इन्दौर-नगरेण पुनः भारतस्य स्वच्छतमनगरत्वस्य उपाधिः प्राप्ता
हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।स्वच्छसर्वेक्षणं (२०२४-२५) पुरस्कारसमारोहः सम्पन्नः। राष्ट्रपति: द्रौपदीमुर्मू: प्रतिष्ठितं स्वच्छसर्वेक्षणं 2024-25 तमस्य वर्षस्य कृते आहत्य अष्टसप्तति: पुरस्कारा: प्रदत्ताः । अस्मिन् अष्टमवारं स्वच्छतमनगरस्य वर्गे इन्दौरनगरं शीर्षस्थानं प्राप्तवान्, सूरतनगरं द्वितीयं, नवीमुम्बई तृतीयस्थानं च प्राप्तवान् । पुरस्कारसमारोहस्य आयोजनं आवासनगरीयकार्याणि मन्त्रालयेन (MOHUA) कृतम्। राष्ट्रपति-द्रौपदीमुर्मू इत्यनया नवदेहल्याम् आयोजिते कार्यक्रमे केन्द्रीय-मंत्री श्रीमनोहरलाल:, आवास-एवं-नगरीय-राज्यमंत्री श्री तोखन साहू इत्यनयोः उपस्थितौ स्वच्छसर्वेक्षणं २०२४-२५ पुरस्काराः प्रदत्ताः। प्राप्तवार्तानुसारं २०२४-२५ तमस्य वर्षस्य सर्वेक्षणे १० मापदण्डानां ५४ सूचकानाम् आधारेण ४५०० तः अधिकानां नगरानां मूल्याङ्कनं कृतम् । समारोहं सम्बोधयन् राष्ट्रपतिमुर्मू: उक्तवती यत् स्वच्छता देशस्य सांस्कृतिकजागरूकतायाः आधारः अस्ति । राष्ट्रपति: द्रौपदीमुर्मूः “स्वच्छभारतमिशन” इत्यस्य अन्तर्गतं राज्यानां केन्द्रशासितप्रदेशानां च प्रयत्नानाम् प्रशंसामपि अकरोत् । सा स्वच्छसर्वेक्षणं सफलं उपक्रमं सिद्धं जातम् इति उक्तवती। स्वच्छसर्वेक्षणं २०२४-२५ इत्यस्य विषयः – Reduce, Reuse, Recycle” इति आसीत् । एते त्रयः ‘R’ अपशिष्टप्रबन्धनस्य पर्यावरणसंरक्षणस्य च महत्त्वपूर्णाः अवधारणाः सन्ति। अवधेयमस्ति यत् एतत् सर्वेक्षणं कर्तुं आहत्य ३००० श्रमिकाः देशस्य विभिन्नेषु नगरेषु गत्वा मूल्याङ्कनकार्यं कृतवन्तः, यस्य पूर्णतायै ४५ दिवसाः यावत् समयः अभवत् । अस्मिन् मूल्याङ्कनकार्ये राष्ट्रियस्तरस्य नगरजीवनं स्वच्छता च दृश्यते । पुरस्कारसमारोहे उत्तमस्वच्छनगरानां सम्मानेन सह प्रगतिशीलाः लघुनगराः अपि स्वीकृताः, प्रोत्साहिताः च अभवन् ।
केन्द्रीययुवाक्रीडामन्त्री डा. मनसुख मांडविया खेलो-इण्डिया-शिखरसम्मेलनस्य उद्घाटनं कृतवान्
हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।
केन्द्रीययुवाक्रीडामन्त्री डा. मनसुख मांडविया नवदेहल्यां खेलो-इण्डिया-शिखरसम्मेलनस्य उद्घाटनं कृतवान् । अस्मिन् अवसरे सभां सम्बोधयन् सः क्रीडां जनान्दोलनं करणीयम् इति विषये बलं दत्तवान् । सः अवदत् यत् भारतं जनसमूहं, क्रीडासङ्घं, राज्यसर्वकारं, केन्द्रसर्वकारं च सहितं सर्वेषां हितधारकाणां सामूहिकप्रयत्नेन एतत् प्राप्तुं शक्नोति। श्री मांडवियावर्येण इदमपि उक्तं यत् न केवलं स्थानीयहितधारकाणां अपितु अन्तर्राष्ट्रीयसंस्थानां अपि निवेशं गृहीत्वा राष्ट्रियक्रीडाशासनविधेयकस्य निर्माणं कृतम् अस्ति। तेनोक्तं यत् संसद: आगामिनि मानसूनसत्रे एतत् विधेयकं प्रस्तावितं भविष्यति।
प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य पश्चिमबङ्गस्य च भ्रमणं करिष्यति
