KKSU – छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति। – प्रो.कविता होले
KKSU - छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति।…
BBN News – औषधकम्पन्या: तृतीयतले अग्निः प्रज्वलितः, १३ होरानन्तरं नियन्त्रणं कृतम् । १६ कर्मचारीः कार्यं कुर्वन्ति स्म
BBN News - औषधकम्पन्या: तृतीयतले अग्निः प्रज्वलितः, १३ होरानन्तरं नियन्त्रणं कृतम् ।…
TMC Kangra – टीएमसी-काङ्गड़ा इत्यस्य डॉ. के.एस. मेहता २०२६ तमस्य वर्षस्य कृते IADVL पंजाबस्य, हिमाचलप्रदेशस्य, चण्डीगढस्य च अध्यक्षः निर्वाचितः
TMC Kangra - टीएमसी-काङ्गड़ा इत्यस्य डॉ. के.एस. मेहता २०२६ तमस्य वर्षस्य कृते…
Sanjauli Masjid Case – संजौलीनगरे दिवसं यावत् हिन्दुसङ्घटनानां गर्जना, जनाः मस्जिदस्य विद्युत्संयोजनं विच्छेदयितुम् आग्रहं कृतवन्तः
Sanjauli Masjid Case - संजौलीनगरे दिवसं यावत् हिन्दुसङ्घटनानां गर्जना, जनाः मस्जिदस्य विद्युत्संयोजनं…
हिमाचलस्य राज्यपालेन सह अमिलित् राज्यनिर्वाचनायुक्त: अनिल खाची
हिमाचलस्य राज्यपालेन सह अमिलित् राज्यनिर्वाचनायुक्त: अनिल खाची > पंचायतनिर्वाचनस्य सज्जतायाः विषये अद्यतनं…
राज्यपालः अवदत् यत्, “मन्त्रिणः वदन्ति यत् निर्वाचनं समये एव भविष्यति, अधिकारिणः वदन्ति यत् परिस्थितयः अनुकूलाः न सन्ति। अस्यान परिस्थितौ कः अधिक: महत्त्वपूर्णः?”
राज्यपालः अवदत् यत्, "मन्त्रिणः वदन्ति यत् निर्वाचनं समये एव भविष्यति, अधिकारिणः वदन्ति…
HP Vidhansabha Session – अस्मिन् विधानसभासत्रे पुलिसाधीक्षक: न अपितु उपपुलिसमहानिरीक्षक: (DIG) सुरक्षादायित्वं सम्पादयिष्यति
HP Vidhansabha Session - अस्मिन् विधानसभासत्रे पुलिसाधीक्षक: न अपितु उपपुलिसमहानिरीक्षक: (DIG) सुरक्षादायित्वं…
मुख्यमंत्री सुक्खुः दूनविधानसभानिर्वाचनक्षेत्रे ३८३ कोटिरुप्यकाणां परियोजनानां उद्घाटनानि शिलान्यासान् चाकरोत्
मुख्यमंत्री सुक्खुः दूनविधानसभानिर्वाचनक्षेत्रे ३८३ कोटिरुप्यकाणां परियोजनानां उद्घाटनानि शिलान्यासान् चाकरोत् हिमसंस्कृतवार्ता: - सोलनम्। …
Nasha Mukat Bharat Abhiyan – मादकद्रव्यव्यापारिभ्य: आजीवनकारावासः १० लक्षरुप्यकाणां दण्डः च – स्वास्थ्यमंत्री डॉ. धनीरामशाण्डिल:
Nasha Mukat Bharat Abhiyan - मादकद्रव्यव्यापारिभ्य: आजीवनकारावासः १० लक्षरुप्यकाणां दण्डः च -…
निर्वाचनायोगस्य अधिसूचनाया: विधिसमीक्षां करोति सर्वकार: – मुख्यमंत्री सुक्खुः
निर्वाचनायोगस्य अधिसूचनाया: विधिसमीक्षां करोति सर्वकार: - मुख्यमंत्री सुक्खुः हिमसंस्कृतवार्ता:- काङ्गड़ा। राज्यसर्वकारः पंचायतानां…

