Ad imageAd image

नारदोपाध्यायः

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

श्रीमद्भागवतप्रवचनम् -११ सनकादयः उक्तवन्तः - नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः, एवं कर्मप्रेरकाः, साधनपराः च

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम्- १६ प्रभासक्षेत्रे उद्भवस्य वचनमिदं विश्रुत्य भगवान् चिन्तितवान् यत् भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम् इति। शौनक! तदा भगवान् स्वकीयां समस्तशक्तिं

श्रीमद्भागवतप्रवचनम् -०९।। सूतदेवस्य शौनकस्य च संवादः

श्रीमद्भागवतप्रवचनम् -०९ सूतदेवः शौनकं प्रति कथयन् आसीत् यत्, एवं प्रकारेण बुभुक्षया, तृष्णया च ज्ञान-वैराग्यौ अत्यन्तं पीडितौ आस्ताम् इत्यतः तौ पुनः

- Advertisement -
Ad imageAd image