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य पश्चिमबङ्गस्य च भ्रमणं करिष्यति। बिहारभ्रमणकाले प्रधानमन्त्री मोतिहारीनगरे ७००० कोटिरूप्यकाणां अधिकमूल्यानां अनेकानाम् विकासपरियोजनानां शिलान्यासं करिष्यति। एताः परियोजनाः रेलमार्गः, मार्गः, ग्रामीणविकासः, मत्स्यपालनं, इलेक्ट्रॉनिक्सः, सूचनाप्रौद्योगिक्याः च क्षेत्रैः सह सम्बद्धाः सन्ति । तस्मिन् एव दिने प्रधानमन्त्री पश्चिमबङ्गस्य भ्रमणं करिष्यति, यत्र सः ५,००० कोटिरूप्यकाणां मूल्यस्य अनेकानाम् विकासपरियोजनानां आधारशिलां स्थापयति, ये तैल-गैस-विद्युत्, मार्ग-रेल-क्षेत्रैः सह सम्बद्धाः सन्ति ।
बिहारसर्वकारेण आगामिमासस्य प्रथमतः १२५ यूनिटपर्यन्तं निःशुल्कविद्युत्प्रदानं कर्तुं घोषितम्
हिमसंस्कृतवार्ता: – आगामिमासस्य प्रथमतः राज्ये उपभोक्तृभ्यः १२५ यूनिटपर्यन्तं निःशुल्कविद्युत्प्रदानं कर्तुं बिहारसर्वकारेण घोषितम्। निर्णयस्य घोषणां कुर्वन् मुख्यमन्त्री नीतीशकुमारः अवदत् यत् एतेन राज्यस्य १.६७ कोटिपरिवाराः लाभान्विताः भविष्यन्ति। सः अवदत् यत् आगामिषु वर्षत्रयेषु गृहग्राहकानाम् अनुमतिं प्राप्य तेषां गृहस्य छदि समीपस्थेषु सार्वजनिकस्थानेषु च सौरविद्युत्संस्थानानि स्थापितानि भविष्यन्ति। नीतीशकुमार: अवदत् यत् कुटीरज्योतियोजनायाः अन्तर्गतं अत्यन्तं निर्धनपरिवारानाम् सौरविद्युत्संस्थानानां स्थापनायाः सम्पूर्णं व्ययः बिहारसर्वकारः वहति। शेषग्राहकानाम् कृते राज्यसर्वकारः सौरविद्युत्संस्थानस्थापनार्थं आर्थिकसहायतां करिष्यति। आगामिषु वर्षत्रयेषु बिहारे १०,००० मेगावाट् सौरशक्तिः अपि उपलभ्यते ।
अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः १५० तः अधिकेषु देशेषु प्रदेशेषु च एकरूपशुल्कं स्थापयितुं योजनां घोषितवान्
हिमसंस्कृतवार्ता: – अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः १५० तः अधिकेषु देशेषु प्रदेशेषु च एकरूपशुल्कं स्थापयितुं योजनां घोषितवान्। राष्ट्रपतिः ट्रम्पः वाशिङ्गटन-नगरे पत्रकारैः उक्तवान् यत् सर्वेषां कृते अपि तथैव भविष्यति । नूतनपरिमाणस्य अन्तर्गतं ये देशाः समाविष्टाः भविष्यन्ति, ते देशाः राष्ट्रपतिः ट्रम्पः लघुदेशाः इति वर्णितवान्, ये देशाः अमेरिकादेशेन सह बहुव्यापारं न कुर्वन्ति, तेषु देशेषु अपि अन्तर्भवति। इदानीं जापानदेशस्य विषये राष्ट्रपतिः ट्रम्पः उक्तवान् यत् वार्ता प्रचलति किन्तु परिणामे संशयं प्रकटितवान्। अप्रैलमासे ट्रम्पप्रशासनेन तेषु अर्थव्यवस्थासु १० प्रतिशतं मूलभूतशुल्कं स्थापितं येषु द्विपक्षीय-अभिसन्धौ न आच्छादितम् अस्ति ।
श्रीअमरनाथजीयात्रा अस्थायीरूपेण स्थगिता
हिमसंस्कृतवार्ता: – जम्मू-कश्मीरस्य श्रीअमरनाथजीयात्रा कश्मीर-जम्मू-प्रभागयोः अधिकांशेषु भागेषु प्रतिकूलवातावरण-कारणात् अस्थायीरूपेण स्थगिता अस्ति। आधिकारिकसूत्रैः पुष्टिः कृता यत् बटाल-पहलगाम-मार्गेषु प्रचण्डवृष्टिं दृष्ट्वा अद्यत्वे अमरनाथजीयात्रायाः स्थगितीकरणस्य निर्णयः अधिकारिभिः कृतः अस्ति। जम्मू-आधारशिबिरात् कश्मीर-दिशि कोऽपि यात्रिण: गन्तुं न अनुमन्यते।