Ad imageAd image

नारदोपाध्यायः

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम्- १५ कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमं मन्यते । परन्तु कलियुगे एतत्

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -१२ (तृतीयोऽध्यायः) नारदः अब्रवीत् - इदानीमहं भक्तिज्ञानविरागाणां स्थापनार्थं श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि । यज्ञोऽयं

श्रीमद्भागवतप्रवचनम् -इदं दारुणं कलियुगं वर्तते । तस्मात् सम्प्रति सदाचारः, योगमार्गः, तपः इत्यादयः सर्वे विलुप्ताः जाताः

श्रीमद्भागवतप्रवचनम् -०५ तस्मात् हे साधो ! अहं आश्चर्यचकितेन चित्तेन स्वकीये अस्मिन् विषये शोकं कुर्वती तिष्ठामि । त्वं परमः बुद्धिमान् एवं

- Advertisement -
Ad imageAd image