श्रीमद्भागवतप्रवचनम् -०९
सूतदेवः शौनकं प्रति कथयन् आसीत् यत्, एवं प्रकारेण बुभुक्षया, तृष्णया च ज्ञान-वैराग्यौ अत्यन्तं पीडितौ आस्ताम् इत्यतः तौ पुनः शयानौ अवलोक्य नारदः महान् चिन्तापरः जातः, अचिन्तयत् यत् ‘इदानीं मया किं कर्तव्यम् ? अनयोः इयं निद्रा, एवम् इतोऽपि महत्तरं वार्धक्यं च कथं दूरीभवेताम् ?’ इति।
शौनक ! एवं प्रकारेण वारं वारं चिन्तयन् सः भगवतः स्मरणं कर्तुम् आरभत । तस्मिन् एव समये आकाशवाणी अभवत् यत् ‘ मुने ! मा खिद्यस्व, तव उद्योगोऽयं निःसन्देहं सफलीभविष्यति । देवर्षे ! एतदर्थं त्वम् एकं सत्कर्म कुरु, तत्कर्मविषये त्वां साधुशिरोमणिः कश्चन वदिष्यति, तेन कर्मानुष्ठानेन तत्क्षणात् अनयोः निद्रा, वृद्धावस्था च अपगमिष्यतः, तथा सर्वत्र भक्तेः प्रसारणं भविष्यति’ इति । इयम् आकाशवाणी सर्वैरपि स्पष्टं श्रुता । अनया वचसा नारदः महान् विस्मितः जातः, अकथयत् च – ‘अहो, अस्य वचनस्य तात्पर्यं न ज्ञातं मया !’ इति ।
नारदः अब्रवीत् – ‘अनया आकाशवाण्या तु गुप्ततया हि काचित् वाक् कथिता । एतन्न उक्तं यत्, तत् कीदृशं साधनम् आचरणीयं, यस्माच्च अनयोः कार्यसिद्धिः भवितुमर्हेत् ? सः साधुः क्व स्यात् ? केन प्रकारेण, कदा च तत्साधनं वदेत् ? आकाशवाणी यत् उक्तवती, तदर्थं मया किं कर्तव्यम् ?’ इति ।
सूतदेवः अकथयत् – शौनक ! ज्ञान-वैराग्यौ तत्रैव संस्थाप्य नारदः ततः निर्गतः, एवं प्रत्येकं तीर्थं सम्प्राप्य मार्गेषु मिलितवतः मुनीश्वरान् तत्साधनं किमिति प्रष्टुम् आरभत । नारदस्य प्रश्नयुक्तं वचनं तु सर्वेऽपि श्रुतवन्तः, परन्तु निश्चितम् उत्तरं न कोऽपि तस्मै दत्तवान् । प्रश्नं विश्रुत्य केचन तु तत् असाध्यमिति उक्तवन्तः, केचन एतस्य निर्णयः कठिनः एवेति अकथयन्, इतरे केचन मूकवत् अभवन्, एवं कियन्तस्तु ततः पलायितवन्तः इति । त्रैलोक्ये महान् आश्चर्यकरः हाहाकारः सञ्जातः । जनाः परस्परं कर्णात् कर्णं प्रति श्रावयितुम् आरब्धवन्तः – ‘अरे भ्रातः! यदा वेदध्वनिः, वेदान्तघोषः, असकृत् गीतापाठः च इत्यादेः श्रावणात्, प्रबोधनात् चापि भक्तिः, ज्ञानः, वैराग्यः च त्रयोऽपि न उत्थितवन्तः, एवं स्थिते तेषां जागरणाय तु अपरः न कोऽपि उपायः दृश्यते । यदा स्वयं योगिराजस्य नारदस्य अपि तद्विषयकं ज्ञानं नाभवत्, तर्हि वराकः संसारी मनुष्यः तत् कथं वक्तुं शक्नुयात् ?’ इति । इत्थं प्रकारेण नारदः यान् यान् ऋषीन् अस्मिन् विषये पृष्टवान्, ते सर्वे निर्णयं कृत्वा एतदेव उक्तवन्तः यत्, ‘वाक् इयं दुःसाध्या एव’ इति, शुभम् । (माहात्म्यम् -०२/२९-४२)
— नारदः ।