Ad imageAd image

नारदोपाध्यायः

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

श्रीमद्भागवतप्रवचनम् -११ सनकादयः उक्तवन्तः - नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः, एवं कर्मप्रेरकाः, साधनपराः च

श्रीमद्भागवतप्रवचनम् – ०२

श्रीमद्भागवतप्रवचनम् - ०२ ततः सूतदेवः उक्तवान् - प्रियशौनक ! तव हृदये भगवत्प्रेम वर्तते ; अत एव अहं सम्यग्विचार्य तुभ्यं सम्पूर्णसिद्धान्तानां

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम्- १५ कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमं मन्यते । परन्तु कलियुगे एतत्

- Advertisement -
Ad imageAd image