Ad imageAd image

श्रीमद्भागवतप्रवचनम्

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -१२ (तृतीयोऽध्यायः) नारदः अब्रवीत् - इदानीमहं भक्तिज्ञानविरागाणां स्थापनार्थं श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि । यज्ञोऽयं

श्रीमद्भागवतप्रवचनम् -०९।। सूतदेवस्य शौनकस्य च संवादः

श्रीमद्भागवतप्रवचनम् -०९ सूतदेवः शौनकं प्रति कथयन् आसीत् यत्, एवं प्रकारेण बुभुक्षया, तृष्णया च ज्ञान-वैराग्यौ अत्यन्तं पीडितौ आस्ताम् इत्यतः तौ पुनः

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम्- १५ कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमं मन्यते । परन्तु कलियुगे एतत्

- Advertisement -
Ad imageAd image