प्रसिद्धा गायिका अभिनेत्री च सुलक्षणा पण्डित इत्यस्या: ७१ तमे वर्षे निधनम्
स्वस्य सुमधुरस्वरं चलचित्रविश्वे प्रसारितवती सुलक्षणा पण्डितः ७१ वर्षे एव स्वर्गं गता अस्ति ।तस्याः मृत्युकारणं अद्यापि न प्रकाशितं, परन्तु सा चिरकालात् रोगी आसीत् इति कथ्यते । समाचारानुसारं अभिनेत्री किञ्चित्कालं यावत् रोगी आसीत् । तस्याः मृत्योः कारणं सम्यक् अद्यापि न प्रकाशितम् । अभिनेत्र्याः मृत्योः वार्ता प्रसारिता एव सामाजिकमाध्यमेषु प्रशंसकाः तस्याः स्मरणं कृत्वा शोकं प्रकटयितुम् आरब्धवन्तः । नानावती-चिकित्सालये सा अन्तिम-श्वासं गृहीतवती इति कथ्यते । सा केवलं ९ वर्षे एव सङ्गीतचयनं कृतवती इति कथ्यते। १९६७ तमे वर्षे पार्श्वगायने प्रवेशं प्राप्य १९७५ तमे वर्षे “संकल्प” इति चलच्चित्रे “तू ही सागर है तू ही किनारा” इति गीतं गीतवती
सुलक्षणा पौराणिकस्य शास्त्रीयगायकस्य पण्डितजसराजस्य परिवारस्य आसीत् ।
सुलक्षणपण्डितस्य जन्म १९५४ तमे वर्षे अभवत् ।सा संगीतपरिवारात् आगता । तस्याः मातुलः पौराणिकः शास्त्रीयगायकः पण्डितजसराजः आसीत् । तस्याः भ्रातृभ्रातृषु त्रीणि भगिन्यः, त्रयः भ्रातरः च सन्ति । भ्रातृषु जटिन-ललितयोः सङ्गीतक्षेत्रे प्रसिद्धौ युगलौ स्तः । तस्याः भगिनी विजयपण्डितः अपि बालिवुड्-क्रीडायाः प्रमुखा अभिनेत्री अस्ति ।

