Ad imageAd image

नारदोपाध्यायः

श्रीमद्भागवतप्रवचनम् -इदं दारुणं कलियुगं वर्तते । तस्मात् सम्प्रति सदाचारः, योगमार्गः, तपः इत्यादयः सर्वे विलुप्ताः जाताः

श्रीमद्भागवतप्रवचनम् -०५ तस्मात् हे साधो ! अहं आश्चर्यचकितेन चित्तेन स्वकीये अस्मिन् विषये शोकं कुर्वती तिष्ठामि । त्वं परमः बुद्धिमान् एवं

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

श्रीमद्भागवतप्रवचनम् -११ सनकादयः उक्तवन्तः - नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः, एवं कर्मप्रेरकाः, साधनपराः च

श्रीमद्भागवतप्रवचनम् – ०२

श्रीमद्भागवतप्रवचनम् - ०२ ततः सूतदेवः उक्तवान् - प्रियशौनक ! तव हृदये भगवत्प्रेम वर्तते ; अत एव अहं सम्यग्विचार्य तुभ्यं सम्पूर्णसिद्धान्तानां

- Advertisement -
Ad imageAd image