श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्
श्रीमद्भागवतप्रवचनम्- १६ प्रभासक्षेत्रे उद्भवस्य वचनमिदं विश्रुत्य भगवान् चिन्तितवान् यत् भक्तानाम् अवलम्बनार्थं मम…
श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्
श्रीमद्भागवतप्रवचनम्- १५ कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः…
श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः
श्रीमद्भागवतप्रवचनम् -१३ सूतदेवः सौनकं प्रति वदन् आसीत् यत् गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि…
श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि
श्रीमद्भागवतप्रवचनम् -१२ (तृतीयोऽध्यायः) नारदः अब्रवीत् - इदानीमहं भक्तिज्ञानविरागाणां स्थापनार्थं श्रीशुकदेवेन कथितं भागवतकथामृतम्…
श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः
श्रीमद्भागवतप्रवचनम् -११ सनकादयः उक्तवन्तः - नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः…
श्रीमद्भागवतप्रवचनम् -१०।। नारदस्य वदरीवनं प्रति गमनम्
श्रीमद्भागवतप्रवचनम् -१० सूतदेवः शौनकं प्रति कथयन् आसीत् यत् तत्समये नारदः अत्यन्तं चिन्तातुरः…
श्रीमद्भागवतप्रवचनम् -०९।। सूतदेवस्य शौनकस्य च संवादः
श्रीमद्भागवतप्रवचनम् -०९ सूतदेवः शौनकं प्रति कथयन् आसीत् यत्, एवं प्रकारेण बुभुक्षया, तृष्णया…
श्रीमद्भागवतप्रवचनम् -०८।। देवर्षिनारद-भक्त्योः संवादः
श्रीमद्भागवतप्रवचनम् -०८ देवर्षिः भक्तिदेव्याः पुरस्तात् स्वकथनम् अनुवर्तयन्नस्ति यत् तपः, वेदाध्ययनं, ज्ञानं, कर्म…
श्रीमद्भागवतप्रवचनम् -०७।। नारदभक्त्योः संवादः
श्रीमद्भागवतप्रवचनम् -०७ (द्वितीयोऽध्यायः) नारदः अब्रवीत् - बाले ! त्वं वृथा हि स्वयम्…
श्रीमद्भागवतप्रवचनम् -०६।।भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं नारदः ददत् व
श्रीमद्भागवतप्रवचनम् -०६ कलियुगं मया न हन्तव्यमिति एवं कथनान्तरं भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं…