Hot News
इमर्जिंग मार्केट्स् इन्वेस्टेबल मार्केट् इन्डेक्स इत्यस्मिन् भारतं चीनदेशं पराजितवान् मॉर्गन स्टैन्ले कैपिटल इन्टरनेशनल् इत्यस्य इमर्जिंग मार्केट्स् इन्वेस्टेबल मार्केट् इन्डेक्स इत्यस्मिन् भारतं चीनदेशं पराजितवान् अस्ति। सूचकाङ्के भारतस्य भारः २२.२-७ प्रतिशतं, चीनदेशस्य २१.५-८ प्रतिशतं च आसीत् । एतत् मोर्गन स्टैन्ले इत्यनेन घोषितम् अनुकूलस्थूल-आर्थिक-स्थित्या भारतस्य विपण्यः लाभान्विताः अभवन् । अद्यतनकाले भारतीय-अर्थव्यवस्थायाः सशक्त-स्थूल-आर्थिक-मूलभूतानाम् अपि च निगमानाम् तारकीय-प्रदर्शनस्य कारणेन देशे अधिकानि निवेशानि प्राप्तानि सन्ति अपि…
CM Sukhu : मुख्यमन्त्री सोलन-विधानसभाक्षेत्रे १८६ कोटिरूप्यकाणां परियोजनानां उद्घाटनानि शिलान्यासान् च कृतवान् हिमसंस्कृतवार्ता- सोलनम्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: रविवासरे सोलनविधानसभाक्षेत्रस्य जनानां कृते प्रायः १८६ कोटिरूप्यकाणां विकासात्मकपरियोजनानां उपहारं दत्तवान्। सः ७ कोटिरूप्यकाणां व्ययेन निर्मितस्य ३३/११ के.वी. विद्युतोपकेन्द्रं सायरी, १.१९ कोटिरूप्यकाणां व्ययेन निर्मितस्य लोकनिर्माणविभागस्य सायरीविश्रामगृहस्य, ३.४९ कोटिरूप्यकाणां व्ययेन निर्मितस्य महोग-मतिमु-बशील-मार्गस्य लोकार्पणं कृतवान्। सः सायरी पुलिसस्थानकस्य, १२.१७ कोटिरूप्यकाणां कृषिविभागस्य उपनिदेशकस्य कार्यालयभवनस्य आवासीयपरिसरस्य च, १.८३ कोटिरूप्यकाणां…
लोसरपर्वणि परोक्ष्यते हिमाचलीव्यञ्जनानि, धर्मशालाया: मैक्लोड़गञ्जे आचर्यते नववर्षम्, अद्यारभ्य: पूजा-अर्चना हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। बौद्धपञ्चाङ्गानुसारं लोसरपर्वण: अथवा नववर्षस्य अवसरे मुख्यबौद्धमन्दिरस्य मैक्लोड़गञ्जे प्रथमवारं हिमाचलीव्यञ्जनानाम् आयोजनं भविष्यति। तिब्बतीसमुदायस्य लोसर (नववर्षस्य) उत्सवस्य आरम्भः १० फरवरी शनिवासरे भविष्यति। त्रिदिवसीयस्य उत्सवस्य आरम्भः मैक्लोड़गञ्जस्य ला- ग्यारी-बौद्धमठे विशेषपूजा-अर्चना भविष्यति। तिब्बती-पञ्चाङ्गानुसारं एतत् २१५१तमं वर्षम् अस्ति। एतेन सह मुख्यबौद्धमन्दिरस्य मैक्लोड़गञ्जे फरवरीमासे १३ दिनाङ्के लोसरमहोत्सवस्य अवसरे भारतात् विदेशात् च आगच्छन्ता: पर्यटकाः स्थानीयतिब्बतीजनाः…
जयरामठाकुरः - काङ्ग्रेससर्वकारस्य असफलतां गोपयितुं मृषावादं कृत्वा स्वस्य प्रतिष्ठां रक्षितुं प्रयतते मुख्यमंत्री…
उत्तराखण्डवार्ता-: चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृत: हिमसंस्कृतवार्ता:- कुलदीपमैन्दोला। कण्वनगरी कोटद्वारम्।…
अनुसन्धानसम्बद्धकार्यार्थं अनुदानं समर्पणम् डॉ नन्दितागोस्वमीमहोदयायाः महानुभावः वार्ताप्रेरकः नयनज्योतिशर्मा, गुवाहाटी अद्य ०४/०२/२०२५ तमे…
हिमाचलसर्वकारेण कार्यान्विता डिजिटलमीडियानीतिः २०२४ हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशसर्वकारेण अङ्कीयमाध्यमनीतिः २०२४ इति सूचितं कृत्वा…
हिमाचलतः उद्योगानां पलायनं निवारयितुं विद्युत्शुल्कं षड् प्रतिशतं न्यूनीकर्तुं सज्जता हिमसंस्कृतवार्ता- शिमला। हिमाचलतः…
पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम् शिक्षायाः नूतनप्रविधिनां विषये अवगमिष्यन्ति हिमसंस्कृतवार्ता-…
Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: राष्ट्रीयवार्ता: भारतीय-जनता-पार्टीति दलस्य वरिष्ठः…
एचपीटीयू- हमीरपुरम् :- हिमाचल- तकनीकी- विश्वविद्यालये द्वयुपाधिकार्यक्रमयो: अनुमोदनम्, कार्यकारी-परिषद: गोष्ठ्यां निर्णय: हिमसंस्कृतवार्ता:-…
हिममयं हिमाचलम् - हिमाचले समाप्ता हिमपातस्य प्रतीक्षा। हिमसंस्कृतवार्ताः। हिमाचले हिमपातस्य प्रतीक्षा समाप्ता,…
Confirmed
65.10M
Death
6.60M
Gagal Airport धर्मशाला - दिल्ली-गग्गल-वायुमार्गे विमानयानानि वर्धयिष्यन्ति स्पाइसजेटविमानसेवा, पर्यटन-ऋतो: आरम्भात् पूर्वमेव कम्पन्याः निर्णयः हिमसंस्कृतवार्ता- धर्मशाला। पर्यटनस्य ऋतुम् अवलोक्य स्पाइसजेट इति विमानसेवा दिल्लीतः धर्मशालानगरं प्रति अपरं विमानयानं आरभेत। एतत् विमानं मार्चमासस्य…
Subscribe to our newsletter to get our newest articles instantly!
Sign in to your account