प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )
प्रतिहारषष्ठीपूजा भारतस्य अतिप्राचीनं, पवित्रं च पर्व अस्ति। एतत् पर्व विशेषतः पूर्वभारते, विशेषतः बिहार-झारखण्ड-उत्तरप्रदेश-मिथिलाञ्चलप्रदेशेषु च अतीव श्रद्धया आचर्यते। अस्मिन् पर्वणि सूर्यदेवस्य उपासना भवति। प्रतिहारषष्ठीपूजाया: आरम्भः वेदकाले एव अभवत् इति विद्वांसः मन्यन्ते। ऋग्वेदे अपि सूर्योपासनाविषये अनेके मन्त्राः दृश्यन्ते । प्राचीनकाले मनुष्यः सूर्यं जीवनस्य आधारं मन्यते स्म । सूर्यः प्रकाशं, ऊष्मां, आरोग्यम्, ऊर्जां च ददाति। एतस्मात् कारणात् एतस्य पूजा अनिवार्या भवति । इतिहासे अपि कथा अस्ति यत् यदा श्रीरामः सीतया सह अयोध्यां प्रत्यागतवान् तदा सीतामाता प्रथमं सूर्यदेवं अर्चयत्। तस्मात् इदं पर्व त्रेतायुगात् आरभ्य प्रचलितम् इति विद्वद्भि: कथ्यते। अन्यस्यां महाभारतकथायां द्रौपदी अपि सूर्योपासना कृतवती आसीत् । अतः अत्रेदं वक्तुं शक्नुमो यत् प्रतिहारषष्ठीपूजा केवलं धार्मिकी नास्ति, अपितु ऐतिहासिकी, पौराणिकी, सामाजिकी , सांस्कृतिकी च महत्तां धारयति।
एतत् पर्व कार्तिकमासस्य शुक्लपक्षस्य षष्ठीतिथौ आचर्यते। दीपावलिपर्वण: षडदिनानन्तरं प्रतिहारषष्ठीपूजा भवति । अपि च केचित् जनाः चैत्रमासे अपि षष्ठीपूजां कुर्वन्ति, सा ‘चैत्रछठपूजा’ इति कथ्यते। एतत् पर्व चतुर्दिवसानां कृते आचर्यते । प्रथमदिवसे व्रतिनः जना: मानसिकसंकल्पं स्वीकृत्य नदीषु तडागेषु कूपेषु वा स्नानं कृत्वा शुद्धवस्त्राणि धारयन्ति। ते गृहं स्वच्छं कुर्वन्ति, पवित्रं निरामिषभोजनं च पचन्ति । अयं दिवस: “नहायखाय” इतिरूपेण ज्ञायते। द्वितीयदिवसे ते सर्वे अर्चका: सम्पूर्णदिनं व्रतं कृत्वा सायंकाले सूर्यास्तसमये भगवन्तं भास्करं सम्पूज्य एकभुक्तरूपेण शर्करायुक्तपायसफलादिनी गृह्णन्ति । तदनन्तरं सर्वे भक्ता: अपि प्रसादं स्वीकुर्वन्ति। अयं दिवस: “खरना” इति नाम्ना ज्ञायते । तृतीयदिवसे सर्वे जना: स्वस्वगृहे प्रसादनिर्माणं कुर्वन्ति । प्रसादे अपूप(ठेकुआ), तण्डुलपिष्टमोदकादीनां निर्माणं क्रियते। अपि च शाकफलमिष्टान्नादीनि वस्तूनि वंशनिर्मितपात्रेषु ताम्ररजतपात्रेषु वा सज्जीकृत्य वंशपेटिकायां स्थापयित्वा नवी नवस्त्रेण बद्ध्वा स्वसिरसां उपरि स्वीकृत्य भक्ताः आराधनायाः कृते सन्ध्याकाले सन्ध्याकालीनार्घ्यदानावसरे नदीतटस्य तडागतटस्य कृते वा गच्छन्ति। स्त्रिय: पुरुषाश्च दीपं, पुष्पं, फलानि, नारिकेलं च नद्यातीरे स्थापयन्ति ।