Exposure Visit – छात्राः ज्ञातवन्तः केरलस्य संस्कृतिं, भोज्यादिकीं व्यवस्था: च
संपर्कन-यात्रायाः अनन्तरं शिमलां प्रत्यागता: छात्राः स्वस्य अनुभवान् प्रकटीकृतवन्तः।
हिमसंस्कृतवार्ता: – शिमला।
भारतसर्वकारस्य एकभारतश्रेष्ठभारतपरिकल्पनायाः अन्तर्गतं केरलप्रदेशं प्रति एक्सपोजरयात्रायां गतः शिमलामण्डलस्य २६ छात्राणां समूहः रविवासरे शिमलानगरं प्रत्यागत:। तस्मिन् समूहे १९ बालिकाः सप्त बालकाः च आसन् । दलस्य नेतृत्वं जिलासमन्वयक: डॉ. ममराजपुंडीर: अकरोत्। छात्राः यात्रां स्मरणीयं, सूचनाप्रदं, प्रेरणादायकं च इति वर्णितवन्तः । ते केरलस्य संस्कृते: भाषायाः, भोजनस्य, शिक्षाव्यवस्थायाः, जीवनशैल्याः च निकटतया अवगमनं प्राप्तवन्तः, स्थानीयछात्रैः सह सांस्कृतिकशैक्षिकविनिमययोः संलग्नाः च अभवन्।डॉ. ममराजपुण्डीर: इत्यनेन उक्तं यत् यात्रायाः कारणात् बालकानां कृते देशस्य विविधतायां एकतां अवगन्तुं अवसरः प्राप्तः, अयं अनुभवः च तेषां आत्मविश्वासं, संचारकौशलं, राष्ट्रियदृष्टिकोणं च सुदृढं करिष्यति। छात्राः केरलस्य विद्यालयानां ऐतिहासिकस्थलानां वैज्ञानिकसंस्थानां भ्रमणं कृतवन्त: अपि च, सांस्कृतिककार्यक्रमेषु अपि भागं स्वीकृतवन्तः ।

