Himachal News : हिमाचलप्रदेशे — “अहं प्लास्टिक नास्मि” इति अभिकथनम् कुर्वन्तः अपि लघुस्यूता: निषिद्धाः भविष्यन्ति।
HRTC – २९७ नवीनविद्युत्बसयानक्रयणस्य आदेशः, एचआरटीसी ई-बसयानानां कार्यादेशः प्रसारितवान्
Himachal News : रेलमार्गस्य विकासे अपि सम्बन्ध: नूतनाध्यायं लिखति हिमाचलम्
Himachal Tourism:– पर्यटनव्यवसायः वेगेन वर्धते, रिज्-क्षेत्रे पर्यटकानां विनोद:, आतिथ्यगृहेषु षष्टिशतांशपर्यन्तं निवासदर्शनम्।
Himachal News : हिमाचलप्रदेशे — “अहं प्लास्टिक नास्मि” इति अभिकथनम् कुर्वन्तः अपि लघुस्यूता: निषिद्धाः भविष्यन्ति।
हिमसंस्कृतवार्ता: – डॉ पद्मनाभ।
सोलनम्। प्रदेशे “अहं प्लास्टिक नास्मि” इति लिखिताः ये सूक्ष्मपटलनिर्मिताः लघुस्यूता: (microon bags) प्रचलन्ति, तेषां उपयोगे एके जून दिनाङ्कात् प्रतिषेधः भविष्यति। विक्रेतारः व्यापारिण: च एतेषां उपयोगं न करिष्यन्ति। एते लघुस्यूता: नायलोन अथवा अन्यैः प्लास्टिक्-तुल्यैः द्रव्यैः यथा पॉली-विनाइल्-कार्बोहाइड्रेट् (PVC), पॉलीप्रोपाइलीन्, पॉलीस्टाइरीन इत्यादिभिः निर्मीयन्ते। एते प्रदेशस्य वातावरणे एते न नश्यन्ति, अतः प्रतिषेधः आरोप्यते।
अतः राज्यसर्वकारेण एतेषां निषेधाय निर्णयः कृतः। पर्यावरणरक्षणार्थं अयं निर्णयः स्वीकृतः। प्लास्टिक-स्यूतानां निषेधानन्तरं बहवः विक्रेतारः एतेषां कथितपर्यावरणमित्रलघुस्यूतानाम् उपयोगं कुर्वन्ति। किन्तु एते सरलतया न निष्कास्यन्ते।
गौरवाक्यं यत् प्रदेशे अधुना बहवः विक्रेतारः एकवारं उपयोगे योजनीयान् चलस्यूतान् (carry bags) उपयोजयन्ति, ये पर्यावरणाय अहितकरा:। एतेषां सम्पूर्णनाशाय न्यूनातिन्यूनं ३५ डिग्री सेल्सियस तापमानं आवश्यकम्। विक्रेतारः बहु मात्रायां लघुस्यूतानां सञ्चयं कुर्वन्ति, किन्तु तेषां उपयोगः केवलं ३१ मई दिनाङ्कपर्यन्तं स्यात्। अनन्तरं उपयोगे कठिना विभागीयकार्यविधि: भविष्यति।
किं कारणं प्रतिबन्धस्य ?
एषः लघुस्यूतविशेषः सम्पूर्णतः नष्टः स्यात् यदि ६ मासपर्यन्तं ३५–४० डिग्री तापमानं स्यात्। हिमाचलप्रदेशे एतद् तापमानं केवलं ग्रीष्मकालस्य समये भवति। शीतकाले अतीव न्यूनं तापमानं वर्तते। अतः एते लघुस्यूता: नैव नश्यन्ति। अपि च, एते खाद्यनिष्पादनार्थं उपयुक्ता जीवघ्ना (non-compostable) लघुस्यूता: पर्यावरणदूषणं च अव्यवस्थितकचरसञ्चयं च वर्धयन्ति।
त्रयोदश: विभागाः करिष्यन्ति कार्यनिष्पादनम्
प्रदेशसर्वकारेण प्रतिषिद्धप्लास्टिक-उपयोगं निरोधयितुं १३ विभागानां कार्यनिष्पादनमनुमतिः दत्ता। एषु विभागेषु – राजस्वं, पुलिस्, नगरीयविकासविभागः, आरोग्यम्, राज्यकरः च आबकारीविभागः, वनविभागः, पर्यावरणविज्ञान-प्रौद्योगिकी-जलशक्ति विभागः, पर्यटनविभागः, खाद्यान्न-नागरिक-आपूर्ति-उपभोक्ताविभागः, ग्रामविकास-पञ्चायतीराजविभागः, पथपरिवहननिगम:, भाषा-संस्कृतिविभागः, उद्योगविभागः च अन्तर्भवन्ति। आगामिदिनेषु विभागीयदलानि आकस्मिकदर्शनं कर्तुं विक्रयस्थलानां निरीक्षणं करिष्यन्ति।
