Ad imageAd image

श्रीमद्भागवतप्रवचनम्

श्रीमद्भागवतप्रवचनम् -इदं दारुणं कलियुगं वर्तते । तस्मात् सम्प्रति सदाचारः, योगमार्गः, तपः इत्यादयः सर्वे विलुप्ताः जाताः

श्रीमद्भागवतप्रवचनम् -०५ तस्मात् हे साधो ! अहं आश्चर्यचकितेन चित्तेन स्वकीये अस्मिन् विषये शोकं कुर्वती तिष्ठामि । त्वं परमः बुद्धिमान् एवं

श्रीमद्भागवतप्रवचनम् -नारदः कलियुगस्य दोषान् पश्यन्, एवं पृथ्व्यां विचरन् यमुनातटं प्राप्नोत्

श्रीमद्भागवतप्रवचनम् -०४ एवं प्रकारेण नारदः कलियुगस्य दोषान् पश्यन्, एवं पृथ्व्यां विचरन् यमुनातटं प्राप्नोत्, यत्र च भगवतः श्रीकृष्णस्य विविधाः लीलाः सञ्जाताः

श्रीमद्भागवतप्रवचनम् -०७।। नारदभक्त्योः संवादः

श्रीमद्भागवतप्रवचनम् -०७ (द्वितीयोऽध्यायः) नारदः अब्रवीत् - बाले ! त्वं वृथा हि स्वयम् एवं किमर्थं खिद्यसे ? अहो, त्वं एतावती चिन्तातुरा

- Advertisement -
Ad imageAd image