नागरिकसंहिता प्रवर्तकं देशस्य प्रथमं राज्यमभवत् उत्तराखण्डराज्यम्
हिमसंस्कृतवार्ताः। उत्तराखण्डराज्यम् अनुसूचित-जनजातीयान् जनानतिरिच्य सर्वेभ्यः नागरिकेभ्यः विवाह-विवाहोच्छेद-उत्तराधिकार-त्यादि विधिषु समान नागरिक संहितायाः प्रवर्तकं प्रथमराज्यम् अजायत्। अस्य विधिनियमस्य लक्ष्यमस्ति सर्वेभ्यः नागरिकेभ्यः समानाधिकाराणि सुनिश्चयता व्यक्तिगतनागरिक विधीनां मानकीकरणमस्ति। राज्यमन्त्रिमण्डलेन सद्यः एव यूसीसी इत्यस्य कार्यान्वयनाय नियम-विनियमाः स्वीकृताः आसन्। यूसीसी इत्यन्तर्गतं राज्ये धर्मं विनैव कारणं मत्वा अनुसूचित जनजातीयान् जनानतिरीच्य नागरिकेभ्यः विवाहादीनां वैधिक्याः साम्यतायाः दानमस्ति। लिव-इन रिलेशनशिप इत्याख्यायै स्वेच्छाचारितायै पंजीकरणम् अनिवार्यं भविष्यति ।
नागरिकसंहिता प्रवर्तकं देशस्य प्रथमं राज्यमभवत् उत्तराखण्डराज्यम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment