Corona Virus JN-1 Variant : कोरोना-इन्फ्लूएंजा इत्येतयो: सम्बन्धे हिमाचलप्रदेशे संचेतना
एनएचएम-द्वारा परामर्शनिर्देशिका प्रसारिता
हिमसंस्कृतवार्ता: – शिमला।
देशे सर्वत्र कोरोना-प्रकरणानाम् सूचना प्राप्तस्य अनन्तरं राज्यसर्वकारेण हिमाचले अपि सचेतना प्रसारिता अस्ति । चिकित्सामहाविद्यालयसहितेषु जिलाचिकित्सालयेषु निकटभविष्यत्काले कोविड-१९ इन्फ्लूएन्जा-प्रकरणानाम् निवारणाय दृढंनिरीक्षणं कृत्वा समुचितव्यवस्थां कर्तुं निर्देशः दत्तः अस्ति। चिकित्सालयेषु शय्याः, आक्सीजन-आपूर्तिः, वेण्टिलेटर्, बीपीएपी-यन्त्राणि, आक्सीजन-सान्द्रक-यंत्राणि, पीएसए-संयंत्राणि, एंटीबायोटिक-इत्यादीनि, अत्यावश्यक-औषधानि च समाविष्टानि चिकित्सालयस्य आधारभूतसंरचनायाः सुदृढीकरणाय अपि निर्देशाः दत्ताः सन्ति।
हिमाचल राष्ट्रियस्वास्थ्यमिशनेन (एनएचएम) निर्गतमार्गदर्शिकानां अनुसारं ओपीडी तथा आईपीडी इत्येतयोः इन्फ्लूएंजा-सदृशरोगस्य (ILI) तथा च गम्भीर-तीव्र-श्वसन-रोगस्य (SARI) प्रकरणानाम् सूचनां IHIP – IDSP पटलद्वारा सुनिश्चितं कर्तुं कथितम् अस्ति। इन्फ्लूएन्जा-कोरोना-रोगाणां पुष्टिकृतानां प्रकरणानाम् अपि एल-प्रपत्रस्य उपयोगेन सूचना दातव्या भविष्यति ।
स्वास्थ्यसंस्थाभ्यः सुनिश्चितं कर्तव्यं भविष्यति यत् कोरोना-प्रतिरूपाणि (यदि रिपोर्ट इति कृताः सन्ति) सम्पूर्ण-जीनोम-अनुक्रमणार्थं मान्यताप्राप्त-प्रयोगशालायां आईएनएसएसीओजी अर्थात् सूक्ष्मजीवविज्ञानविभागाय SLBSDMC Nerchowk -इत्यत्र प्रेषयितव्यानि भविष्यन्ति। अस्य रूपस्य अन्वेषणार्थं मण्डी अथवा एनआईवी पुणे प्रयोगशालायाः स्थापना अभवत् । यदि कोऽपि प्रकरणः सकारात्मकः भवति तर्हि सूचनां भारतीयजिल्लाराज्यनिरीक्षण-एककैः सह स्प्षटीकर्तव्यम्।
निवारकपरिहारं निरन्तरं कर्तुं महत्त्वपूर्णम् अस्ति
वृद्धानां, दुर्बलप्रतिरक्षायुक्तानां च संक्रमणस्य अधिकं संकटं भवितुम् अर्हति । एतादृशानां जनानां कृते एकमात्रं सावधानता Covid-समुचितव्यवहारस्य अनुसरणं करणीयम्। हस्तस्वच्छता, मुखावरणधारणं, जनसङ्ख्यायुक्तस्थानानां परिहारः च करणीयम्। JN.1 इत्यस्मिन् केचन अतिरिक्तानि परिवर्तनानि (उत्परिवर्तनानि) अवलोकितानि येन शरीरे सूच्यौषध-प्रेरितप्रतिरक्षां सुलभतया परिहर्तुं संक्रमणं प्रसारयितुं च अधिकं समर्थं भवति, यद्यपि न्यूनतया तीव्रतायां ओमाइक्रोन् इत्यादिभिः प्रकारैः संक्रमिताः जनाः मुख्यतया शुष्ककासः, नासिकास्रावः अथवा अवरुद्धः, शिरोवेदना, कण्ठवेदना, ज्वरः श्रान्तता च, रसस्य वा गन्धस्य वा हानिः, पाचनसमस्याः च प्राप्नुवन्ति।