– श्रवण:, हिमालयन्, खाद्यापूर्ति-नियन्त्रक:, सोलनम्।
Himachal Tourism:– पर्यटनव्यवसायः वेगेन वर्धते, रिज्-क्षेत्रे पर्यटकानां विनोद:, आतिथ्यगृहेषु षष्टिशतांशपर्यन्तं निवासदर्शनम्।
हिमसंस्कृतवार्ता: डॉ पद्मनाभ:।
शिमला। जम्मू-कश्मीरप्रदेशे पहलगाम-क्षेत्रे जातस्य आतङ्कवादी-आक्रणानन्तरं राजधानीप्रदेशे मन्दं जातं पर्यटनव्यवसायं शनैः पुनरपि वेगं प्राप्नोति। ग्रीष्मकालस्य आरम्भे येषु दिनेषु हिमाचलपर्यटनविकासनिगमस्य च निजी-आतिथ्यगृहाणां च निवासदर्शनं केवलं त्रिंशत्-प्रतिशतम् (30%) पर्यन्तं आसीत्, तदिदानीं समाप्ते मासे षष्टिशतांशं (60%) जातम्।
जम्मूप्रदेशे स्थितिः सामान्यतां प्राप्ता, च समतलप्रदेशेषु तीव्रं तापमानं वर्तते इति कारणै: पर्यटकाः पुनः ‘हिल्स्-क्वीन्’ इत्याख्यां शिमलां प्रति आगच्छन्ति। एतेन कारणेन पर्यटनव्यवसायिनः, मार्गदर्शकाः, यानचालकाः च अत्यन्तं हृष्टाः सन्ति।
शनिवासरे सप्ताहान्ते रिज्-प्रदेशः पर्यटकैः सजीवः अभवत्। माल्-मार्गे अपि बहवः पर्यटकाः विहरन्तः दृष्टाः। मध्यान्हे सम्यक् वातावरणे च प्रसन्नसूर्यप्रकाशे पर्यटकैः माल्-मार्गस्य विहारं कृतम्, सुन्दराणां प्रकृतिसौन्दर्याणां च आस्वादनं कृतम्। अनेकैः पर्यटकैः जाखू-पर्वते स्थितं श्रीहनुमानमन्दिरं गत्वा नमस्कृतम्। अतीतानां दिनानां तुलनया निगमस्य लिफ्ट्-सेवा येन सर्कुलर्-मार्गात् माल्-मार्गं योज्यते, तत्रापि पर्यटकानां संख्या वर्धिता। शुक्रवासरे शनिवासरे च २२,००० अतिव्यपि लोकाः, स्थानीयाः च पर्यटकाः च, लिफ्टद्वारा माल्-मार्गं प्राप्तवन्तः।
एतेषु दिनेषु बहवः पर्यटकाः नालदेहरा, मशोबरा, कुफरी, हसनवैली, नारकण्डा इत्यादीनि समीपवर्ती पर्यटनस्थलानि अपि आगच्छन्।
रेलमार्गस्य विकासे अपि सम्बन्ध: नूतनाध्यायं लिखति हिमाचलम्
हिमसंस्कृतवार्ता: – बैजनाथम्।
पठानकोटजंक्शनस्य प्राचीनतमं बैजनाथपपरोला रेलस्थानकं गुरुवासरे नूतनरूपं प्राप्तम्। प्रायः ८ कोटि ११ लक्षरूप्यकाणां व्ययेन पुनर्विकसितस्य रेलस्थानकस्य गुरुवासरे प्रधानमंत्री नरेन्द्रमोदी इत्यनेन आभासीयम् उद्घाटनं कृतम्, जनसामान्यं च समर्पितम्। एतस्मिन् समये लोकसभासांसद: राजीव भारद्वाजः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य कार्यकाले देशे विकासस्य तरङ्गः अस्ति तथा च अमृतभारतस्य अन्तर्गतं बैजनाथरेलस्थानकस्य पुनर्विकासः अस्माकं कृते महत: सौभाग्यस्य विषयः अस्ति तथा च शीघ्रमेव एष: रेलमार्गः ब्रॉड गेजरूपेण परिणतं भविष्यति। तदनन्तरं राज्यसभासांसदः इन्दुगोस्वामी अवदत् यत् अद्यतनं ऐतिहासिकं क्षणं, यस्य वयं सर्वे साक्षिणः स्मः, सः न केवलं अस्माकं कृते अपारस्य आनन्दस्य क्षणं अपितु गौरवस्य अपि क्षणम् अस्ति।
