Ad image

इमर्जिंग मार्केट्स् इन्वेस्टेबल मार्केट् इन्डेक्स इत्यस्मिन् भारतं चीनदेशं पराजितवान्

इमर्जिंग मार्केट्स् इन्वेस्टेबल मार्केट् इन्डेक्स इत्यस्मिन् भारतं चीनदेशं पराजितवान् मॉर्गन स्टैन्ले कैपिटल इन्टरनेशनल् इत्यस्य इमर्जिंग मार्केट्स् इन्वेस्टेबल मार्केट् इन्डेक्स इत्यस्मिन् भारतं चीनदेशं पराजितवान् अस्ति। सूचकाङ्के भारतस्य भारः २२.२-७ प्रतिशतं, चीनदेशस्य २१.५-८ प्रतिशतं च आसीत् । एतत् मोर्गन स्टैन्ले इत्यनेन घोषितम् अनुकूलस्थूल-आर्थिक-स्थित्या भारतस्य विपण्यः लाभान्विताः अभवन् । अद्यतनकाले भारतीय-अर्थव्यवस्थायाः सशक्त-स्थूल-आर्थिक-मूलभूतानाम् अपि च निगमानाम् तारकीय-प्रदर्शनस्य कारणेन देशे अधिकानि निवेशानि प्राप्तानि सन्ति अपि

CM Sukhu : मुख्यमन्त्री सोलन-विधानसभाक्षेत्रे १८६ कोटिरूप्यकाणां परियोजनानां उद्घाटनानि शिलान्यासान् च कृतवान्

CM Sukhu : मुख्यमन्त्री सोलन-विधानसभाक्षेत्रे १८६ कोटिरूप्यकाणां परियोजनानां उद्घाटनानि शिलान्यासान् च कृतवान् हिमसंस्कृतवार्ता- सोलनम्।  मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: रविवासरे सोलनविधानसभाक्षेत्रस्य जनानां कृते प्रायः १८६ कोटिरूप्यकाणां विकासात्मकपरियोजनानां उपहारं दत्तवान्। सः ७ कोटिरूप्यकाणां व्ययेन निर्मितस्य ३३/११ के.वी. विद्युतोपकेन्द्रं सायरी, १.१९  कोटिरूप्यकाणां व्ययेन निर्मितस्य लोकनिर्माणविभागस्य सायरीविश्रामगृहस्य, ३.४९ कोटिरूप्यकाणां व्ययेन निर्मितस्य महोग-मतिमु-बशील-मार्गस्य लोकार्पणं कृतवान्। सः सायरी पुलिसस्थानकस्य, १२.१७ कोटिरूप्यकाणां कृषिविभागस्य उपनिदेशकस्य कार्यालयभवनस्य आवासीयपरिसरस्य च, १.८३ कोटिरूप्यकाणां

डॉ मनोज शैल By डॉ मनोज शैल

लोसरपर्वणि परोक्ष्यते हिमाचलीव्यञ्जनानि, धर्मशालाया: मैक्लोड़गञ्जे आचर्यते नववर्षम्, अद्यारभ्य:  पूजा-अर्चना

लोसरपर्वणि परोक्ष्यते हिमाचलीव्यञ्जनानि, धर्मशालाया: मैक्लोड़गञ्जे आचर्यते नववर्षम्, अद्यारभ्य:  पूजा-अर्चना हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। बौद्धपञ्चाङ्गानुसारं लोसरपर्वण: अथवा नववर्षस्य अवसरे मुख्यबौद्धमन्दिरस्य मैक्लोड़गञ्जे प्रथमवारं हिमाचलीव्यञ्जनानाम् आयोजनं भविष्यति। तिब्बतीसमुदायस्य लोसर (नववर्षस्य) उत्सवस्य आरम्भः १० फरवरी शनिवासरे भविष्यति। त्रिदिवसीयस्य उत्सवस्य आरम्भः मैक्लोड़गञ्जस्य ला- ग्यारी-बौद्धमठे विशेषपूजा-अर्चना भविष्यति। तिब्बती-पञ्चाङ्गानुसारं एतत् २१५१तमं वर्षम् अस्ति। एतेन सह मुख्यबौद्धमन्दिरस्य मैक्लोड़गञ्जे फरवरीमासे १३ दिनाङ्के लोसरमहोत्सवस्य अवसरे भारतात् विदेशात् च आगच्छन्ता: पर्यटकाः स्थानीयतिब्बतीजनाः

डॉ मनोज शैल By डॉ मनोज शैल

Editor's Pick

जयरामठाकुरः – काङ्ग्रेससर्वकारस्य असफलतां गोपयितुं मृषावादं कृत्वा स्वस्य प्रतिष्ठां रक्षितुं प्रयतते मुख्यमंत्री सुक्खुः