अत्र सूर्यास्तसमये सूर्यदेवाय प्रथमम् अर्घ्यं दीयते। सायंकाले ते अस्ताचलगामिसूर्यदेवस्य गीतानि, भजनानि च गायन्ति। सर्वे जनाः भगवत: भावपूर्णं दर्शनं कुर्वन्ति। तत्र व्रतिन: जले स्थित्वा सूर्यदेवं सम्पूज्य सर्वाणि प्रसादवस्तूनि समर्पयन्ति । व्रतिन: सर्वाणि वंशडल्लकानि ताम्ररजतपात्राणि वा भगवत: भास्करस्य सम्मुखे अर्पयित्वा पुनः सर्वाणि प्रसादवस्तूनि नीत्वा गृहं प्रति आगच्छन्ति । पुनः अन्तिमचतुर्थदिवसे प्रात:कालीनार्घ्यदानावसरे व्रतिन: भक्ताश्च ब्रह्ममुहुर्ते सर्वाणि पूजाप्रसादवस्तूनि स्वीकृत्य तटेषु गच्छन्ति । तत्र आदित्यदेवस्य कथाश्रवणपूर्वकं पंचोपचारपूजनं कुर्वन्ति। प्रातः सूर्योदयसमये द्वितीयम् अर्घ्यं दीयते। व्रतिन: उदयमानस्य सूर्यस्य दर्शनं कृत्वा प्रार्थनां कुर्वन्ति ।
सर्वाणि वस्तूनि समर्प्य व्रतस्य समापन कुर्वन्ति । अत्र केचन भक्ता: सायंकालत: प्रात:कालं यावत् तटेषु एव स्थित्वा प्रात:काले एव गृहं प्रति आगच्छन्ति । अत्रेदं ध्यातव्यं यत् द्वितीयदिवसस्य सायंकाले व्रतिन: यत् किंचित् प्रसादं स्वीकृतवन्त: तदनन्तरं चतुर्थदिने एव व्रतस्य समापनानन्तरम् पारणं कर्तुं शक्नुवन्ति। अस्मिन् पर्वणि प्रत्येकं दिवसस्य विशिष्टं धार्मिकं महत्त्वं अस्ति।
इयं पूजा केवलं धार्मिकी नास्ति, अपितु सामाजिकस्य एकतायाः प्रतीकः अपि अस्ति। अस्मिन् पर्वणि स्त्रिय: पुरुषाः, बालकाः, वृद्धाः च समानभावेन सहभागिनो भवन्ति। अस्मिन् जातिभेदो, वर्गभेदो, वर्णभेदो च न दृश्यते। सर्वे जनाः एकत्र गत्वा जलतीरे गीतं गायन्ति, आरात्रिकं कुर्वन्ति, आनंदिता: भवन्ति।
ग्रामेषु, नगरेषु,मार्गेषु, नद्याः तीरेषु च सर्वत्र स्वच्छता दृश्यते। जनेषु परस्परं भ्रातृभावो दृश्यते । कस्यचित् जनस्य गृहे यदि कापि समस्या भवति,तर्हि बहव: जना: समाधानाय अग्रे आगच्छन्ति । इत्थम् इदं पर्व सामूहिकभक्तेः परिचायकम् अस्ति। आध्यात्मिकदृष्ट्या अपि इदं पर्वं महत्त्वपूर्णं वर्तते।
सूर्यः ‘प्रत्यक्षदेवता’ अस्ति इति वेदेषु वर्णित: विद्यते । सूर्यस्य उपासना आरोग्यं, तेजः, बलं च ददाति। सूर्यः केवलं भौतिकप्रकाशस्य एव स्रोतः नास्ति, अपितु आध्यात्मिकप्रकाशस्य अपि स्रोत: अस्ति। प्रतिहारषष्ठीपूजायां उपवाससंयमशुद्धभावादय: आवश्यका: भवन्ति।
