Ad imageAd image

श्रीमद्भागवतप्रवचनम्

श्रीमद्भागवतप्रवचनम् -०६।।भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं नारदः ददत् व

श्रीमद्भागवतप्रवचनम् -०६ कलियुगं मया न हन्तव्यमिति एवं कथनान्तरं भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं नारदः ददत् वर्तते । कलियुगं न हन्तव्यं, यतोहि

श्रीमद्भागवतप्रवचनम् -इदं दारुणं कलियुगं वर्तते । तस्मात् सम्प्रति सदाचारः, योगमार्गः, तपः इत्यादयः सर्वे विलुप्ताः जाताः

श्रीमद्भागवतप्रवचनम् -०५ तस्मात् हे साधो ! अहं आश्चर्यचकितेन चित्तेन स्वकीये अस्मिन् विषये शोकं कुर्वती तिष्ठामि । त्वं परमः बुद्धिमान् एवं

श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः

श्रीमद्भागवतप्रवचनम् -१३ सूतदेवः सौनकं प्रति वदन् आसीत् यत् गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः, तथैव

- Advertisement -
Ad imageAd image