जयरामठाकुरः - काङ्ग्रेससर्वकारस्य असफलतां गोपयितुं मृषावादं कृत्वा स्वस्य प्रतिष्ठां रक्षितुं प्रयतते मुख्यमंत्री

डॉ मनोज शैल By डॉ मनोज शैल
Weather
5°C
Himachal Pradesh
clear sky
5° _ 5°
79%
2 km/h
Wed
4 °C
Thu
16 °C
Fri
19 °C
Sat
19 °C
Sun
20 °C

Follow US

Most Read

उत्तराखण्डवार्ता-: चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृत:

उत्तराखण्डवार्ता-: चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृत: हिमसंस्कृतवार्ता:- कुलदीपमैन्दोला। कण्वनगरी कोटद्वारम्।

अनुसन्धानसम्बद्धकार्यार्थं अनुदानं समर्पणम् डॉ नन्दितागोस्वमीमहोदयायाः महानुभावः

अनुसन्धानसम्बद्धकार्यार्थं अनुदानं समर्पणम् डॉ नन्दितागोस्वमीमहोदयायाः महानुभावः वार्ताप्रेरकः नयनज्योतिशर्मा, गुवाहाटी अद्य ०४/०२/२०२५ तमे

डिजिटल मीडिया – हिमाचलसर्वकारेण कार्यान्विता डिजिटलमीडियानीतिः २०२४

हिमाचलसर्वकारेण कार्यान्विता डिजिटलमीडियानीतिः २०२४ हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशसर्वकारेण अङ्कीयमाध्यमनीतिः २०२४ इति सूचितं कृत्वा

डॉ मनोज शैल By डॉ मनोज शैल

हिमाचलतः उद्योगानां पलायनं निवारयितुं विद्युत्शुल्कं षड् प्रतिशतं न्यूनीकर्तुं सज्जता

हिमाचलतः उद्योगानां पलायनं निवारयितुं विद्युत्शुल्कं षड् प्रतिशतं न्यूनीकर्तुं सज्जता हिमसंस्कृतवार्ता- शिमला। हिमाचलतः

डॉ मनोज शैल By डॉ मनोज शैल

पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम्

पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम् शिक्षायाः नूतनप्रविधिनां विषये अवगमिष्यन्ति हिमसंस्कृतवार्ता-

डॉ मनोज शैल By डॉ मनोज शैल

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: राष्ट्रीयवार्ता:  भारतीय-जनता-पार्टीति दलस्य वरिष्ठः

एचपीटीयू- हमीरपुरम् :- हिमाचल- तकनीकी- विश्वविद्यालये द्वयुपाधिकार्यक्रमयो: अनुमोदनम्

एचपीटीयू- हमीरपुरम् :- हिमाचल- तकनीकी- विश्वविद्यालये द्वयुपाधिकार्यक्रमयो: अनुमोदनम्, कार्यकारी-परिषद: गोष्ठ्यां निर्णय: हिमसंस्कृतवार्ता:-

डॉ मनोज शैल By डॉ मनोज शैल

हिममयं हिमाचलम् –  हिमाचले  समाप्ता हिमपातस्य प्रतीक्षा।

हिममयं हिमाचलम् -  हिमाचले  समाप्ता हिमपातस्य प्रतीक्षा। हिमसंस्कृतवार्ताः। हिमाचले हिमपातस्य प्रतीक्षा समाप्ता,

डॉ मनोज शैल By डॉ मनोज शैल
Share Your Story with Us!
At [Your Website Name], we believe that every story deserves to be heard. If you have news, updates, or stories that you'd like to share with our community, we invite you to contribute!

Sponsored Content

Global Coronavirus Cases

Confirmed

65.10M

Death

6.60M

More Information: Covid-19 Statistics

Gagal Airport धर्मशाला –  दिल्ली-गग्गल-वायुमार्गे विमानयानानि वर्धयिष्यन्ति स्पाइसजेटविमानसेवा, पर्यटन-ऋतो: आरम्भात् पूर्वमेव कम्पन्याः निर्णयः

Gagal Airport धर्मशाला -  दिल्ली-गग्गल-वायुमार्गे विमानयानानि वर्धयिष्यन्ति स्पाइसजेटविमानसेवा, पर्यटन-ऋतो: आरम्भात् पूर्वमेव कम्पन्याः निर्णयः हिमसंस्कृतवार्ता- धर्मशाला।  पर्यटनस्य ऋतुम् अवलोक्य स्पाइसजेट इति विमानसेवा दिल्लीतः धर्मशालानगरं प्रति अपरं विमानयानं आरभेत। एतत् विमानं मार्चमासस्य

डॉ मनोज शैल By डॉ मनोज शैल

Follow Writers

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image