Ad imageAd image

श्रीमद्भागवतप्रवचनम्

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम्- १५ कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमं मन्यते । परन्तु कलियुगे एतत्

श्रीमद्भागवतप्रवचनम् -०६।।भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं नारदः ददत् व

श्रीमद्भागवतप्रवचनम् -०६ कलियुगं मया न हन्तव्यमिति एवं कथनान्तरं भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं नारदः ददत् वर्तते । कलियुगं न हन्तव्यं, यतोहि

श्रीमद्भागवतप्रवचनम् -०७।। नारदभक्त्योः संवादः

श्रीमद्भागवतप्रवचनम् -०७ (द्वितीयोऽध्यायः) नारदः अब्रवीत् - बाले ! त्वं वृथा हि स्वयम् एवं किमर्थं खिद्यसे ? अहो, त्वं एतावती चिन्तातुरा

- Advertisement -
Ad imageAd image