनसर्वेक्षणं क्रियते – रोहितठाकुरः शिक्षामन्त्री रोहितठाकुरः एकदिवसीय प्रवासे रोहरुविधानसभाक्षेत्रस्य अन्तर्गतं

डॉ मनोज शैल By डॉ मनोज शैल

राज्यकरभागस्य १४७९ कोटिरूप्यकाणि दत्त्वा प्रधानमंत्री हिमाचलस्य सहायतां कृतवान् – जयरामठाकुरः

राज्यकरभागस्य १४७९ कोटिरूप्यकाणि दत्त्वा प्रधानमंत्री हिमाचलस्य सहायतां कृतवान् - जयरामठाकुरः हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी। मण्डी-भ्रमणकाले मीडिया-सह वार्तालापं कुर्वन् विपक्ष-नेता जयराम-ठाकुरः

डॉ मनोज शैल By डॉ मनोज शैल

International Dussehra Festival Kullu : भव्यया रथयात्रया साकं दशहरामेलापकस्य शुभारम्भ:। कनाडादेशे अपि दशहरा-उत्सवस्य उल्लासः।

International Dussehra Festival Kullu : भव्यया रथयात्रया साकं दशहरामेलापकस्य शुभारम्भ:, सप्तदिनानि यावत् कुल्लौ भविष्यति देवमेलनम् हिमसंस्कृतवार्ता: - कुल्लू:। हिमाचलप्रदेशस्य कुल्लूजनपदस्य

डॉ मनोज शैल By डॉ मनोज शैल

National & International News :  अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः

National & International News : अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः राष्ट्रपतिपदासीना द्रौपदी मुर्मुः त्रयाणां देशानां अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति। निज- यात्राप्रवासे

डॉ मनोज शैल By डॉ मनोज शैल

Follow US

Find US on Social Medias
Ad imageAd image