व्रतिनो जना: निराहारा: निर्जलाश्च अहोरात्रं तिष्ठन्ति। एतत् पर्व तपसः रूपं भवति। एतस्मात् शरीरशुद्धिः, मनःशुद्धिः च भवति। उपासका: आत्मानं प्रकृतेः समीपं अनुभवन्ति। अस्मिन् पर्वणि वयं प्रकृतिं प्रति कृतज्ञतां प्रदर्शयाम: यतो हि अस्यां पूजायां सर्वे मानवा: नदी:, तडागान् , सरांसि ,मार्गान् च स्वच्छं कुर्वन्ति। अपि च जनाः नद्याः तीरे दीपं प्रज्वालयन्ति, पुष्पाणि,फलानि च अर्पयन्ति । अतः इदं पर्व पर्यावरणसंरक्षणाय अपि आवश्यकं वर्तते।
वैज्ञानिकदृष्ट्या अपि सूर्योपासना उपयोगिनी भवति। सूर्यकिरणाः शरीरस्य कृते “विटामिन्-डी” इत्यस्य निर्माणे सहायकाः भवन्ति। प्रातःकाले सूर्यस्नानं स्वास्थ्याय हितकरं भवति। उपवासेन अपि शरीरं स्वस्थं भवति। प्राचीनकालवत् आधुनिककाले अपि प्रतिहारषष्ठीपूजा समानश्रद्धया आचर्यते। न केवलं बिहार-उत्तरप्रदेशयोः , अपितु सम्पूर्णे भारतदेशे तथा विदेशेषु अपि प्रवासिभारतीयैः इदं पर्व आचर्यते। यद्यपि आधुनिकता, प्रौद्योगिकी, द्रुतजीवनशैली च आगता, तथापि एतत् पर्व प्रति श्रद्धायां न्यूनतां नागच्छत् । सम्प्रति नगरेषु कृत्रिमतडागानां निर्माणं कृत्वा सूर्योपासनायां जना: मग्नाः भवन्ति।
एतस्यां पूजायां स्त्रीणां भूमिका अत्यन्तं महत्त्वपूर्णा भवति । गृहलक्ष्म्यः एव एतत् व्रतम् आचरन्ति। ताः सर्वकार्याणि स्वहस्तेन कुर्वन्ति – स्वयम् प्रसादं पचन्ति ।
एतस्मिन् पर्वणि स्त्रियः विशिष्टानि भक्तिगीतानि गायन्ति। एतानि गीतानि मैथिलीभोजपूरीमगहीभाषासु च रच्यन्ते। गीतैः सम्पूर्णवातावरणं भक्तिमयं भवति।
इदं पर्व स्त्रीशक्तेः, मातृभावस्य च उत्सवः इति कथ्यते। व्रतसमये सर्वे जनाः अहिंसां, शौचं, सत्यं, संयमादीनां च पालनं कुर्वन्ति । प्रतिहारषष्ठीपूजायां मनसा वाचा कर्मणा च पूर्णसात्त्विकता अनिवार्या भवति। भारतीयसंस्कृतसाहित्ये ‘सूर्याष्टकम्’, ‘आदित्यहृदयम्’ इत्यादीनि स्तोत्राणि सूर्योपासनाया: उदाहरणानि सन्ति ।
प्रतिहारषष्ठीपूजा न केवलं एकं धार्मिकम् अनुष्ठानम् अस्ति, अपितु एतत् जीवनदर्शनस्य एकं पवित्रम् अंगं वर्तते। प्रतिहारषष्ठीपूजया वयं सत्य-संयम- स्वच्छता-पर्यावरणरक्षा-सामूहिकतादीनां च शिक्षां प्राप्नुम:। अतः अस्माभिः सर्वैः एतस्य पर्वण: तत्त्वं ज्ञात्वा, श्रद्धया, स्वच्छतया, प्रेम्णा च तस्य आचरणं कर्तव्यम्। अत्र वयं वक्तुं शक्नुमो यत् भगवान् भास्कर: सर्वेभ्यो शुभफलदायको भवतु इत्यस्ति मे मंगलकामना। अन्ते च-जपाकुसुम संकाशं काश्यपेयं महाद्युतिम्।। ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्”। इत्यलम् ।।
डा० विमलेश झा
डीएवी पब्लिकस्कूल , बरारी,भागलपुर,बिहार

