HP Trainee Policy – हिमाचलप्रदेशे प्रशिक्षुनीतिः कार्यान्वितुं युनां कर्मचारिणां च मध्ये महदाक्रोशः, पुनर्विचारस्य आग्रहः
कर्मचारीसङ्घटनानि स्वस्य “सुप्तावस्थां” परित्यज्य एकीकृत्य अन्यायपूर्णनीतेः विरुद्धं स्वरं उत्थापयन्तु
हिमसंस्कृतवार्ता: -। हिमाचलप्रदेशसर्वकारेण अनुबन्धनीतिं समाप्तं कृत्वा प्रशिक्षुनीतिं कार्यान्वितुं निर्णयं कृत्वा राज्यस्य अनुद्योगियुवकेषु सेवारतकर्मचारिषु च गभीरा असन्तुष्टिः वर्तते। अस्याः नूतनायाः नीतेः अन्तर्गतं द्विवर्षीयं प्रशिक्षुकालं सम्पन्नं कृत्वा अभ्यर्थिनः पुनः परीक्षायां उपस्थिताः भवेयुः येन सर्वकारीयं कार्यं प्राप्तुं शक्यते। युनः विविधाः कर्मचारीसङ्घटनानि च अस्य प्रावधानस्य विषये तीक्ष्णप्रतिक्रियाम् अददन्, “एष: निर्णय: अनुद्योगिभ्य: महान् अन्यायः” इति उक्तवन्तः ।
अस्मिन् निर्णये गम्भीरान् प्रश्नान् उत्थापयन् राज्यस्य सर्वेभ्यः क्षेत्रेभ्य: स्वराः उत्थापिताः सन्ति यत् सर्वकारस्य कार्याणां संस्थानां च समाप्त्यर्थं “षड्यंत्रं” कुर्वन्तं सर्वकारं कः एतादृशं “असत्यपरामर्शं” ददाति। राज्यस्य युनां आरोपः अस्ति यत् प्रशासनिकाधिकारिणः स्वपदं सुरक्षितं कृतवन्तः चेदपि एतया नीत्या कर्मचारिणां भविष्यं संकटग्रस्तं जातम्।
युनां कर्मचारिणां च संस्थाः स्पष्टतया वदन्ति यत् एषा नीतिः न केवलं युनां स्वप्नान् मर्दयिष्यति, अपितु सर्वकारीयक्षेत्रे अनिश्चिततां अस्थिरतां च प्रवर्धयिष्यति। तेषां मतं यत् वर्षद्वयस्य परिश्रमस्य प्रशिक्षणस्य च अनन्तरम् अपि पुनः परीक्षणस्य प्रावधानं सर्वथा अयुक्तं अन्यायपूर्णं च अस्ति।
विभिन्नाः वर्गाः हिमाचलप्रदेशसर्वकारेण अस्य निर्णयस्य तत्क्षणं पुनर्विचारं कृत्वा निरस्तं कर्तुं आग्रहं कुर्वन्ति। अपि च, एतादृशेभ्यः “असत्यपरामर्शदातृभ्यः” सावधानाः भवितुम् अपि सर्वकाराय सचेतना दत्ता अस्ति ।
अस्मिन् गम्भीरे विषये हिमाचलप्रदेशस्य सर्वेभ्यः कर्मचारीसंस्थाभ्यः अपि दृढं आह्वानं कृतम् अस्ति यत् ते स्वस्य “सुप्तावस्थातः” जागृत्य एकीकृत्य अस्याः अन्यायपूर्णनीतेः विरुद्धं स्वरं उत्थापयन्तु। यदि संस्थाः कालान्तरे ठोसपदं न गृह्णन्ति तर्हि तेषां स्वस्य अस्तित्वस्य समाप्तिः भविष्यति इति सचेतना दत्ता अस्ति ।
अयं निर्णयः हिमाचलप्रदेशस्य लक्षशः युनां भविष्ये, सर्वकारीयसेवासंरचनायां च दूरगामी नकारात्मकं प्रभावं कर्तुं शक्नोति। जनहिताय एतस्य तत्कालं संज्ञानं कृत्वा न्यायपूर्णं समाधानं अन्वेष्टुं सर्वकाराद् अनुरोधः कृतः अस्ति।