International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः
International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी। चौहारघाट्याः आराध्यदेवः पशाकोटः द्वौ मासौ पर्यन्तं परिक्रमां कृत्वा अधुना अन्ताराष्ट्रीय-महाशिवरात्रि-महोत्सवस्य निमित्तं लघ्वीकाशी-मण्डी नगरीं प्रति गच्छति। देवः पशाकोटः ६…
जेपीनड्डा इत्यनेन सह मिलितवान् जयरामठाकुर:, हिमाचलस्य विकासस्य चर्चां कृतवान्
जेपीनड्डा इत्यनेन सह मिलितवान् जयरामठाकुर:, हिमाचलस्य विकासस्य चर्चां कृतवान् हिमसंस्कृतवार्ता: - नवदेहली। भारतीयजनतापक्षस्य वरिष्ठनेता तथा हिमाचलविधानसभायां विपक्षनेता जयरामठाकुरः शुक्रवासरे दलस्य राष्ट्रियाध्यक्षं, केन्द्रीयस्वास्थ्यरसायन-उर्वरकमन्त्रिणं जगतप्रकाशनड्डावर्यं च मिलितवान्। जयरामठाकुरः सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र उक्तवान्…
जयरामठाकुरः – हिमाचले सर्वत्र अराजकता वर्तते, जनहितविषयेषु सर्वकारः मौनम् अस्ति
जयरामठाकुरः - हिमाचले सर्वत्र अराजकता वर्तते, जनहितविषयेषु सर्वकारः मौनम् अस्ति हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। अधुना राज्ये सर्वत्र अराजकता वर्तते इति विपक्षनेता जयराम ठाकुरः अवदत्। सर्वकारेण प्रदत्ताः अधिकांश-सुविधाः राज्यस्य जनानां…
अमृत-भारत-योजनायां सम्मिलितं भवेत् नूरपुररोड रेलवेस्थानकम्- राजीव: भारद्वाज:
अमृत-भारत-योजनायां सम्मिलितं भवेत् नूरपुररोड रेलवेस्थानकम्- राजीव: भारद्वाज: हिमसंस्कृतवार्ता: - काङ्गड़ा। काङ्गड़ा-चम्बा लोकसभाक्षेत्रस्य सांसदः डॉ राजीवभारद्वाजः शुक्रवासरे केन्द्रीयरेलमन्त्रिणा अश्वनीवैष्णवेन साकं मिलित्वा अमृतभारतयोजनायाः अन्तर्गतं नूरपुररोड् रेलस्थानकं सम्मिलितुं कर्तुं आग्रहं कृतवान्। सः केन्द्रीयमन्त्रिणा…
मोदी ट्रंपश्च-ः डोनाल्डट्रम्पेन मिलितः भारतस्य प्रधानमन्त्री, भारत-मध्यपूर्व-यूरोप आर्थिकमार्गस्य निर्माणविषये सन्धिः
मोदी ट्रंपश्च-ः डोनाल्डट्रम्पेन मिलितः भारतस्य प्रधानमन्त्री, भारत-मध्यपूर्व-यूरोप आर्थिकमार्गस्य निर्माणविषये सन्धिः प्रधानमन्त्री नरेन्द्रमोदी फ्रांसस्य सफलयात्रायाः अनन्तरम् अद्य प्रातःकाले वाशिङ्गटननगरं सम्प्राप्तवान्। अमेरिका-देशे भारतस्य राजदूतः विनयमोहन-क्वात्रा, अन्ये च अधिकारिणः विमानस्थानके प्रधानमन्त्रिणं मोदिनं स्वागतं…
HP Education News – हिमाचलप्रदेशस्य १९९९ विद्यालयशिक्षकानां २४ फ़रवरी दिनाङ्के आधारभूतमूल्यांकनं भविष्यति।
HP Education News - हिमाचलप्रदेशस्य १९९९ विद्यालयशिक्षकानां २४ फ़रवरी दिनाङ्के आधारभूतमूल्यांकनं भविष्यति। हिमसंस्कृतवार्ता: - शिमला। जनपदशिक्षणप्रशिक्षणसंस्थानम् ( DIET ) मध्ये एकस्मिन् होरायाः मूल्यांकनं भविष्यति। हस्तदूरवाणी माध्यमेन ज्ञानस्य अन्तरस्य परिचयं कर्तुं…
BJP Himachal : अध्यक्षस्य निर्णयात् पूर्वं जयरामः, सुधीरः, आशीषः च अमितशाहेन सह मिलित्वा राजनैतिकस्थितेः विषये अपि चर्चां कृतवन्तः
BJP Himachal : अध्यक्षस्य निर्णयात् पूर्वं जयरामः, सुधीरः, आशीषः च अमितशाहेन सह मिलित्वा राजनैतिकस्थितेः विषये अपि चर्चां कृतवन्तः हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। भाजपाया: प्रदेशाध्यक्षस्य पदस्य निर्णयात् पूर्व नेताप्रतिपक्ष: जयरामठाकुर:, विधायक:…
NDRF Base Centre – रामपुरे उद्घाट्यते एनडीआरएफ आधारकेन्द्रम्, राष्ट्रीय-आपदा-प्रतिक्रिया-बलस्य नामधेयेन ५० बीघा भूमिः
NDRF Base Centre - रामपुरे उद्घाट्यते एनडीआरएफ आधारकेन्द्रम्, राष्ट्रीय-आपदा-प्रतिक्रिया-बलस्य नामधेयेन ५० बीघा भूमिः हिमसंस्कृतवार्ता: - शिमला। नगरपरिषद: रामपुरक्षेत्रस्य डकोल्ड इत्यत्र प्रायः ५० बीघाभूमौ एनडीआरएफ अर्थात् राष्ट्रिय आपदाप्रतिक्रियाबलस्य आधारकेन्द्रस्य स्थापना भविष्यति।…
Automatic Testing Station : स्वचालितपरीक्षणस्थानकं सज्जम् , उद्घाटनस्य प्रतीक्षा, एतयोः मण्डलयोः हस्तचालित (मैनुअल्) उत्तीर्णता न भविष्यति
Automatic Testing Station : स्वचालितपरीक्षणस्थानकं सज्जम् , उद्घाटनस्य प्रतीक्षा, एतयोः मण्डलयोः हस्तचालित (मैनुअल्) उत्तीर्णता न भविष्यति हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। राज्यस्य सोलन-हमीरपुर-जनपदयो: स्वचालितवाहनपरीक्षणकेन्द्राणि सज्जीकृतानि सन्ति। तेषाम् उद्घाटनं प्रतीक्षते, यस्य…
Himachal News : ग्रामेषु बृहत् वाणिज्यिकभवनानां निर्माणात् पूर्वं अनुमतिः आवश्यकी
Himachal News : ग्रामेषु बृहत् वाणिज्यिकभवनानां निर्माणात् पूर्वं अनुमतिः आवश्यकी हिमसंस्कृतवार्ता: - धर्मशाला। हिमाचलप्रदेशे चतुष्पंक्तिराजमार्गस्य १०० मीटरत्रिज्यायाः अन्तः निवसन्तः जनाः अधुना नगरदेशनियोजने समाविष्टाः भविष्यन्ति। एतादृश्यां परिस्थितौ टीसीपी इत्यनेन सम्बन्धितक्षेत्रे गृहीभवनानां…