देशस्य सफलस्य प्रधानमन्त्रिणः कृते हिमाचलप्रदेश: कृतज्ञः अस्ति, यदा केन्द्रे तस्य नेतृत्वे सर्वकारस्य निर्माणं जातम्, तदा आरभ्य हिमाचलस्य विकासस्य नूतनः अध्यायः आरब्धः अस्ति। हिमाचलं सर्वतः चतुष्पंक्तिमार्गै: सह सम्बद्धः भवति, रेलमार्गस्य विकासे अपि नूतनम् अध्यायं लिखति।
HRTC – २९७ नवीनविद्युत्बसयानक्रयणस्य आदेशः, एचआरटीसी ई-बसयानानां कार्यादेशः प्रसारितवान्
चार्जिंग-स्थानकानां शीघ्रं व्यवस्थापनार्थमपि सर्वकाराय पत्रं लिखितम्
हिमसंस्कृतवार्ता: – शिमला।
शीघ्रमेव हिमाचले नूतनाधि विद्युत्बसयानानि प्रचलन्ति दृश्यन्ते। एतानि बसयानानि चिरकालात् प्रतीक्षमाणानि आसन्, या प्रतीक्षा इदानीं समाप्ता भविष्यति। अस्य कृते एचआरटीसी इत्यनेन कार्यादेशः कृतः, बेङ्गलूरुनगरे बसयानानां उत्पादनं च आरब्धम् अस्ति । पूर्वं एचआरटीसी इत्यनेन सर्वकाराय पत्रं लिखित्वा उक्तं यत् यथाशीघ्रं चार्जिंग-स्थानकानां व्यवस्था करणीया, यतः यदि चार्जिंग-स्थानकानि न सन्ति तर्हि एतासां बसयानानां आनयनस्य कोऽपि लाभः न भविष्यति। एचआरटीसी-समूहे २९७ ई-बस-यानानि योजितानि भविष्यन्ति । निगमप्रबन्धनेन एतेषां बसयानानां क्रयणार्थं आपूर्ति-आदेशः कृतः अस्ति। कम्पनी आगामिषु नवमासेषु ५० प्रतिशतं बसयानानां निर्माणं कृत्वा निगमप्रबन्धनाय प्रेषयिष्यति, यदा तु ११ मासेषु आदेशः सम्पन्नः भविष्यति। अस्य विषये निगमप्रबन्धनस्य कम्पन्याः च मध्ये पूर्वमेव सहमति: कृता अस्ति । एतानि बसयानानि हिमाचलस्य १८ आगारान् प्रति प्रेषितानि भविष्यन्ति।
निगमस्य कृते आश्रयस्य विषयः अस्ति यत् शीघ्रमेव तस्य समूहेषु नूतनानि बसयानानि योजितानि भविष्यन्ति, परन्तु निगमस्य समीपे अद्यापि बसयानानां कृते सम्पूर्णा आधारभूतसंरचना नास्ति विगतवर्षद्वयात् निगमः ई-बस-यानानां समावेशस्य चर्चां कुर्वन् अस्ति, परन्तु एतेषां बसयानानां कृते यानि चार्जिंग-स्थानकानि, आश्रय-स्थानानि च निर्मातव्यानि सन्ति, तेषां निर्माणं न कृतम् |. हिमाचलपथपरिवहननिगमस्य संचालकमण्डलस्य सत्रे अपि एषः विषयः उद्धृतः । उपमुख्यमन्त्री निगमस्य प्रबन्धनिदेशकाय अस्य विषयस्य विषये प्रक्रियां आरभ्य निर्देशं दत्तवान् आसीत्। सूत्रानुसारं निगमप्रबन्धनेन अस्मिन् विषये सर्वकाराय पत्रं प्रेषितम् अस्ति। अस्मिन् आधारभूतसंरचनायाः अर्थात् ई-बसयानस्य मूलभूतसुविधानां निर्माणार्थं अतिरिक्तबजटस्य याचना कृता अस्ति । बजटस्य आगमनानन्तरम् अपि बहुकालः स्यात् इति उक्तम् अस्ति। चार्जिंग-स्थानकस्य विद्युत्-फलकात् अनुमतिं प्राप्य पृथक् रेखा-स्थापनार्थं दीर्घा प्रक्रिया अस्ति । एकदा बैटरी चार्ज कृत्वा ई-बसयानं १९० तः २०० किलोमीटरयावत् गमिष्यति । अधुना क्रयणं करिष्यमाणानां नूतनानां बसयानानां परिपालनं सा एव कम्पनी करिष्यति। तस्य व्ययः अपि बसयानस्य क्रयणे योजितः अस्ति, तदनन्तरं विद्युत्बसस्य मूल्यं १ कोटि ७१ लक्षरूप्यकाणि अभवत् ।